SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४२६ [१७,८७ - चन्द्रप्रमचरितम् तेभ्योऽप्यूज़ मणिमयचतुस्तोरणा वेदिकाभूद्यस्या भागे' समजनि परे केतुपतिर्विचित्रा। तस्याश्चोर्ध्वं मणिमयचतुर्गोपुरो हेमसालो रम्यं कल्पद्रमवनमतोऽभूत्परस्मिन्विभागे ।।८।। तस्माजशे पुनरपि चतुर्गोपुरा वज्रवेदी तस्या रेजुर्दश दश पराण्युल्लसत्तोरणानि । तेषां स्तूपा नव नव वभुमध्यदेशेषु सार्चाः तत्रैवासन्मुनिजनसभामण्डपास्तुङ्गङ्गाः ॥८॥ रुचिराणि मनोहराणि वपूंष्यवयवा येषां ते । चत्वारः चतुःसंख्याः । यागवृक्षाः यागैः पूजाभिर्युता वृक्षा, चैत्यवृक्षा इत्यर्थः। तेषु वनेषु । मणिमयतटै: रत्ननिर्मिततटयुतैः । मण्डिताः भूषिताः । त्रिस्र: त्रिस्रः त्रित्रिसंख्याः । वाप्यः सरांसि । तत्रैव वनेष्वेव । धारायन्त्रैः जलप्रवाहयन्त्रैः । अलिवृतलतामण्डपैः अलिभिभ्रमरैवृताप्तैलतामण्डपैलतागृहैः। भ्राजमाना: विराजमानाः । बहु[ विध ] सभामण्डपाः बहुविधास्थानमण्डपयुताः । क्रीडाशैलाः क्रीडापर्वताः । आसन् अभवन् । लङ् ॥८६॥ तेभ्य इति । तेभ्यः वनेभ्योऽपि । ऊर्ध्व पुरः । मणिमयचतुस्तोरणा मणिमयानि रत्नमयानि चत्वारि तोरणानि वन्दनमाला यस्यां सा। वेदिकाभूः वेदिकाभूमिः । यस्याः वेदिकाभूमेः। अपरे अग्रे। भागे प्रदेशे। विचित्रा करिहरिवृषभादिचिह्नयुक्तत्वान्नानाविधा । केतुपंक्तिः केतूनां ध्वजानां पङ्क्तिः राजिः । समजनि समजायत । लङ् । तस्याः ध्वजपङ्क्तेश्च । ऊवं पुरः । मणिमयचतुर्गोपुरः मणिमयानि रत्ननिमितानि चत्वारि गोपराणि द्वाराणि यस्य सः । हेमसाल: हेम्ना कनकेन निर्मितः साल: प्राकारः । अतः हेमसालात् । परस्मिन् उत्तर स्मिन् । विभागे प्रदेशे। रम्यं मनोहरम् । कल्पद्रुमवनं कल्पद्रुमाणां कल्पवृक्षाणां बनमुद्यानम् । अभूत् अभवत् । लुङ् ॥८७।। तस्मादिति । तस्मात् कल्पद्रुमवनात् । पुनरपि पश्चादपि । चतुर्गोपुरा चतुभिर्गोपुरैः सहिता। वज्रवेदी वज्रमयवेदिका। जज्ञे जायते स्म । लिट् । तस्याः वज्रवेदिकायाः । पराणि पुरो वर्तमानानि । दशदश दशदशप्रमितानि । उल्लसत्तोरणानि उल्लसन्ति विराजमानानि तोरणानि वन्दनमालाः रेजुः भान्ति स्म । राजन दीप्तौ लिट् । तेषां तोरणानाम् । मध्यदेशेषु अन्तरालदेशेषु । सार्चाः जिनबिम्बसहिताः । नव नव स्तूपाः । बभुः भान्ति स्स । भा दीप्तौ लिट् । तत्रैव संगीतभूम्याम् । तुङ्गशृङ्गाः तुङ्गान्युन्नतानि शृङ्गाणि शिखराणि येषां ते। मुनिजनसभामण्डपाः विराजित चार चैत्यवृक्ष थे, मणिनिर्मित तटोंसे युक्त तीन-तीन वापिकाएं थीं, अनेक प्रकारके सभामण्डप थे और ये क्रीडापर्वत, जो जलकी धारा बहानेवाले यन्त्रों तथा भौंरोंसे व्याप्त लतामण्डपोंसे विभूषित थे ॥८६॥ उन वनोंके आगे मणिरचित चार तोरणोंसे विभूषित वेदी थी, उसके श्रेष्ठ मैदानमें विचित्र ध्वजाएँ एक पंक्ति में लगी हुई थीं, उस वेदीके आगे मणिमय चार दरवाजोंसे मण्डित स्वर्ण-रचित प्राकार था, इससे आगे एक ओर कल्पवृक्षोंका सुन्दर वन था ॥८७॥ उस वनके आगे फिर एक चार गोपुरोंसे युक्त वज्रनिर्मित वेदी थी, उसके ऊपर दश-दश जगमगाते हुए तोरण थे, उनके बीच-बीच में नौ-नौ स्तूप थे, तथा वहोंपर उन्नत १. अ आ इ त्तस्या भा", मद्यस्याभोगे। २. क ख ग घ म हेमवेदी। ३. आ इ दशदिशि । ४. एष टाकाश्रयः पाठः, प्रतिषु तु 'सर्वे' इति दृश्यते । ५. श पजादिभिः । ६. आ त्रिसंख्या। ७. = यस्मिन् । ८. आ परो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy