________________
विषयानुक्रमः
पुरःसरं मोक्षतत्त्वस्य प्रसाधनं च । १११ पुनरपि मुनिं प्रति राज्ञः स्वपूर्व जन्मविषयकः प्रश्नः । ११२ राजानं प्रति मुनेरुत्तरदानस्योपक्रमः । ११३ पुष्करार्धवर्तिनः पूर्वमन्दरस्य वर्णनम् । ११४ - १२४ तत्पूर्वविदेहवर्तिनः सुगन्धिनाम्नो देशस्य वर्णनम् । १२५-१४३ श्रीपुराख्यस्य पुरस्य वर्णनम् ।
३. तृतीयः सर्गः
१-१३ राज्ञः श्रीषेणस्य वर्णनम् । १४-१८ तन्महिष्याः श्रीकान्ताया वर्णनम् । १९ राज्ञस्त्रिवर्गसेवनवर्णनम् । २० अनपत्यतया श्रीकान्तायाः शोकवर्णनम् । २१-२६ राज्ञः तत्कारण जिज्ञासाया वर्णनम् । २७-३५ श्रीकान्ताया बालसख्या तच्छोककारणप्रकाशनम् । ३६-४१ राज्ञा तत्प्रतिबोधनम् । ४२-४३ राज्ञः क्रीडावनविहारः । ४४ तत्र तारापथादवतीर्णेनानन्तसंज्ञकेन चारणमुनिना सह राज्ञः समागमवर्णनम् । ४५-४९ मुनिचरणवन्दना स्तुतिश्च । ५० ' अद्यापि मे मानसं विरति किं नोपयाति' - इति मुनि प्रति राज्ञः प्रश्नः । ५१-५८ राजानं प्रति मुनेरुत्तरदानम् । ५९ राज्ञो धर्मप्रवृत्तिः । ६०-६१ आष्टाह्निकपर्वणि समीहितनिमित्तं - पत्न्या सह राज्ञस्तद्व्रतसेवनवर्णनम् । ६२ श्रीकान्ताया गर्भधारणवर्णनम् । ६३-६७ गर्भचिह्नवर्णनम् । ६८ दोहदवर्णनम् । ६९ पुत्रजन्मवर्णनम् । ७० पुत्रजन्मनि नभःप्रभृतीनां शुभ्रतादिवर्णनम् । ७०-७४ राजभवने पोरसदनेषु च तज्जन्मोत्सववर्णनम् । ७५ पुत्रस्य 'श्रीवर्मा' इति नामकरणवर्णनम् । ७६ सुते जाते राज्ञोऽभ्युदयावार्वर्णनम् ।
३५
४. चतुर्थः सर्गः
१-२ शिशोः श्रीवर्मणो वृद्धिवर्णनम् । ३ श्रीवर्मणो विद्योपविद्याध्ययनम् । ४ श्रीवर्मर्णः कलाभ्यासस्य प्रकर्ष: । ५ श्रीवर्मणः शस्त्रास्त्रप्रयोगपटुत्वमश्वगजारोहण प्रवीणत्वं च । ६ श्रीवर्मणः सौन्दर्यवर्णनम् । ७ श्रीवर्मण औदार्यम् । ८ श्रीवर्मणः शौर्यम् । ९ श्रीवर्मणः त्यागादिगुणानां विकासः । १० श्रीवर्मण आश्रयिजनानां पतित्वं गुरुत्वं च । ११ श्रीवर्मणा स्वपक्षवद्विपक्षोऽपि प्रहर्षितः । १२ श्रीवर्मणोऽनुपमा रूपसंपत् । १३ श्रीवर्मणो गर्वराहित्यम् । १४ श्रीवर्मणः षड्वर्गजेतृत्वं दोषस्पर्शशून्यत्वं च । १५ श्रीवर्मणः प्रभावत्या सह परिणयः । १६-१७ श्रीवर्मणे यौवराज्यं वितीर्य तत्पितुः श्रीषेणस्य निश्चिन्ततया राज्यसौख्यानुभूतिः । १८ अम्बरतः पतन्तीमुल्कां विलोक्य श्रीषेणस्य वैराग्यम् । १९-२७ श्रीषेणस्य विषयगर्हणम् । २८-३३ श्रीवर्मणः पुरस्तात्तत्पितुः श्रीषेणस्य जिनदीक्षाग्रहणाभिलाषप्रकाशनम् । ३४-४४ श्रीवर्माणं प्रति श्रीषेणस्य सदुपदेशः, तस्मै राज्यसमर्पणं च । ४५ श्रीप्रभमुनेः पादमूले जिनदीक्षाग्रहणं विधाय तपस्तप्त्वा च श्रीषेणस्य निर्वाणगमनम् । ४६ श्रीवर्मणो दिग्जैत्र यात्रा । ४७ मौलं बलमात्ममूले विधाय श्रीवर्मणः प्रयाणम् । ४८ सेनारजोवर्णनम् । ४९ सैन्यध्वजवर्णनम् । ५० मातङ्गमदप्रवाहवर्णनम् । ५१ पटहप्रणादवर्णनम् । ५२ पौरैर्ग्राममहत्तरैश्च श्रीवर्मणोऽभिनन्दनम् । ५३-५५ द्विषां चेष्टितानि । ५६-६७ दिग्विजयवर्णनम् । ६८ श्रीवर्मणः श्रीपुरं प्रत्यागमनवर्णनम् । ६९ प्रत्यागतं तं प्रणन्तुं सत्कर्तुं चार्चहस्ताया जनताया बहिरवस्थानम् । ७० मनोहरान् कच्छवाटान् ( ‘कछवारे' - इति बुन्देलखण्डभाषया व्यवहृतान् ) विलोकयन् स श्रीवर्मा गोपुराभिमुखो बभूवेति वर्णनम् । ७१ तरुमूलबद्धानां शिरोधीन् धुनतां कृतप्रणामानामिव गजानामवलोकनम् । ७२ परिखातटीषु हंसावलीनां दर्शनम् । ७३ खातिकायाः पयसो विनिर्गच्छतः पाठीनकुलस्य निरीक्षणम् । ७४ श्रीवर्मदर्शनार्थं पौराङ्गनानामौत्सुक्यं चेष्टितं च । ७५ पुरप्रवेशवर्णनम् । ७६ श्रीवर्मणो राज्यसंचालनं विषयानुभवश्च । ७७ शरन्मेघावलोकनेन श्रीवर्मणो वैराग्यम् । ७८ स्वसुताय श्रीकान्ताय राज्यं समर्प्य श्रीप्रभपादमूले प्रव्रज्य च दुश्चरं तपस्तप्त्वा श्रीवर्मा सौधर्मस्वर्गे श्रीधराभिधो देवो बभूव इति वर्णनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org