SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१३,५९ - पुलिनभूमिषु यत्र तटद्रमव्यवहितांशुमदंशुषु मारुतः। सुरतजश्रमवारिकणान्पिबत्रमयते मिथुनानि नभःसदाम् ।।५९।। घनतरैरुपरञ्जितवारिभिः सुरभिताखिलदिग्विवराम्बरैः । परिमलैरुपरिस्थितखेचरीसलिलकेलिमधो विवृणोति या ॥६०॥ दानाम्भोभिर्भूरिभिर्वारणानां श्रान्त्युद्भूतैर्वाजिनां वक्त्रफेनैः। चक्रे पुष्यत्स्रोतसं तुल्यनामप्रीत्येवासौ वाहिनी वाहिनीं ताम् ॥६१॥ लट् । अतिशयः ।।५८।। पुलिनेति । यत्र नद्याम् । तटद्रुमव्यवहितांशुमदंशुषु तटस्य तोरस्य द्रुमैवृक्षय॑वहिता अन्तरिता अंशुमतः सूर्यस्यांशवो मयूखा यासु तासु। पुलिनभूमिषु सिकतापुजभूमिषु । मारुतः वायुः । सुरतजश्रमवारिक - सुरतजस्य निधुवनजनितस्य श्रमवारिणस्स्वेदजलस्य कणान् लवान् । पिबन् पानं कुर्वन् सन् । नभः म अमराणां विद्याधराणां वा । मिथनानि युगलानि । रमयते संतोषयति स्म। रमि क्रीडायां णिजन्ताल्लट् ॥५९।। घनतरैरिति । घनतरैः बहलैः। उपरजितवारिभिः उपरञ्जितैः क्रीडानिमित्तमायात[खेवर]स्त्रीजनस्तनगलितकूङमादिना रागं गतः। वारिभिः सलिलैः। सुरभिताखिलदिग्विवराम्बरैः सुरभितानि परिमलितान्यखिलानि सकलानि दिशां विवराण्यम्बरमाकाशं येषां तैः। परिमलै: सुरभिभिः । या नदी। उपरि स्थतखेचरीसलिलकेलिम उपरिस्थितानामुपरिष्टात् स्थितानां खेचरीणां देवीनां विद्याधराणां (वा) सलिलकेलिं जल क्रोडाम् । अधः अधोभागे। विवृणोति व्यक्तीकरोति ॥६०॥ दानेति । वारणानां गजानाम् । भूरिभिः प्रचुरैः । दानाम्भोभिः मदजलः । श्रान्त्युद्भूतैः श्रान्त्या श्रमेणोद्भूतः प्रबृद्धः । वाजिनाम् अश्वानाम् । वक्त्रफेनैः वक्त्राणां मुखानां फेनैः डिण्डीरैः । असौ इयम् । वाहिनी सेना । तां वाहिनी नदीम् । तुल्यनामप्रीत्येव तुल्ये समाने नाम्नि प्रीत्येव स्नेहेनेव । पुष्यत्स्रोतसं पुष्यत्प्रवृद्ध स्रोतःप्रवाहो यस्यास्ताम् । इसका एक मात्र श्रेय उस नदीको था ॥५८॥ उस नदीके तटपर धनी वृक्षावली थी, उसके कारण सूर्यको किरणें उसी में उलझ जाया करती थीं, नीचे नहीं पहुंच पाती थीं। उसी वृक्षावलीके नीचे जलसे निकले हुए शीतल प्रदेशोंमें देव-देवियोंके युगल सम्भोगका सुख भोगते थे। सुरतके परिश्रमसे निकली हुई पसीनेकी बिन्दुओंको पीकर वायु उन्हें आनन्द पहुँचाता था ॥५९॥ उस नदीमें विद्याधरोंकी स्त्रियाँ जलक्रीड़ा करने आया करती थीं। उनके फूलोंके आभूषणोंकी परागसे नदीका जल गाढ़ा हो जाता था, अंगरागके धुलनेसे रंगीन हो जाता था, तथा उनके मुख-कमलकी सुगन्धिसे सभी दिशाओंका मध्यभाग या सारा-का-सारा वायुमण्डल सुवासित हो उठता था। उस नदीका बहाव जिस ओर था, उस ओर नहानेवाले जलकी घनता व बदले हुए रंगको देखकर तथा उस ओरसे आनेवाली सुगन्धिको सूंघकर ऊपरकी ओर विद्याधारियोंकी जलक्रीडाका अनुमान कर लेते थे। जल और वायुमण्डलका परिवर्तन ही उन्हें ऊपरको ओर विद्याधारियोंको जलक्रीड़ाकी सूचना दे दिया करता था ॥६०॥ राजाकी वाहिनी-सेनाने मानो अपने नामकी समानतासे उत्पन्न हुई प्रीतिके कारण उस वाहिनी-नदीके प्रवाहको अपने हाथियोंके अत्यधिक मदजलसे एवं श्रमवश घोड़ोंके मुखसे उत्पन्न हुए फेनसे पुष्ट ३. क ख ग घ म तुल्यनाम १. क ख ग घ म दिग्बलयान्तरैः । २. आ इ पुष्यच्छ्रोतसं। प्रोत्येवासो । ४. = शोषयन् । ५. = यः । ६. = संजातः । ७. आ दिन्दिरैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy