SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३८५ चन्द्रप्रमचरितम् [१६, ८काचाद्रिप्रतिमविलोलवोचिनाम्भःखातेनापरिमितकुक्षिणा निजेन । या शोभां वहति समन्ततः परीता तद्रनान्यभिलषता पयोधिनेव । ८॥ यत्रोर्वीरुहनिचयः परं वियोगी सादिः समजनि केवलं विलापी। वैरस्यं परमतिपीडितेचुदण्डे संग्रामे परमभवद् गदाभिघातः ॥६।। पातालोदरमिव सेवितं सहस्र गानां हृदयमिवोरु सजनानाम् । शाक्यानां मतमिव यत्र भूमिकाभिर्बह्नीभिः स्थितमवभाति राजवेश्म ।।१०।। विस्तीर्णोन्नतशिखरावलीकराणैः विस्तीर्णानां विशालानामुन्नतानां प्रांशूनां शिखराणामावल्य एव श्रेणय एव ( कराग्राणि तैः ) करार्हस्ताः । निराश्रयस्य निर्गताधारस्य । पवनपथस्य गगनस्य । कारुण्यात् दयायाः । उत्तम्भां हस्ताधारम् । विदधन्नित्र कुर्वन्निव । भाति विराजते । भा दीप्तौ लट् । उत्प्रेक्षा ॥७॥ काचेति । काचाद्रिप्रतिमविलोलवीचिना काचारजनपर्वतस्य प्रतिमाः समाना विलोलाश्चञ्चला वीचयम्तरङ्गा यस्मिन् तेन । अपरिमितकुक्षिणा अपरिमितोऽप्रमितः कुक्षिरुदरं यस्य तेन । निजेन स्वकीयेन । अम्भ.खातेन अम्भसो जलस्य खातेन खातिकया। तद्रत्नानि तस्य पुरस्य रत्नानि मणीन् । अभिलषता वाञ्छता। पयोधिनेव समुद्रेणेव । समन्तत: परितः । परीता परिवृता। या पुरी। शोभां मनोहरत्वम् । बहति धरति । वहि प्रापणे लट् । उत्प्रेक्षा ॥८॥ यत्रेति । यत्र चन्द्रपुर्याम् । परं केवलम् । उर्वीरुहनिचयः उर्वीरुहाणां वृक्षाणां निचयः समहः । वियोगी वीनां पक्षिणां योगी संबन्धी। जनो वियोगी न । केवलं परम । सर्पादिः भुजङ्गादिः । विलापी विलमाप्नोतीति विलापी। विलापो न विप्रलापकारी न । समजनि समजायत । जनैङ् प्रादुर्भावे लुङ। वैरस्यं विरसत्वम् । परं केवलम् । अतिपीडितक्षुदण्डे अतिपीडिते यन्त्रेणातिमदिते इक्षणां रसालानां दण्डे यष्टौ समजनि। परं केवलम् । संग्रामे रणे । गदाभिघातः गदया दण्डेनाभिघातः । गदाभिघातःगदैर्व्याधिभिरभिघातो बाधा। न अभवत् । परिसंख्या ॥९॥ पातालेति । यत्र पुर्याम् । पातालोदरमिव पातालस्याधोभागस्योदरमिव मध्यप्रदेश इव' । नागानां नागदेवतानाम्, ( पक्षे ) गजानाम् । सहस्रः अनेकैः । दिशाओं में चार बड़े-बड़े दरवाजे-फाटक बने हुए हैं, जिनके ऊपर लहराते हुए झण्डोंसे अपूर्व सुषमा छायो रहती है। वह प्राकार अपने विशाल और उन्नन-शिखररूपी हाथोंसे आकाशका स्पर्श करता है जिससे ऐसा प्रतोत होता है मानो वह करुणावश, निराश्रय आकाशको हस्तावलम्बन देकर थामे हुए हो ॥७॥ राजधानोके चारों ओर परिखा बनी हुई है। उसमें अगाध जल भरा हुआ है। उसमें जो चंचल लहरें उत्पन्न होती हैं वे अंजनगिरि सरीखो प्रतीत होती हैं। उस परिखासे वह राजधानी ऐसी जान पड़ती है मानो उसके रत्नोंको पानेको अभिलाषासे समुद्रने उसे सभी ओरसे घेर लिया हो। परिखासे राजधानीको अपूर्व शोभा है ॥८॥ वहाँपर केवल वृक्षोंका समूह हो वियोगी अर्थात् पक्षियोंके सम्पर्कसे युक्त है, किन्तु और कोई भी वियोगी-विरही नहीं है। वहाँपर केवल सर्प आदि जन्न हो विलापी हैं-विलोंके निवासी हैं, और कोई भी विलापी-विलाप करनेवाले नहीं हैं। वहाँ विरसता या नीरसता केवल अच्छी तरह कोल्हमें पेरे गये गन्नोंमें पायी जाती है, और किसी भी मनुष्यमें नीरसता नहीं पायी जाती। तथा वहाँपर केवल संग्राममें ही गदाका प्रहार होता है, और किसीके भी ऊपर रोगका आक्रमण नहीं होता ॥९॥ वहाँका राजमहल देखते ही बनता है। जिस प्रकार पातालका मध्यभाग हजारों नागकुमार जातिके देवोंसे युक्त है, उसी प्रकार वह ( राजमहल ) हजारों १. आ हम्तधारम् । २. आ वह । ३. = तत्रत्यः कश्चन मानवः। ४. = तत्रायः कश्चिदपि । ५. श जायते स्म । ६. आ जनो। ७. = परं तत्रत्ये कस्मिश्चिदपि पंसि वैरस्यं न समजनि । ८. = 'परं तत्र' इत्युपरिष्टाद् योज्यम् । ९. श मध्यमिव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy