SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४३१ -१४, १५] अष्टादशः सर्गः एकत्रयस्ततः सप्त दश सप्तदश क्रमात् । द्वाविंशतिस्त्रयस्त्रिशत्तासु स्युः सागरोपमाः ॥११॥ दशवर्षसहस्राणि जघन्यं प्रथमक्षितौ । द्वितीयादी जघन्यं तत्प्रथमादी यदुत्तमम् ।।१२।। त्रिंशन्नरकलक्षाणि प्रथमायां ततः परम् । पञ्चविंशतिरुद्दिष्टास्ततः पञ्चदश क्रमात् ॥१३॥ दश त्रीणि ततो हीनं पञ्चभिर्लक्षमीरितम् । ततः पञ्चैव नरकाश्चरमायां प्रकीर्तिताः ।।१४।। बह्वारम्भादिसंभूतैः पापैः परवशीकृताः । तत्र जीवाः प्रपद्यन्ते दुःखं भूत्वीपपादिकाः ॥२५॥ समाहारः ॥१०॥ एक इति । तासु सप्तभूमिषु । आयुः आयुष्यम् । क्रमात् परिपाट्याः । एकः सागरोपमः । त्रयः त्रिसागरोपमाः। ततः पश्चात् । सप्तसप्तसागरोपमः । दश दशसागरोपमाः। सप्तदश सप्तदशसागरोपमाः । द्वाविंशतिः द्वाविंशतिसागरोपमाः। प्रयस्त्रिशत त्रिभिरधिका त्रिशत सागरोपमाः । स्यः ॥११॥ दशेति । प्रथमक्षितो प्रथमायामाद्यायां क्षिती भूमौ। जघण्यं जघन्यायुष्यम् । दश दशप्रमितानि । वर्षसहस्राणि वर्षाणां संवत्सराणां सहस्राणि । भवेत । प्रथमादो रत्नप्रभादौ । यत् । उत्तमम् उत्कृष्टायुष्यम् । स्यात् । तत् । द्वितीयादौ शर्कराप्रभादो। जघन्यं हीनायुष्यम् । भवेत् । प्रथमक्षितो उत्तमायुष्यमेकसागरः, स एव द्वितीयक्षितो जघन्यायुष्यम् । द्वितीयक्षितो त्रिसागरोपमम, तदेव तृतीयक्षितौ जघन्यायष्यं भवेत, एवं सर्वत्र योज्यम् ॥१२॥ निशदिति । प्रथमायां प्रथमभूमौ । नरकलक्षाणि नरकाणां लक्षाणि दश (शत) सहस्राणि । त्रिंशत् । ततः तस्याः । परं पुरः। पञ्चविंशतिः पञ्चविंशतिनरकलक्षाणि । उद्दिष्टाः प्रोक्ताः। [ तत: ] पञ्चदश पञ्चदशलक्षाणि । क्रमात् क्रमतः ॥१३॥ दशेप्ति । ततः परम् । दश दशलक्षाणि । ततः परम । त्रीणि त्रिलक्षाणि । पञ्चभिः पञ्चबिल: रहितम् । लक्षम् एकलक्षम् । ईरितं निगदितम् । ततः परम् । चरमायां सप्तम्यां क्षितौ । नरकाः नरकबिलानि । पञ्चैव । प्रकीर्तिताः निगदिताः ॥१४॥ बहिति । तत्र नरकेष । बारम्भादिसंभूतः बह्वारम्भादिभिर्बह्वारम्भपरिग्रहहिंसादिभिः संभूतैः संजातैः । पापैः अशुभकर्मभिः । परवशीकृताः परवशं गताः । जीवाः प्राणिनः। मोपपादिकाः उपपादेषु पाँच सौ धनुष है ॥१०॥ उन सातों पृथिवियोंमें नारकियोंकी आयु क्रमशः एक, तीन, सात, दस, सत्रह, बाईस ओर तैंतीस सागर प्रमाण है ॥११॥ प्रथम पृथिवीमें नारकियोंकी जघन्य आयु दस हजार वर्ष है, दूसरी पृथिवोमें जघन्य आयु वही है जो प्रथम पृथिवो में उत्कृष्ट आयु है। इसी क्रमसे सातवीं पृथिवी तकके नारकियोंकी जघन्य आयु समझ लेनी चाहिए-पूर्व पृथिवीके नारकियोंको जो उत्कृष्ट आयु है वही उससे अगली पृथिवीके नारकियोंकी जघन्य आयु जाननी चाहिए ॥१२॥ पहली पृथिवी में तीस लाख नरक (नारकियोंके बिल), दूसरीमें पच्चीस लाख और तीसरीमें पन्द्रह लाख हैं ॥१३॥ चौथी में दस लाख, पांचवीं में तीन लाख, छठीमें पाँच कम एक लाख और अन्तिम अर्थात् सातवीं में केवल पाँच ही हैं ॥१४॥ बहुत आरम्भ और परिग्रह आदिके निमित्तसे किये गये पापोंसे विवश होकर जीव उपपाद जन्म धारण करके उन १. क ख ग घ म 'रोपमम् । २. इ°मोरितः । ३. श बह्वीति । ४. आ हिंसानन्दादिभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy