SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ -१५, १४०] पञ्चदशः सगः नावियोगः सुहृत्सङ्गो न जन्मामृत्युदूषितम् । यौवनं नाजराग्रस्तं श्री पदकटाक्षिता ।।१३६।। रक्षाये प्रजया दत्तं षष्ठांशं वेतनोपमम् । गृह णन्भृतकवन्मूढो राजाहमिति मन्यते । १३७॥ क्रोधादिभिरयं जीवः कषायः कलुषीकृतः । तत्किचित्कुरुते कर्म यत्स्वस्यापि भयावहम् ॥१३८॥ भ्रातृन्हन्ति पितन्हन्ति हन्ति बन्धून् निरागसः । हन्त्यात्मानमपि क्रोधाद्धिक्क्रोधमविचारकम् ॥१३६॥ हन्ता यथाहमस्यात्र परत्रैष तथैव मे। संसारे हि विवर्तन्ते बलवीर्यविभूतयः ।।१४०॥ वियोगः । जागति । यथासंख्यम् ॥१३५॥ नेति । अवियोग: वियोगरहितः । सुहृत्सङ्गः सुहृदां मित्राणां सङ्गः संयोगः । न नास्ति । अमत्यषितं मत्युना मरणेनादुषितं दूषणरहितम् । जन्म' जातिः । न नास्ति । अजराग्रस्तं जरया वार्धक्येनाग्रस्तं रहितम । यौवनं तारुण्यम् । न नास्ति । आपदकटाक्षिता आपदा विपत्या अकटाक्षिता अविलोकिता । श्रीः संपत । न नास्ति ॥१३६।। रक्षायै इति । रक्षायै पालनाय । प्रजया जनेन । दत्तम् अर्पितम् । वेतनोपमं भृत्यदेयसमम् । षष्ठांशं षष्ठम् अंशं भागम् । भृतकवत् कर्मकरवत् । गृह्णन् स्वीकुर्वन् । मूढः अज्ञः । अहं राजा इति प्रभुः इति । मन्यते बुध्यते । बुधि मनि ज्ञाने लट् । आक्षेपः ( ? )।१३७॥ क्रोधेति । क्रोवादिभिः क्रोधप्रमुखैः । कषायैः चतुष्कषायैः। कलुषीकृतः कल्मषीकृतः । अयम् एषः । जीवः प्राणी । यत् । किंचित् ईषत् । कर्म कार्यम् । स्वस्य [ अपि] आत्मनोऽपि । भयावहं भयं कुर्वत् । तत् कार्य । कुरुते विधत्ते । लट् ॥१३८॥ भ्रातृनिति । क्रोधात् कोपात् । निरागसः निरपराधान् । भ्रातून सहोदरान् । हन्ति हिनस्ति । हन हिंसागत्योर्लट । पितन जनकान् । हन्ति हिनस्ति । बन्धून् बन्धुजनान् । हन्ति । आत्मानमपि स्वमपि । हन्ति । अविचारकं विचारशून्यम् । क्रोधं क्रोधपरिणामम्। धिक् । 'हा धिक् समया-' इत्यादिना द्वितीया । आक्षेपः (?) ॥१३९।। हन्तेति । अत्र इह लोके । अहं यथा येन प्रकारेण । अस्य एतस्य । हन्ता हिंसकः । 'कृतकामुकस्य-' इत्यादिना कर्मणि षष्ठी। तथैव तेन प्रकारेणव । परत्र परलोके । एषः अयम् । मे मम। हन्ता भविष्यति । संसारे जन्मनि । बलवीर्यविभूतयः बलम् औपाधिकशक्तिः तच्च, बादमें उसका वियोग निश्चित है ।।१३५।। वियोग रहित इष्ट संयोग, मरण रहित जन्म, बुढ़ापा रहित यौवन और विपत्ति रहित सम्पत्ति नहीं हो सकती। संयोगके पीछे वियोग, जन्मके पीछे मृत्यु, यौवनके पाछे बुढ़ापा और सम्पत्तिके पीछे विपत्ति निश्चित है ॥१३६।। रक्षणके लिए प्रजाके द्वारा वेतनके समान उपजका जो छठा भाग ( टैक्स ) दिया जाता है, उसे नौकर की भांति ग्रहण करनेवाला मूर्ख पुरुष अपनेको राजा मानता है ।।१३७।। क्रोध आदि चार कषायोंसे कलुष किया गया यह जीव कुछ ऐसे कर्म कर डालता है, जो स्वयं उसे भी भयावह होते हैं ॥१३८॥ क्रोधके आवेशमें आकर यह पुरुष अपने निरपराध भाई, पिता और बन्धुओंको भी मार डालता है। और तो और स्वयं अपनेको भी मार डालता हैआत्मघात कर बैठता है। धिक्कार है ऐसे क्रोधको, जो विचारोंका दिवालिया होता है ॥१३९॥ जेसे यहाँ मैं इसका जीवन नष्ट कर रहा हूँ-इसे जानसे मार रहा हूँ, उसी प्रकारसे परलोकमें यह भी मेरे जीवनको नष्ट करेगा-जानसे मार डालेगा। इस जन्ममें में इसका हन्ता है तो १. आ जयावहम् । २. क ख ग घ म बन्धूनपि निरागसः । ३. क ख ग घ म 'मविचारकः । ४. = उत्पत्तिः। ५. = क्रोधमानमायालोभैः। ६. श 'कल्मषीकृतः' इति नास्ति । ७. = भयकारि । ८. = कर्म । ९. श स्वयमपि । १०. = संसृतौ । ४८ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy