SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४२८ [१७, ९१ - चन्द्रप्रमचरितम् वन्या ज्योतिषकल्पजाश्च विबुधाः स्वस्योदयाकाङ्क्षिणस्तस्थुादशसु प्रदक्षिणममी कोष्ठेषु मा मृगाः ।।६१॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये सप्तदशः सर्गः ॥१७॥ स्त्रियः आर्यिकाः । ज्योतिय॑न्तरभावनामरवधूसङ्काः ज्योतिषां ज्योतिष्काणां व्यन्तराणां वन्यानां भावनानाममराणां देवानां वधूनां वनितानां सङ्घाः समूहाः । ततः परम् । भावनाः भवनवासिकदेवाः । वन्याः व्यन्तरदेवाः ज्योतिषकल्पजाः ज्योतिषा ज्योतिष्कदेवाः कल्पजाः कल्पवासिकाश्च । विबुधाः देवाः। माः मनुष्याः । मृगाः सिंहादयो मृगाः । स्वस्य आत्मनः । उदय [या] कांक्षिणः उदयमभ्युदयं [यमा] कांक्षन्तीत्येवंशीलाः । अमी एते । द्वादशसु द्वादशप्रमितेषु । कोष्ठेषु । प्रदक्षिणं प्रदक्षिणं यथा तथा। तस्थुः तिष्ठन्ति स्म । ष्ठा गतिनिवृत्तौ लिट् । यथासंख्यालंकारः ॥९१॥ इति श्रीवीरनन्दिकृतावुदयाके चन्द्रप्रमचरिते महाकाम्ये तद्व्याख्याने च विद्वन्मनोवल्लमाख्ये सप्तदशः सर्गः ॥१७॥ देवियां, भवनवासी देव, व्यन्तर देव, ज्योतिष्क देव, कल्पवासी देव, मनुष्य और पशु ये सभी अपने-अपने अभ्युदयकी कामना करनेवाले जीव, भगवान् चन्द्रप्रभके चारों ओर ऐसे ढंगसे बैठे हुए थे जैसे परिक्रमा देते हैं ॥९१॥ इस प्रकार महाकवि वीरनन्दिविरचित उदयाङ्क चन्द्रप्रम चरित महाकाव्यमें सत्रहवाँ सर्ग समाप्त हुआ ॥१७॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy