________________
चन्द्रप्रभचरितम्
ज्योतिष्क' तु देवानामधिकं पल्यमीरितम् । पल्यस्यैवाष्टमो भागो जघन्येन प्रकीर्तितः ॥ ६०॥ जिनैः साक्षात्कृताशेषत्रिजगद्वस्तुभिः स्मृतम् । द्वौ सागरोपमावायुः सौधर्मैशानकल्पयोः ॥ ६१ ॥ सनत्कुमार माहेन्द्र कल्पयोः सप्त कीर्तिताः । ब्रह्मब्रह्मोत्तरे कल्पे दशैव परिवर्णिताः ॥ ६२॥ स्मृता लान्तवकापिष्ठकल्पयोश्च चतुर्दश । ततः शुक्रमहाशुक्रकल्पयोः षोडशोदिताः ||६३ || अष्टादश शतारे च सहस्रारे च संमताः । आनते प्राणते चापि विंशतिः समुदीरिताः ॥ ६४|| श्रारणाच्युतकल्पे च द्वाविंशतिरनुस्मृताः । एकैकेन ततो वृद्धिर्यावत्रिशत्त्रयाधिकाः ॥ ६५॥
४४०
[ १८, ६०
w
3
वासिषु । जघन्यं जघन्यायुष्यम् । दशवर्षसहस्राणि दशानां वर्षाणां सहस्राणि । अनुवर्णितानि ॥ ५९ ॥ ज्योति - carणामिति । ज्योतिष्काणां च देवानां ज्योतिष्क देवानाम् । अधिकम् उत्कृष्टायुष्यम् । पल्यं पत्यप्रमाणमिति । ईरितं प्रोक्तम् । जघन्येन जघन्यरूपेण । पल्यस्यैव पत्यप्रमाणस्य । अष्टमः अष्टानां पूरणः । भागः अंशः । प्रकीर्तितः प्रोक्तः ||६० ॥ जिनैरिति । साक्षात्कृताशेषत्रिजगद्वस्तुभिः साक्षात्कृतानि प्रत्यक्षीकृतान्यशेषाणि समस्तानि त्रिजगत्सु भुवनेषु विद्यमानानि वस्तूनि येस्तैः । जिनेश्वरः । सौधर्मेशानकल्पयोः प्रथमद्वितीयकल्पयोः । आयुः आयुष्यम् । द्वौ सागरोपमौ सागरोपमप्रमाणाविति । स्मृतं ज्ञातम् ॥ ६१ ॥ सनत्कुमारेति । सनत्कुमार माहेन्द्र - कल्पयोः तृतीयकल्पचतुर्थकल्पयोः । सप्त सप्तसागरोपमाः । कीर्तिताः निरूपिताः । ब्रह्मब्रह्मोत्तरे पञ्चम (मे) षष्ठे च । कल्पे स्वर्गे दर्शव दशसागरोपमा एव । परिवर्णिताः ||६२|| स्मृता इति । लान्तवकापिष्ठकल्पयोश्च सप्तमकल्पाष्टमकल्पयोश्च । चतुर्दश चतुर्दशसागरोपमा इति । स्मृताः ज्ञाताः । ततः पश्चात् । शुक्रमहाशुक्रकल्पयोः नवमदशमकल्पयोः । षोडश षोडशसागरोपमा इति । उदीरिता [ उदिताः] निगदिताः || ६३ ॥ अष्टेति । शतारे च एकादशे कल्पे च । सहस्रारे च द्वादशकल्पे च अष्टादश अष्टभिरधिका दश तथोक्ताः - अष्टादश सागरोपमाः । 'द्वाष्टात्रयोऽनशीतौ -' इति द्वा- ( अष्टा - ) आदेश: । संमताः अभ्युपगता: । आनते आनतकल्पे । प्राणते चापि प्राणतकल्पे चापि । विंशतिः विंशतिसागरोपमा इति । समुदीरिताः निरूपिताः ॥ ६४ ॥ आरणेति । आरणाच्युतकल्पे च आरणे आरणकल्पे अच्युतकल्पे च अन्त्यकल्पे च । द्वाविंशतिः द्वाविंशतिसागरोपमा इति । अनुस्मृताः सुनिरूपिताः । ततः परम् । यावत् यावत् पर्यन्तम् । त्रयाधिकाः त्रयेणाधिकाः, त्रिमिरधिका इत्यर्थः । दोनोंकी जघन्य आयु दस हजार वर्षकी है ॥५९ || ज्योतिष्क देवोंको उत्कृष्ट आयु एक पल्यसे कुछ अधिक कही गयी है और उनकी जघन्य आयु पल्यका आठवां भाग कहा गया है || ६० ॥ तीन लोकोंकी सारी वस्तुओंका साक्षात्कार करनेवाले भगवान् जिनेन्द्रने सौधर्म और ऐशान स्वर्गो में देवोंकी आयु दो सागरोपम बतलाई है ॥ ६१ ॥ सनत्कुमार और माहेन्द्र स्वर्गोंमें देवोंकी आयु सात सागरोपम कही गयी है तथा ब्रह्म और ब्रह्मोत्तर स्वर्गों में केवल दस सागरोपम ||६२|| लान्तव और कापिष्ठ स्वर्गों में चौदह सागरोपम तथा शुक्र और महाशुक्र स्वर्गो में सोलह सागरोपम आयु कही गई है ।। ६३ ।। शतार और सहसार में अठारह सागरोपम तथा आनत और प्राणत में बीस सागरीपम आयु है || ६४ || आरण और अच्युतमें बाईस सागरोपन आयु है । इस तरह सोलह स्वर्गीके देवोंकी आयुका प्रमाण बतलाया गया है । इन स्वर्गो के ऊपर नौ ग्रैवेयकों,
१. अ ज्योतिषाणां । २. साधिकम् । ३. आ समुदीरिताः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org.