SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ - १५, १११] पञ्चदशः सर्गः अर्धमार्गगतामेव तदीयामिषुसंहतिम् ।। सोऽप्यच्छिनदविच्छिन्न रोपै रोपितकार्मुकः ॥१०७।। शिलीमुखक्षये प्रासैः कुन्तैः प्रासपरिक्षये। कुन्तक्षयेऽसिभिर्वीरो तावकम्पो प्रजहतः ॥१०८।। द्वावप्यतुलसामथ्र्यो द्वावप्यस्त्रकृतश्रमौ । न जानीमो जयः क्वेति समशेत बलद्वयम् ।।१०९।। चिरयुद्धपरिश्रान्तः प्रहत्य स ततोऽसिना । दभ्रे सुवर्णनाभेन पृथिवीपालनन्दनः ॥११०।। बन्दिभिः स्तूयमानस्तं बन्दीकृत्य सुदुर्जयम् । हर्षानावि लनेत्रस्य निनाय पितुरन्तिकम् ॥१११।। रोषात् कोपात् । अमुचत् अमुञ्चत् । मुच्लूज् मोक्षणे लुङ् ॥१०६॥ अर्धेति । रोपितकार्मुकः रोपितमारोपितं कार्मुकं चापं येन सः । सोऽपि सुवर्णनाभोऽपि । अर्धमार्गगताम् अर्धमार्गमायातमेव । तदीयां धर्मपालसंबधिनीम् । इषुसंहतिम् इषूणां बाणानां संहति सन्दोहम् । अविच्छिन्नैः निरन्तरः। रौपैः बाणः। अच्छिनत् अखण्डयत् । छिदृञ् विदारणे लङ् ॥१०७। शिलीमुखेति । अकम्पो चलनरहितो। ती युवराजधर्मपालो । वीरौ शूरौ । शिलीमुखक्षये शिलीमुखानां बाणानां क्षये नाशे सति । प्रासैः यष्टयायुधः । प्रासपरिक्षये सति प्रासानां परिक्षये सति । कुन्तैः कोणः। कुन्तक्षये सति कुन्तानां क्षये नाशे सति । असिभिः खड्गः । प्रजह्रतुः युयुधाते। हृञ् हरणे लिट् ।।१०८॥ द्वाविति । द्वावपि युवराजधर्मपालावपि । अतुलसामथ्र्यो अतुलमुपमारहितं सामर्थ्य ययोस्तो। द्वावपि उभावपि । अस्त्रकृतश्रमौ अस् मायुधेषु कृतो विहितः श्रमोऽभ्यासो ययोः तो। जयः विजयः। क्वेति कस्मिन्निति । न जानीमः न बद्धयामहे । ज्ञा अववोधने लट। बलद्वयं सैन्यद्वयम् । समशेत अशङ्कत । शीङ् स्वप्ने लङ् । संशयः ॥१०९॥ चिरेति । ततः पश्चात् । चिरयुद्धपरिश्रान्तः चिरं बहुसमयपर्यन्तं युद्धे संग्रामे परिश्रान्त आयस्तः । सः पृथिवीपालनन्दनः धर्मपालः । असिना खड्गेन । प्रहृत्य प्रहरणं कृत्वा । सुवर्णनाभेन युवराजेन । दधे बिभ्रे । धृन धरणे कर्मणि लट् ॥११०॥ बन्दिमिरिति । बन्दिभि: स्तुतिपाठकैः । स्तूयमानः प्रशस्यमानः । सुदुर्जयं जेतुमशक्यम् । तं धर्मपालम् । बन्दीकृत्य' बन्धन विधाय । हर्षास्राविलनेत्रस्य हर्षादानन्दाज जातात्रेण वाष्पोदकेन आविले आद्रित नेत्रे नयने यस्य तस्य । पितः पद्मनाभम्य। अन्तिकं समीपम् । निनाय नयति स्म । नोङ् ( णी ) प्रापणे लिट् । जातिः ॥११॥ छोड़ने और रखनेका कुछ पता ही नहीं पड़ रहा था ॥१०६॥ सुवर्णनाभने भी धनुष चढ़ा लिया और लगातार बाणोंकी बरसा करके धर्मपालके बाणोंको परम्पराको बीचमें ही काट डाला ॥१०७॥ बाणोंके समाप्त होनेपर प्रासोंसे, और प्रासोंके समाप्त होनेपर भालोंसे, और भालोंके भी समाप्त हो जानेपर तलवारोंसे, वे दोनों वीर निर्भय होकर एक दूसरेपर प्रहार करते रहे ॥१०८॥ दोनों अनुपम सामर्थ्य जे युक्त हैं, और दोनोंने ही अस्त्रविद्यामें परिश्रम किया है। अत: न जाने दोनोंमें कौन जीतेगा, ? इस प्रकार दोनों ही सेनाएं सन्देहमें पड़ गयीं ॥१०९॥ बहुत देर तक युद्ध करनेसे पृथिवीपालका पुत्र धर्मपाल थक गया, तब उसने तलवारका वार किया, पर उससे बचकर सुवर्णनाभने धर्मपालको पकड़ लिया ॥११०॥ अजेय धर्मपालको बन्दी बनाकर सुवर्णनाम, जिसको स्तुति स्तुति पाठककर रहे थे, अपने पिताके पास ले गये । पुत्रकी १. म सावकम्पो। २. अपालस्य नन्दनः । ३. आ इ बन्धीकृत्य। ४. अहर्षाश्रावि । ५. = चापः। ६. = याभ्यां । ७. आ आशकत, श अशङ्कतं। ८.= युद्धेन संग्रामेण । ९. श सूवर्णराजेन । १०. = बभ्रे । ११. शबन्धी कृत्य । १२. = बन्दिनं । १३. आ हर्षोदकेन । १४. श 'आविले' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy