SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४२५ - १७, ८६] सप्तदशः सर्गः धूलीसालो वलयसदृशस्तस्य बभ्राम पार्श्वे मानस्तम्भाश्चतसृषु महादिक्षु तस्यान्तरस्थाः। चत्वायूज़ विकचकमलाम्भांसि तेभ्यः सरांसि तेभ्यश्चोर्ध्व विविधकुसुमा खातिका वारिपूर्णा ॥४॥ नानापुष्पा समनि ततः पुष्पवाटी विशाला प्राकारोऽस्या विरचितचतुर्गोपुरोऽभ्यन्तराले । द्वाराद्वारात्परमुभयतो द्वे शुभे नाटयशाले चत्वार्यासन्नमरनिचितान्यूर्ध्वमाभ्यां वनानि ।।८।। चत्वारोऽ,रुचिरवपुषो योगवृक्षा वनेषु तिस्रस्तिस्रो मणिमय तटैर्मण्डितास्तेषु वाप्यः । तत्रैवासन्बहुविधसभामण्डपाः क्रीडशैला धारायन्त्ररलिqतलतामण्डपै_जमानाः ।।६।। कुबेरेण । गत्वा प्राप्य । तस्य भर्तुः चन्द्रप्रभस्वामिनः । निर्ममे निर्मीयते स्म । माङ् माने कर्मणि लिट् ॥८३॥ धूलीति । तस्य समवसरणस्य । पार्वे बाह्ये । वलयसदृशः वलयस्य कङ्कणस्य सदशः समानः, परिधिरूप इत्यर्थः । धूलीसालः धूलोभी रत्नमयरेणुभिरुपलक्षितः साल: प्राकारः । बभ्राम परिवव्रे । भ्रमू चलने लिट् । तस्य धूलीसालस्य । अन्तरस्थाः अन्तर्भागे स्थिताः । चतसृषु चतुःसंख्याकासु । महावीथिषु [महादिक्षु ] महारथ्यासु । मानस्तम्भाः। विरेजुः । तेभ्यः मानस्तम्भेभ्यः । ऊध्वं परम् । विकचकमलाम्भांसि विकचैविकसितैः कमलैः सरसिजैर्युक्तमम्भो जलं येषां तानि । चत्वारि । सरांसि सरोवराः। मानस्तम्भस्य तस्य चतुर्दिक्षु चत्वारि सरांसि । तेभ्यः सरोवरेभ्यः । ऊर्ध्वं पुरः । विविधकुसुमा विविधैर्नानाविधैः कुसुमैः पुष्पैः सहिता। वारिपूर्णा वारिणा जलेन पूर्णा उम्भिता। खातिका परिखा। समजनि ॥८४॥ नानेति । ततः उर्ध्वम् । विशाला विस्तीर्णा । नानापुष्पा नाना पुष्पाणि विविधानि पुष्पाणि यस्यां सा। पुष्पवाटी पुष्पितवल्लोभूमिः । समजनि जायते स्म । अस्याः पुष्पवाट्याः । अग्यन्तराले अन्तर्भागे। विरचितचतुर्गोपुरः विरचितानि चत्वारि गोपुराणि द्वाराणि यस्य सः। प्राकारः प्रथमप्राकारः द्वाराद् द्वारात् परं तत ऊर्ध्वम् । उभयत: उभयपार्वे । शुभे शोभायुते । द्वे द्विसंख्ये। नाट्यशाले नर्तनशाले। आभ्यां नाट्यशालाभ्याम् । ऊर्ध्व पुरः । अमरनिचितानि अमरैः सुरैनिचितानि निमितानि । चत्वारि चतुःसंख्यानि । वनानि उपवनानि आसन् अभवन् । अस भुवि लङ् ॥८५॥ चत्वार इति । वनेषु चतुर्वनेषु । अरुचिरवपुषः अर्चाभिः प्रतिबिम्बै योजन कम था। इसीलिए आठवें तीर्थङ्कर चन्द्रप्रभका समवसरण ऋषभदेवके समवसरणसे साढ़े तीन योजन कम था ॥८३।। समवसरणके चारों ओर वलयाकार-गोल, धूलीसाल-पांच रंगके रत्नोंकी धूलिसे बना हुआ प्राकार ( चहारदीवारी ) था, उसके अन्दर चारों दिशाओं में चार मानस्तम्भ थे, उनके आगे जलसे लबालब भरी हुई और नाना प्रकारके पुष्पोंसे विभूषित परिखा थी ॥८४॥ उसके आगे अनेक प्रकारके फूलोंसे अलंकृत विशाल फुलवाड़ी थी, उसका चार दरवाजोंसे युक्त प्राकार था, उसके प्रत्येक दरवाजेके अन्दर दोनों भागोंमें दो-दो सुन्दर नत्यशालाएँ थीं, उनके आगे चार वन थे, जो देवोंसे व्याप्त थे ॥८५॥ उन वनोंमें जिनबिम्बोंसे १. क ख ग घ म वारिकर्णा । २. म मयत । ३. क ख ग म रभिवृतल । ४. = चतुर्दिक्षु । ५. श नाना पुष्पाणि' इति नास्ति । ६. = यस्मिन् । ७. श 'द्वारात्' इति नास्ति । ८. एष टोकाश्रयः पाठः, प्रतिषु तु 'चात्वारोऽर्वा रुचि" इत्येव समलोक्यते । अर्वा:-प्रतिमाः। ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy