SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ३९१ - १६, २७ ] षोडशः सर्गः प्राक्प्राची दिशमुपसृत्य धूतधन्वा कृत्वाथ स्वशरशरव्यमङ्गराजम् । कारुण्यात्प्रणतिपरे रराज राज्यं तत्सूनौ विधदुपायनीकृतेभे ।।२।। प्रोद्दामद्विरदरदप्रभेदनिर्यद्योधासक्प्लुतरथचक्रचक्रवाले । तेनाजौ प्रविदधिरे कलिङ्गभर्तुः कामिन्यो वलयविहीयमानहस्ताः ।।२६।। पादाब्जद्वितयशिलीमुखायमानं स्वग्रीवानिहितकुठारमेकवीरः । पञ्चालाधिपतिमसौ व्ययुक्त रत्नैर्न प्राणः प्रणतकृपालवो महान्तः ॥२७॥ निन्दयित्वा । सहस्रसंख्यैः अनेकैः। सामन्तैः राजभिः । परिकलितः युक्तः सन् । दशदिशः दशककुभः । निर्जेतुं विजयनिमित्तम् । अन्यदा अन्यस्मिन् काले। प्रतस्थे निर्जगाम । ष्ठा गतिनिवृत्ती लिट् ।।२४।। प्रागिति । धूतधन्वा धूतं कम्पितं धन्व' येन सः । सः महासेनः । प्राक् प्रथमम् । प्राची पूर्वाम् । दिशं ककुभम् । उपसृत्य गत्वा । अङ्गराजम् अङ्गदेशराजम् । स्वशरशरव्यं स्वस्य शरस्य बाणस्य शरव्यं लक्ष्यम् । कृत्वा विधाय । प्रणतिपरे प्रणतो प्रणमने परे तत्परे । उपायनीकृतभे उपायनोकृता उपग्राह्य (ह्याः) विहिता गजा येन तस्मिन् । तत्सूनौ तस्याङ्गराजस्य सुनौ पुत्रे। राज्यं प्रभुत्वम् । विदधत कुर्वन् सन् । रराज भाति स्म । लिट् ।।२५।। प्रोद्दामेति । तेन राज्ञा । प्रोद्दामद्विरदप्रभेदनिर्यद्योधासक्प्लुत रथचक्र चक्रवाले प्रोद्दाम्नां द्विरदानां गजानां रदानां दन्तानां प्रभेदेन विदारणेन निर्यता निर्गच्छता योधानां भटानामसृजा रक्तेन प्लुतान्याद्रितानि रथानां स्यन्दनानां चक्राणि रथाङ्गानि' चक्रवाले मण्डले यस्य तस्मिन् । आजौ संग्रामे । कलिङ्गभर्तुः कलिङ्गस्य कलिङ्गदेशस्य भर्तुः राज्ञः । कामिन्यः वनिताः । वलयविहीयमानहस्ताः वलयैः कङ्कणविहीयमाना विमुच्यामना हस्ता पाणयो यासां ताः । प्रविदधिरे प्रचक्रिरे । डुधात्र धारणे च कर्मणि लिट् ॥२६॥ पादाब्जेति । एकवीरः एकशूरः । असो महासेनः । पादाब्जद्वितयशिलीमुखायमानं पादाब्जयोः पादारविन्दयोद्वितये द्वये शिलीमुखायमानं शिलीमुख इव भ्रमर इवाचर्यमाणम् । स्वग्रीवानिहितकुठारं स्वस्यात्मनो ग्रीवायां कण्ठे निहितः स्थापितः कुठारः परशुर्येन तम् । पाञ्चालाधिपति पाञ्चालस्य पाञ्चालदेशस्याधिपति पतिम् । रत्नैः मणिभिः। व्ययुङ्क्त रहितमकरोत् । युजन योगे लङ् । प्राणः असुभिः । न न व्ययुक्त। पादाब्जविनतत्वात् तेनोपायनीकृतं रत्नमेव गृहीतवान् प्राणापहारं न कृतवानित्यर्थः । तथा हि । महान्तः सत्पुरुषाः । प्रणतकृपालवः प्रणतानां विनताना महासेनने अपने प्रमादकी निन्दा की, और फिर वह हजारों सामन्तोंसे युक्त होकर दस दिशाओंको जीतनेके लिए निकल पड़ा ॥२४॥ इसके पश्चात् वह सबसे पहले पूर्व दिशामें गया। उसके हाथमें धनुष था। उसने प्रथमतः अंगदेश ( जहाँ आज जिला हजारीबाग है ) के राजाको अपने बाणका लक्ष्य बनाया। यह देखकर उस ( अंगदेशके राजा ) का राजकुमार, महासेनके चरणोंमें झुक गया और उसे उसने उपहारमें हाथी प्रदान किये। महासेनको दया आ गयी। फलतः उसने अंगदेशका राज्य वहाँके राजकुमारको दे दिया। इसी में उसकी शोभा थो ॥२५॥ मदमाते दुर्दम हाथियोंके दाँतोंके प्रहारसे घायल हुए सैनिकोंके रक्तसे संग्रामभूमि तर हो गयो और उसमें रथोंके पहिये सन गये। ऐसे घोर संग्राम में महासेनने कलिंग ( उड़ीसा) नरेशकी रानियोंके हाथोंको चूड़ियोंसे मुक्त कर दिया-नरेशको मारकर उन्हें विधवा बना दिया ॥२६॥ पांचाल देशका राजा अपने गले में कुठार लटकाकर-दीनतापूर्वक महासेनके निकट गया, और उसके चरणकमलोंमें भौंरेकी भांति लीन हो गया-उसकी शरण ले ली। महासेनने उसे शरणागत मानकर जीवित छोड़ दिया, तथा उसके द्वारा उपहार में दिये गये १. अ क ख ग घ म प्राक्पूर्वा । २. आ इ धीरः । ३. श 'सामन्तैः' इति नास्ति। ४. आ धनुः । ५. = तेषां चक्रवालं मण्डलं यस्मिन् । ६. आ मध्ये । ७. = भ्रमरायमाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy