SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ -१५, १६] पञ्चदशः सर्गः तेजो मूर्तमिवात्मीयं सुदुर्भेदमरातिभिः। बभा भीमरथो बिभ्रत्कवचं विकचाननः ।१३।। अभूद्वैमरथेरङ्गे समरोत्कर्षशालिनः । द्वितीय इव संनाहो धनकण्टकितच्छवौ ॥१४॥ दीनानाथकृतोत्सर्गः स जयश्रीसमुत्सुकान् । प्रसादैः पूजयामास सामन्तान् रणदीक्षितान् ॥१५॥ भीमं भासुरवासोभिः सुभीमं मणिकङ्कणैः। मकुटेन महासेनं सेनं मौक्तिकमालया ॥१६॥ तेज इति । आत्मीयं स्वकीयम् । 'दोश्च्छ:' इति छ-प्रत्ययः । मूर्त साकारमिव । तेज: 'प्रतापः (पम्) । अरातिभिः शत्रुभिः । सुदुर्भेदं सुदुःखेन महता कष्टेन भेदं भेद्यम् । कवचं तनुत्रम् । बिभ्रत् धरत् । विकचाननः विकचं विकसितमाननं मुखं यस्य सः । भीमरथः भीमरथभूपतिः । बभी रराज । लिट् । उपमा ॥१३॥ अभूदिति । समरोत्कर्षशालिनः समरस्य संग्रामस्योत्कर्षेण शालिन: संपन्नस्य । भैमरथेः भीमरथस्यापत्यं भैमरथिस्तस्य । 'अत इज्' इति इञ्-प्रत्ययः । भीमरथपुत्रस्य' महीधराख्यस्य । घनकण्टकितच्छवो घना सान्द्रा कण्टकिता रोमाञ्चयुक्ता छविः कान्तिर्यस्य तस्मिन् । अने शरीरे । संनाहः संनहनम् । द्वितीय इव अपर इव । अभूत । उपमा ॥१४॥ दीनेति । दीनानाथकृतोत्सर्ग: दीनेभ्यो दरिद्रेभ्योऽनाथेभ्यश्च कृतो विहित उत्सर्गस्त्यागो येन सः । सः पद्मनाभः । जयश्रीसमुत्सुकान् जयश्रियां जयलक्ष्म्यां समुत्सुकान् मासक्तान् । रणदीक्षितान् रणदीक्षायुक्तान् । सामन्तान् भूपतीन् । प्रसादः वस्त्रादिसत्कारैः । पूजयामास सत्करोति स्म ॥१५॥ भीममिति । भासुरवासोभिः भासुर समानशीलैर्वासोभिर्वस्त्रैः। भीमं भीमराजम् । मणिकङ्कणैः मणिभिनिमितैः कङ्कणैः करभूषणः। सुभीमं सुभीमराजम् । मकुटेन किरीटेन । महासेनं महासेनराजम् । मौक्तिकमालया मौक्तिकैर्मुक्ताफलनिर्मितया मालया माल्येन । ॥१२॥ अपने प्रतापकी मूर्ति सरीखे प्रतीत होनेवाले, शत्रुओंके द्वारा दुर्भेद्य कवचको धारण करके भीमरथका चेहरा खिल उठा और उस समय वह बड़ा सुन्दर मालूम पड़ रहा था ॥१३॥ यद्धकलाके उत्कर्षसे विभूषित भैमरथी-(राजा भीमरथके पुत्र) के सघन रोमाञ्चसे युक्त शरीरमें कवच ऐसा जाना पड़ता था मानो दूसरा हो। रोमाञ्च पहले कवचकी भांति सुशोभित हो रहे थे और लौह कवच उसके ऊपर पहने हुए दूसरे कवचकी भांति प्रतीत हो रहा था ।।१४।। पद्मनाभने दीन और अनाथोंको दान दिया तथा विजयलक्ष्मीको पानेके लिए उत्सुक, सङ्ग्रामकी दीक्षा लेनेवाले सामन्तोंको उपहार देकर सम्मानित किया-॥१५॥ भीमको चमचमाते वस्त्र, सुभीमको मणिकङ्कण, महासेनको मुकुट, सेनको मोतियोंकी माला, चित्राङ्गको चूडामणि, परंतपको लम्बी माला, कण्ठको कण्ठी, सुकुण्डलको कुण्डल, भीमरथको अमूल्य मणि और महीरथको मनोहर हार-इस तरह अपने सुन्दर आभूषण उपहारमें देकर चतुर पद्मनाभने १. = आत्मीयं मू तेज इव । २. आ श तेजः प्रतापः । मूर्त साकारमिव । आत्मीयं स्वकोयम् । ३. उत्प्रेक्षा । ४. = शोभिनः । ५. आ भीमरथस्य पुत्रस्य । ६. श घना संग्रामकण्टकिता। ७. = उत्प्रेक्षा। ८. आ 'च' नास्ति । ९. श° दिप्रसादसत्कारैः। १०. 'मुकूटेन' इति पाठः सर्वासू प्रतिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy