SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् कोsपि जितः श्लाघ्यः स्वामिनामा न ना नृता । बभूव तस्य न कृता स्वामिना माननानृता ॥५६॥ न पपात रणे तावद्धीरन्नेिऽपि मूर्धनि । तत्कालोद्गीर्णखङ्गेन रिपुर्यावन्न पातितः ॥५७॥' पाणिभिर्गलितास्त्रौघाश्चरणैश्छिन्नपाणयः । छिन्नाप्रयो दुर्वचनैः प्रजहः शार्यशालिनः || ५८ ॥ दन्तिनो दन्तिभिर्भिन्नाः पत्तयः पत्तिसादिताः । पेतू रथा रथिच्छिन्नास्तुरगास्तुरगिक्षताः ॥५६॥ ३६० व्योमैव गगनमेव सरः सरोवरं (र: ) तस्माच्च्युतैः पतितैः । शतपत्रोधैरिव शतपत्राणां कमलानामोघैः समूह रिव । विरेजे रराज । राजन् दीप्तो । लिट् । उत्प्रेक्षा ॥ ५५॥ येनेति । येन भटेन । श्लाघ्यः संस्तुत्य : ४ । स्वामिनामा स्वामीति नाम यस्य सः, महानित्यर्थः । कोऽपि ( एकोऽपि ) ना पुमान् । न जितः न पराजितः । तस्य भटस्य नृता पुरुषत्वम् । न बभूव न भवति स्म । स्वामिना प्रभुणा [ तस्य ] मानना पूजना । अनृता असत्या | [न] कृता (न) विहिता । येन भटेन प्रतिभटो नजितस्तस्य पुरुषत्वं व्यर्थमेव, जितश्चेत्सार्थकं भवति, इत्यर्थः । यमकम् ॥५६॥ नेति । धीरः ६ धैर्यवान् । मूर्धनि मस्तके । छिन्नेऽपि । तत्कालोद्गीर्णखङ्गेन तत्काले शिरश्छेदनकाले उद्गीर्णेनोद्धृतेन खङ्गेनायुधेन । रिपुः शत्रुः । यावत् यावत्पर्यन्तम् । न पातितः न घातितः । तावत् तावत् पर्यन्तम् । रणे संग्रामे । न पपात न च्यवति स्म । पत्लृ गतौ लिट् । वीरपुरुषः परभटाननिहत्य स्वयं न पततीत्यर्थः ॥५७॥ पाणिभिरिति । गलितास्त्रोधाः गलिता रिक्ता अस्त्राणामायुधानामोघाः सूमूहा येषां ते । शौर्यशालिनः शोर्येण शूरत्वेन शालिनः संपन्नाः । पाणिभिः हस्तैः । छिन्नपाणयः छिन्ना खण्डिताः पाणयो येषां ते । चरणः पादैः । छिन्नाङ्घयः छिन्ना भिन्न अङ्घयः पादा येषां ते । दुर्वचनैः दुष्टवचनैः । प्रजहः | हरणे लिट् ॥ ५८ ॥ दन्तिन इति । दन्तिभिः करिभिः । भिन्नाः छिन्नाः । दन्तिनः करिणः । पत्तिसादिताः पत्तिभिः पदातिभिः सादिताः विदारिताः । पदातयः प ( पा ) दचारिभटाः रथिच्छिन्नाः रथिभी रथारोहैरिछन्ना भिन्नाः । रथाः स्पन्दनाः तुरगिक्षताः तुरगिभिः अश्वारोहैः क्षता हताः । तुरगाः ऐसा प्रतीत हो रहा था मानो उसके ऊपर आकाशरूपी सरोवरसे टूटकर कमलोंकी राशि गिर पड़ी हो || ५५ || जिस योद्धाने युद्धभूमिमें किसी एक भी श्लाघ्य 'स्वामी' कहे जानेवाले महान् प्रतिपक्षीको नहीं जीता, उसकी मर्दानगी (पुंस्त्व) झूठी पड़ गयी । फलतः उसके स्वामीने भी उसका सम्मान नहीं किया || ५६ || रणमें सिर कट जानेपर भी एक वीर तब तक भूमिपर नहीं गिरा, जब तक कि उसने तत्काल ही म्यानसे निकाली हुई तलवार से शत्रुको गिरा नहीं दिया ॥५७॥ शूरवीर लोग अस्त्रोंके समाप्त होनेपर हाथोंके कट जानेपर पैरोंसे प्रहार करने लगे और फिर पैरोंके भी गालियों का प्रहार करने लगे ॥ ५८ ॥ द्वन्द्व युद्ध में हाथियोंके द्वारा घायल किये गये हाथी, घुड़सवारों के द्वारा घायल किये गये घोड़े, रथारोहियोंके द्वारा तोड़े गये रथ और पयादोंके द्वारा मारे गये " हाथोंसे प्रहार करने लगे, कट जानेपर दुर्वचनों अर्थात् Jain Education International [ १५, ५६ - १. आ इ क ख ग घ म 'द्वीरच्छिन्ने । २. आ स्वस्तिकान्तर्गत: पाठो नास्ति । ३. आ राज़ | ४. आ स्तुत्यः । ५. 'कोऽपि' इति टीकाकृदभिमतः पाठः, प्रतिषु तु सर्वास्वपि 'एकोऽपि ' - 'येनैकोऽपि ' इति समुपलभ्यते । ६. 'घोरः' इति टीकायां मूलप्रतिषु तु 'वीरः' इत्येव पाठः समुपलब्धः । ७. = च्यवते । ८. आ भग्नाः । ९. श प्रजगुहुः । १०. आ ह । ११. आ स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy