SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [ १६, ४१तत्तेजो विहितविपक्षकक्षदाहं लेशेनाप्यजनि न वाडवाविहीनम् । गम्भीरे स्थितिमति सत्त्वभाजि सिन्धुनाथेऽपि वलितुमलं यतो बभूव ।।४।। दन्धिाञ्झटिति हठेन पारसीकान्वैतस्या विनतरिपुविनीय वृत्त्या। तैर्दत्तां बहुविधरत्नगर्भदण्डव्याजेनादित गुरुदक्षिणामिवासो ॥४२।। भूभर्तुः कुसुमशरानुकारिकान्तेः संपर्क समुपगता करेण सद्यः ।। सा वल्गत्तरगखुरोत्थरेणुरूपात्रोमाश्चानमुचदिवोच्चकैः प्रतीचो॥४३।। संप्राप्तस्तटमपराम्बुधेबलेभैः संरम्भादभिपततो निहत्य मुक्तान् । वेलान्तोच्छिततरुषदलम्बयत्स स्वख्यातिस्मृतिकरणक्षमाञ्जलेभान् ।।४४।। स्म । लुङ ॥४०॥ तदिति । यतः यस्मात्कारणात् । गम्भीरे गभीरे । स्थितिमति मर्यादावति । सत्त्वभाजि सामर्थ्याश्रिते, ( पक्षे ) प्राण्याश्रिते। सिन्धुनाथेऽपि समुद्र सिन्धुदेशराजेऽपि । ज्वलितुं प्रज्वलितुम् । अलं बभूव समर्थं भवति स्म । विहितविपक्षकक्षदाहं विहितः कृतः विपक्ष एव' शत्रुपक्ष एव वनं तस्य दाहो येन तत् । तत्तेजः तस्य राज्ञः तेजः प्रतापः । लेशेनापि अल्पेनापि । वाडवाविहीनं वाडवया वाडवानलाद् विहीनं रहितम् । नाजनि नाजायत । लङ । वाडवानलादधिकं भवति स्मेत्यर्थः ॥४१॥ दति। विनतरिपुः विनता रिपवो यस्य सः । असौ महासेनः । दर्णन्धान दर्पण गर्वणान्धान । पारसीकान् पारसीकदेशाधिपान् । वैतस्या वेतस स्येयं वैतसी तया, स्पर्द्धया (?) इत्यर्थः । वृत्त्या वर्ततेन । हठेन बलात्कारेण । झटिति शोघ्रम् । विनीय शिक्षां कृत्वा । भुजरूपेण प्रवृद्धानेधितान् वेतसान् तृगविशेषान् गृहीत्वा प्रह्वीकरणमिव विनम्रान् चकारेति तात्पर्यम् । तैः पारसीकैः । दत्तां वितीर्णाम् । तस्मात् तस्य भुवां गुरुदक्षिणामिव देय विद् एतस्य तत् स्त्रोमिव ( ? ) बहुविधरत्नगर्भदण्डव्याजेन बहुविधानि नानाप्रकाराणि रत्नान्येव गर्भेऽन्तर्भागे यस्य स चासो दण्डश्च प्रसभ इति व्याजेन । अदित अगृहीत् । डुदाञ् दाने लुङ । उपमा ॥४२॥ भूमतुरिति । कुसुमशरानुकारिकान्तः कुसुमशरं मन्मथम् अनुकारिणी सदशकारिणी'° कान्तिः लावण्यं यस्य तस्य । भूभर्तुः महासेनस्य । करेण सिद्धायेन', ( पक्षे ) हस्तेन । सद्यः तदानोमेव । संपर्क सङ्गम् । समुपगता समुपयाता। सा प्रतीची पश्चिमाशाङ्गना । उच्चकैः उच्चैः। वल्गत्तुरगखुरोत्थरेणुरूपान् वल्गतां चलतां तुरगाणां वाजिनां खुरैः शफैरुत्था रेणवो धूल्य त एव रूपं स्वरूपं येषां तान् । रोमाञ्चान् रोमहर्षणानि । अमुचदिव अमोचयदिव। मुचल ञ् मोक्षणे लुङ । उत्प्रेक्षा ॥४३॥ संप्राप्तैरिति । अपराम्बुधेः पश्चिमसमुद्रस्य । तटं तीरम् । नहीं करना पड़ा ॥४०॥ शत्रुरूपो जंगलको जलानेवाला, महासेनका प्रताप वाडवाग्निसे तनिक भी कम नहीं था; क्योंकि जिस तरह वाडवाग्नि गहरे, सीमाका पालन करनेवाले और जलजन्तुओंसे व्याप्त समुद्र में जला करती है, उसी तरह महासेनका प्रताप गम्भीर, कुलकी मर्यादा पालनेवाले और सामर्थ्यशाली, सिन्धुन रेश रूपी बहुत बड़े समुद्र में भी जलनेके लिए समर्थ सिद्ध हुआ ॥४१।। शत्रुओंका सिर नीचा करनेवाले राजा महासेनने दन्धि पारसीक नरेशोंको बलपूर्वक वेतकी भाँति विनम्र रहनेकी शिक्षा देकर उनके द्वारा अनेक प्रकारके रत्नोंके साथ समर्पित सेनाके उपहारको लेनेके बहाने मानो गुरुदक्षिणा स्वीकार की ॥४२।। कामदेव सरीखी कान्तिको धारण करनेवाले राजा महासेनके हाथ ( टैक्स ) के सम्पर्कको पाकर पश्चिम दिशाने शीघ्र ही, चलते हुए घोड़ोंको टापोंसे उड़ी हुई धूलिके रूपमें मानो प्रचुर मात्रामें रोमांचोंको धारण किया ॥४३।। महासेनने पश्चिम समुद्र के तटपर पहुँचे हुए अपने हाथियोंके-जो सेनामें शामिल १. म वाडवाद्विहीनम् । २. आ स्वाख्याति । ३. आ स्थानवति । ४. श 'विपक्ष एव' इति नास्ति। ५. श 'पक्ष' इति नास्ति। ६. = "विदुलो वेतसः शीतो वानीरो वज़ुलो रथः।' इति हैमः। ७. शिक्षयित्वा । ८. श लुङ्' इति नास्ति । ९.= अनुकरोतोति । १०. = तत्सादृश्यकारिणी। ११. श 'सिद्धायेन' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy