SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१६, ४४तत्रेन्दूपलशकलोज्ज्वलैः समन्तात्सर्पद्भिर्नभसि करेणुशीकरौधैः । कोवेर्या इव निजनायकाभिभूतिं शङ्किन्याः प्रविगलदश्रुभिश्चकाशे ॥४८॥ हृत्वापि द्रविणमसावभोगवृद्धं टक्कानां वधकरणोद्यतासिरासीत् । नाशासोत्तदपहृतेर्विधानमात्रादेवामूनस्वयमसुभिर्विमुक्तदेहान् ॥४६।। काश्मीरप्रभविषु भूमिभृत्सु वज्रीभूयासो पृथुकटकान्वितेषु भूपः । कोरीणामभिनवयौवनोद्धतानां लावण्यश्रियमतनिष्ट शोचनीयाम् ॥५०॥ कापोताङ्गरुहविधूसरः समन्ताद्यः पांसुर्नभसि ससर्प तच्चमूत्थः । संत्रासोदयपरिकम्पमानपक्षे संजज्ञे खशमशके स एव धूमः ॥५१।। देशेन । स्वानन्त्यं निजनिरवधित्वम् । प्रकटितं प्रकटीकृतम् ॥४७॥ तत्रेति । तत्र नभसि गगने । समन्तात् परितः । सपद्धिः निर्गच्छद्धिः । इन्दपलशकलोज्ज्वलः इन्दपलानां चन्द्रकान्तशिलानां शकला. खण्डानीव उज्जलः । करेणुशी करौघैः करेणूनां करिणीनां शोकराणां जलकणानामोघैः समूहैः । निजनायकाभिभूतिशङ्किन्याः निजनायकस्य स्वनायकस्य कुबेरस्याभिभूतौ तिरस्कारे शङ्किन्या सन्देहिन्याः । कौबेर्याः कुबेरदिगङ्गनायाः । प्रविगलदश्रुभिः [ इव ] प्रविगलद्भिः प्रस्रवद्भिरश्रुभि नयनोदकैरिव । चकाशे बभासे । काशि दीप्तौ भाव लिट् । उत्प्रेक्षा ॥४८॥ हृत्वेति । असौ राजा। अभोगवृद्धम् अभोगेनाननुभवेन वृद्धं प्रवृद्धम् । ठक्कान ठक्कदेशस्य (टक्कानां टक्कदेशस्य ) राज्ञाम् । द्रविणं द्रव्यम । हत्वापि स्वीकृत्यापि । वधकरणोद्यतासिः वधस्य हिंसायाः करणे विधाने उद्यत उद्धृतोऽसि : खड्गो येन सः । आसीत् अभूत् । लङ्। तदपहृतेः तस्य द्रव्यस्यापहृतेरपहरणस्य । विधानमात्रात् करणमात्रादेव । अमून् ठक्कान् ( टक्कान् ) असुभिः प्राणः । समं सह । [स्वयं स्वतः ] विमुक्तदेहानु विमुक्तो देहो यैस्तान् । नाज्ञासीत् न जानाति स्म ।।४९।। काश्मीरेति । भपः महासेनः । काश्मीरप्रभविष काश्मीरे काश्मीरदेशे प्रभविष जातेष । पथकटकान्वितेषु पथभिमहद्भिः कटकैर्वलयः, ( पक्षे ) सानुभिः अन्वितेषु युतेषु । भूमिभृत्सु राजसु, पर्वतेष्विति ध्वन्यते । वज्रीभूय वज्रायुधयुतो भूत्वा। अभिनवयौवनोद्धतानाम् अभिनवेन नूतनेन यौवनेनोद्धतानां गवितानाम् । कोरीणां कीरदेशस्त्रीणाम् । लावण्यश्रियं लावण्यस्य देहकान्तः श्रियं शोभाम् । शोचनीयां' दुःखितुं योग्याम् । अतनिष्ट करोति स्म । तनू' विस्तारे लुङ् । श्लेषः ॥५०॥ कापोतेति । कापोताङ्गरुहविधूसरः कापोतं पारावतसंबन्धम् अपनो अनन्तता ही प्रकट कर दी ॥४७॥ हाथो और हथिनियोंकी सूंडसे निकले हुए, चन्द्रकान्तमणिके टुकड़ों सरीखे शुभ्र जलकण सभी ओरसे आकाशमें उड़ रहे थे, जिन्हें देखकर ऐसा जान पड़ता था मानो अपने स्वामी ( कुबेर ) के तिरस्कारको आशंका करनेवालो उस ( कुबेर ) की दिशा ( उत्तर दिशा ) रूपी नायिकाके आँसू टपक रहे हों ।। ४८|| टक्क नामसे विख्यात देशके निवासियोंके उपभोग न करनेसे बढ़े हुए धनको छोनकर भी महासेनने उन्हें मारनेके लिए तलवार उठा ली। उस समय उसे यह खयाल नहीं रहा कि उनका धन छीनने मात्रसे ही उनके प्राण निकल गये हैं ॥४९॥ काश्मीरी राजाओं ( पर्वतों) पर-जो बड़ोबड़ी छावनियों ( चोटियों ) से युक्त थे-वज्र बनकर राजा महासेनने नव यौवनसे उद्धत कीरदेशकी अंगनाओंके सौन्दर्यको ( उन्हें विधवा बनाकर ) शोकका विषय बना दिया ॥५०॥ महासेनकी सेनाको कबूतरके रोमोंके समान मटमैली जो धूलि सभी ओरसे उड़कर आकाशमें १. अ वृद्धटक्कानां वधरक्षणोद्य। २. अ क ख ग घ म मजनिष्ट । ३. अ समर्प । ४ = खण्डानि तद्वत् । ५. = कुबेरस्याभिभूति तिरस्कृति शङ्कत इति शङ्किनी, तस्याः । ६. श वियुक्तदेहान् वियुक्तो विमुक्तो देहो यैस्तान् । ७. =मध्यभागैः। ८. = वज्ररूपतामेत्य । ९. श 'गवितानाम्' इति नास्ति । १०. = शोकाहीं । ११. आ तनु । १२. श 'लुङ्' इति नास्ति । १३. = पारावतसंबन्धि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy