SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३४४ चन्द्रप्रमचरितम् [१४, ६१आनीलनीरदनिभैः प्रविशालवंशै गैः प्रवृत्तमदनि:रवारिपूरैः। रेजे समुन्नतमहीरुहमूलबद्धस्तैर्जङ्गमैरिव निजावयवैगिरीन्द्रः ॥६१।। यत्सल्लकीकिसलयं रुचये रुचिज्ञा ग्रासान्तरेषु ददिरे खलु हस्तिपालाः। तत्प्रत्युताहितवनस्मृति वारणेन्द्र सावक्षमेव कवलग्रहणे चकार ॥६२।। उत्तीर्णभारलघवः परितो महोक्षाः पोताम्भसः श्रमभिदा नगनिम्नगानाम् । कूलानि बभ्रमुरुदाररवाः खनन्तः शान्त्य भवत्युपकृतं व खलप्रियेषु ॥६३।। न भवति खलु । अर्थान्तरन्यासः ॥६०॥ आनीलेति । आनीलनीरदनिभैः आनीलानामासमन्तान्नीलानां कृष्णनां नीरदानां मेघानां निभैः समानैः । प्रविशालवंशेः प्रविशाला विस्तीर्णा वंशा: पष्ठास्थीनि', (पक्षे) वणवश्च येषां तैः । प्रवृत्तमदनिर्झरवारिपूरैः प्रवृत्तः स्थितो मदस्य ( मदजलस्य, पक्षे) निर्झरस्य प्रवाहस्य वारिणो जलस्य पूरः प्रवाहो येषां तैः । समुन्नतमहीरुहमूलबद्धः समुन्नतानामत्युत्सेधानां महीरुहाणां वृक्षाणां मूलेषु पक्षे बुध्नेषु बद्धैनियोजितैः । तैः नागैः गजैः । जङ्गमैः गमनयुक्तैः । निजावयवैः ( इव ) स गिरीन्द्रः मणिकूटः । रेजे बभौ । राजन् दीप्ती लिट् । श्लेषोपमा ।।६१॥ यदिति । रुचिज्ञा:६ हस्तपालाः गजरक्षकाः। यत् सल्लकोकिसलयं यत् सल्लक्या गजभक्ष्यायाः किसलयं पल्लवम् । रुचये स्वादुनिमित्तम् । ग्रासान्तरेषु ग्रासस्य कवलस्यान्तरेषु मध्येषु। ददिर यच्छन्ति स्म । डुदाञ् दाने लिट। खलु । तत् प्रत्युपाहितवनस्मृति प्रत्युपाहिता आनीता वनस्यारुणस्य स्मृतिर्यस्य तत्, सत् । वारणेन्द्रं गजेन्द्रम् । कवल ग्रहणे कवलस्य ग्रासस्य ग्रहणे स्वीकारे । सावज्ञमेव उदासीनमेव । चकार करोति स्म । लिट् ॥६२॥ उत्तीर्णेति । उत्तीर्णभारलघवः उत्तीर्णेनावतोर्णन भारेण लघवो लघु ( लाघव-) युक्ताः। पीताम्भसः पोतमम्भो जलं येषां ते। उदाररवाः उदारो महान् रवो रावो येषां ते । श्रमभिदां श्रमविनाशकारिणीनाम् । नगनिम्नगानां नगस्य निम्नगानामापगानाम् । कूलानि तीराणि । खनन्तः खननं कुर्वन्तः । महोक्षा: महावृषभाः। परितः समन्तात् । बभ्रमुः भ्रमन्ति स्म । लिट् । खलप्रियेषु खले पिण्याके पक्षे दुर्जनेषु प्रियेषु प्रीतेषु । उपकृतं" क्रोध कल्याणकारी नहीं होता ॥६०॥ धोरे-धीरे सभी हाथी पेड़ोंके स्कन्धोंसे बाँध दिये गये । वे मणिकूट पर्वतके जङ्गम अङ्गोंकी भाँति सुशोभित हो रहे थे। पर्वतके अङ्ग मेघोंके समान होते हैं, बड़े-बड़े बाँसोंसे युक्त होते हैं, बहते हुए झरनोंसे युक्त होते हैं और उन्नत वृक्षोंकी जड़ोंसे घिरे हुए होते हैं। इसी प्रकार वे सभी हाथी काले बादलोंकी भाँति काले रंगके थे, उनकी रीढ़ उभरी हुई थी, उनके गण्डस्थलोंसे मदजलके झरने बह रहे थे और उन्नत वृक्षोंके नीचे उनके स्कन्धोंसे बंधे हुए थे ॥६१॥ हाथियोंकी रुचिको जाननेवाले महावतोंने, उन ( हाथियों ) की रुचि बढ़ानेके लिए भोजनके ग्रासोंके बीच-बोचमें जो सल्लको वृक्षकी नई-नई कोंपलें दों, उन्होंने हाथियोंको जङ्गलोंको स्मृति दिला दी और रुचि बढ़ानेके स्थानमें उल्टी अरुचि बढ़ा दी तथा उन्हें कवल गृहण करनेमें उदासीन कर दिया ॥६२॥ सेनाका बहुत-सा सामान बड़े-बड़े बैलोंकी पीठपर लदा हुआ था। मणिकूटके पड़ावपर ज्योंहो उनकी पीठसे बोझिल सामान उतारा गया त्योंही उन्हें हल्केपनका अनुभव होने लगा। वे बहत थके हए थे और थे खुब प्यासे । अतः थोड़ी देर बाद उन्होंने थकान मिटानेनाली पहाड़ी नदियोंका पानी पिया। फिर वे डकारते हुए और उन नदियोंके किनारोंको सींगों और अगले पैरोंसे खोदते हुए चारों १. क ख ग घ म सुविशाल । २. आ इ दविरे । ३. आ इ वारणेन्द्रः। ४. आ पृष्ठास्थोनि । ५. - अधोभागेष । ६. = रुचि गजरुचि जानन्तीति रुचिज्ञाः । ७. = रुचिवर्धनाय । ८. = निश्चयेन । ९. = किसलयम । १०. = येन । ११. श 'गजेन्द्रम्' इति पदं नास्ति । १२. = यः। १३. आ महाक्षाः। १४. % उपकारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy