SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ -१३,५८] त्रयोदशः सर्गः ३२३ कृतपरस्परकेलिभिरुच्छलन्मेधुरगीतरवानुगनिःस्वनैः। उभयकूलगतैः पततां कुलैर्निजविनोदकरिव भाति या ॥५६।। तटगतामलनीलशिलातलोल्लसितदीधितिरञ्जितनीरया । पतितया सततायनवर्त्मनः प्रतिमयेव विभाति मही यया ॥५७।। मकरसूत्कृतदूरसमुच्चलत्सलिलबिन्दुभिरिन्दुमणिप्रभैः। सततमम्बुधराध्वनि तारकाकुलकृता क्रियतेऽभिरुचिर्यया ॥५॥ उपरि अग्रे । संचरतां भ्रमताम् । अलिनां मधुकराणाम् । कुलैः समूहैः । या जलवाहिनी नदी। सतिलकाभरणेव तिलकमेवाभरणं भूषणं तेन युतेव । विभाति विराजते। भा दीप्तो लट् । उत्प्रेक्षा ।।५५।। कृतेति । कृतपरस्परकेलिभिः कृता विहिता परस्परके लिरन्योन्यविलासो येषां तैः। उच्चरन्मधुरगीतस्वानुगनिस्वनैः उच्चरतः पठतो मधुरस्य मनोहरस्य गीतस्य गानस्य रवं ध्वनिमनुगोऽनुगतो निस्वनो रवो येषां तैः । उभयकूलगतैः उभयं कूलं तटं गतैर्यातः । पततां पक्षिणाम् । कुलंः यूथैः । या नदी। निजविनोदकरैरिव स्वस्य परिहासैरिव । भाति विराजते' लट् । उत्प्रेक्षा ॥५६॥ तटेति । तटगतामलनीलशिलातलोल्लसितदीधितिरञ्जितनीरया तटं तोरं गताया अमलाया निर्मलाया नीलशिलाया इन्द्रनीलशिलायास्तलस्य प्रदेशसस्योल्लसितया विराजितया दीधित्या कान्त्या रञ्जितं रागं गतं नीरं जलं यस्यां ( यस्याः) तया। यया जलवाहिनीनद्या। पतितया निराधारेण च्युतया। सततायनवम॑नः सततं संततमयनं गमनं यस्य स तथोक्तः, वायुरित्यर्थः, तस्य वर्त्मनो मार्गस्याकाशस्येत्यर्थः । प्रतिमयेव प्रतिबिम्बेनेव । मही भूमिः। विभाति विराजते । लट् । उत्प्रेक्षा ।।५७।। मकरेति । इन्दुमणिप्रभैः इन्दुमणेश्चन्द्रकान्तस्य प्रभेव प्रभा येषां तैः । उपमा । मकरफूत्कृतंदूरसमुच्चल"त्सलिलबिन्दुभिः मकराणां जलचरविशेषाणां फूत्कृतेन दूरं समुच्चद्भिरितस्ततश्चलद्भिः सलिलस्य जलस्य बिन्दुभिः पृद्भिः । सततम् अनवरतम् । अम्बुधराध्वनि आकाशे । तारकाकुलकृता तारकाणां नक्षत्राणां कुलेन समूहेन कृता विहिता । अभिरुचिः शोभा। यया नद्या। क्रियते विधीयते । कर्मणि वह (नदी) उस पहाड़ी भूमिको भाँति सुशोभित हो रही थी जहाँ छोटे-बड़े सभी पहाड़ोंके शिखरोंपर शरदकालके मेघ छाये हुए हों ॥५४॥ उस नदी में जहाँ जंगली हाथी डुबकी साध रहे थे, वहाँ जलकी सतहपर उनके गण्डस्थलोंसे निकला हुआ मदजल बह रहा था, उसके ऊपर भौंरोंके झुण्ड मंडरा रहे थे, उनसे वह नदी ऐसी सुशोभित हो रही थी मानो तिलकका शृंगार किये हुए हो ॥५५॥ उस जलवाहिनी नदीके दोनों तटोंपर पक्षियोंके झुण्ड बैठे हुए थे। वे । वे आपसमें क्रीड़ा कर रहे थे और मधुर गानको भाँति शब्द कर रहे थे, अतः उनकी परिस्थितिसे वह ऐसी जान पड़ती थी मानो मनोरंजन करनेवाले अभिनेताओं-नाटकके पात्रोंसे युक्त हो ॥५६॥ उसके घाटोंपर निर्मल नीले रंगको शिलाएं जड़ी हुई थीं-उनकी किरणोंसे उसका जल रंगीन--सफेदसे नीला हो गया था, अतः उस नदीके कारण पृथ्वी ऐसी जान पड़ती थी मानो आकाशको छायासे युक्त हो । नील शिलाओंको किरणोंके पड़ने से पूरी नदी नीली होकर आकाशकी छाया-सी जान पड़ती थी ॥५७॥ उस नदी में मगर बहुत थे। उनके मुखसे निकले हुए सूत्कारसे जलकी बूंदें-जो चन्द्रकान्तमणिको प्रभाकी भांति शुम्र थीं-बहुत ऊंचाई तक उछलकर आकाशमें सदा ताराओंकी शोभा फैलाया करती थीं। १. आ इ "भिरुच्चलन्म । २. अ आ इ यतवर्मनः । ३. = यः। ४. = स्वमनोरञ्जनकारिभिरुपलक्षितेव । ५. श विराजति । ६. अस्य टीकाश्रयस्य पाठस्य स्थाने मूलप्रतिषु सूत्कृत इति दृश्यते । ७. समुच्चलत् इति टीकायामेव वर्तते, मूलप्रतिषु 'समुच्छलत्' इति समवलोक्यते । ८. = नक्राणां । ९. श 'इतस्ततश्चद्भिः ' इति पाठो नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy