SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ३९७ - १६, ४७] षोडशः सर्गः तत्राशामभिचलिते कुबेरगुप्तां सध्वान्तं तुरगखुरोत्थितैः परागैः । व्योमासीद्वलभरपीड्यमानमूर्नामुच्छ्वासैरिव फणिनां रसातलोत्थैः ।।४।। प्राप्तस्योत्तरदिशमेति तीवभावं तिग्मांशोपि न विना क्रमेण तेजः । व्याक्षेपक्षणमनपेक्ष्य सद्य एव स त्वासोदरिजनदुःसहप्रतापः ॥४६।। तस्यविलयभुजः समस्तदिक्क सामन्तैः समुपगतैः प्रबृंहितेभ्यः । सैन्येभ्यः परिददतावकाशदेशं स्वानन्त्यं प्रकटितमुत्तरापथेन ॥४७॥ संप्राप्तः समागतैः । बलेभैः सेनागजैः सह । संरम्भात् क्रोधात् । अभिपततः गच्छतः। निहत्य हत्वा । मुक्तान् त्यक्तान्, पूर्व हत्वा पश्चान्मुक्तान इत्यर्थः । स्वख्यातिस्मृतिकरणक्षमान स्वस्यात्मनः ख्यातः कीर्तेः स्मृतिकरणे स्मरणविधाने क्षमान् समर्थान् । जलेभान् नीरगजान् । सः राजा। वेलान्तोच्छ्रिततरुषु वेलायास्तटस्यान्ते समीपे विद्यमानेषुच्छ्रितेषून्नतेषु वृक्षेषु । अलम्बयत् बन्धयति स्म । अबुन् अवलंसने णिजन्ताल्लङ् ॥४४॥ तत्रेते। तत्र राज्ञि । कुबेरगुप्तां कुबेरेण राजराजेन गुप्तां रक्षिताम् । आशा दिशम् । उत्तरदिशमित्यर्थः । अभिचलिते प्रयाते । बलभरपीड्यमानमध्नों बलस्य सेनाया भरेण भारेण पीड्यमानो बाध्यमानो मूर्धा मस्तको येषां तेषाम् । फणिनां नागानाम । रसातलोत्थैः रसातले पाताले उत्थैः संजातैः । उच्छ्वासैरिव ऊर्ध्वश्वासैरिव । तुरगखुरोत्थैः तुरागणां तुरङ्गाणां खुरैः खुरपुटैरुत्थैरुत्पन्नः । परागै: रजोभिः । व्योम गगनम् । सध्वान्तं तमोयुक्तम् । आसीत् अभूत् । अतिशयः ॥४५॥ प्राप्तस्येति । उत्तरदिशम् उत्तराशाम् । प्राप्तस्य गतस्य । तिग्मांशोरपि सूर्यस्यापि । तेजः प्रतापः । क्रमेण विना क्रमं विना। तीव्रभावं तीक्ष्णत्वम् । न न भवति [ न एति ] ( न गच्छति )। सः तु राजा। अरिजयनदुःसहप्रतापः अरीणां शत्रूणां जयनेन विजयेन दुःसहः सोढमशक्यः प्रतापो यस्य सः ( अरिजनदःसहप्रतापः अरिजनानां दुःसहः प्रतापो यस्य व्याक्षेपणं तिरस्करणम् (व्याक्षेपो विलम्बस्तस्य क्षणं स्वल्पमपि समयम)। अनपेक्ष्य ( अपेक्षां न विधाय, तत्प्रतीक्षां न विधायेत्यर्थः)। सद्य एव तदानीमेव आसीत् । लङ ॥४६॥ तस्येति । उर्वीवलयभुजः उर्त्या भुवो वलयं मण्डलं भुजो भुञ्जतः । तस्य महासेनस्य । समस्तदिक्कः समस्तासु दिशासु विद्यमानैः । समुपगतः समायातैः । सामन्तः राजभिः। प्रबंहितेभ्यः प्रवद्धितेभ्यः। सैन्येभ्यः सैनिकेभ्यः । अवकाशदेशम् अवकाशेन अवगाहनेन युक्तं देशं प्रदेशम् । परिददता परियच्छता। उत्तरापथेन उत्तरश्चासौ पन्थाश्चोत्तरापथस्तेनोत्तर थे-ऊपर रोषसे झपटनेवाले समुद्री हाथियोंको मारकर छोड़ दिया, फिर समुद्रके तटवर्ती वृक्षोंके ऊपर उन्हें अपनी कोतिके स्मारकके रूपमें बंधवा दिया ॥४४॥ इसके पश्चात् महासेनने उत्तर दिशाको ओर प्रस्थान किया। उस समय सारा आकाश, उसकी सेनाके घोड़ोंकी टापोंसे उड़ी हुई धूलिसे ढंक गया। अतः वह ऐसा जान पड़ता था मानो सेनाके बोझसे पातालके जिन नागोंके सिर अत्यन्त पोड़ित हो रहे थे, उनकी श्वास वायुसे व्याप्त हो गया हो ॥४५॥ उत्तर दिशाको प्राप्त ( उत्तरायण ) हुए सूर्यका भी तेज क्रमके बिना तीव्र नहीं होता, पर उत्तर दिशा में पहुँचते ही, महासेनका प्रताप अविलम्ब हो उसके शत्रुओंको असह्य हो उठा ॥४६॥ भूमण्डलका पालन करनेवाले राजा महासेनको सेनाएं' सभी दिशाओंसे आये हुए सामन्तोंसे खूब हो बढ़ गयी थीं, उन्हें भरपूर अवकाश देकर उत्तरापथ ( उत्तर प्रदेश ) ने तो जैसे १. क ख ग घ म संछन्नं। २. क ख ग घ म रजोभिः । ३. अ एव तस्यासीद। ४. अ प्रवृद्धितेभ्यः । ५. आ श गुप्तां रक्षिताम्, उत्तरदिशमित्यर्थः । दिशम् आशाम् । ६. आ मस्तकं । ७. श पाञ्चा (ताललोके । ८. = अरिजनदुःसहप्रताप आसीदित्यर्थः। ९. = भुनक्तीति भुक, तस्य, पालयत इत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy