SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१३, ४४समधिगम्य समस्तसमीहितामवनतैमहती फलसंपदम् । क्षितिभृतः कलमैरवलोकितैः स्मृतिरजायत सजनगोचरा ॥४४|| क्षणमुपास्य परां प्रियमागतं सरसि हंसवधूमवजानतीम् । समवलोक्य विवेद स भूपतिः सहजमेव पुरंभ्रिषु कैतवम् ।।४५।। शशिकराकरनिर्मलगून्बहिःकृतस्त्रलानिजसीमपरिष्कृतान् । बुधनिभान्निगमान्स विलोकयन्नजनि हृष्टमना वसुधाधिपः ।।४।। अनुपदाय विसं प्रणयार्पितं सरसि चञ्चुधृतं परिकोपिताम् । अनुनयन्तमथो हृदयेश्वरीमभिननन्द स कोकमिलाधिपः॥४७।। ॥४३॥ समधीति । समस्तसमीहितां समस्तां सकलां समोहितामभीष्टाम् । महतो बृहतीम् । फलसम्पदं फलसमृद्धिम् । समधिगम्य संप्राप्य । अवनतैः विनतैः । वीक्षितः । कलमैः शालिभिः । क्षितिभृतः भूपस्य । सज्जनगोचरा सज्जनास्सत्पुरुषा एव गोचरो विषयो यस्याः सा। स्मृतिः स्मरणम् । अजायत अजनि । जनैङ् प्रादुर्भावे लङ् ॥४४॥ क्षणमिति । क्षणं स्वल्पकालपर्यन्तम् । पराम् अन्यहंसीम् । उपास्य अनुभूय । भागतम् आयातम् । प्रियं वल्लभम् । अवजानतीम् उदासीनं कुर्वन्तीम् । हंसवधूं मरालवनिताम् । सरसि सरोवरे । समवलोक्य समीक्ष्य । सः भूपतिः पद्मनाभक्षितिपतिः । पुरंध्रिषु वनितासु । कैतवं मायास्वरूपम् । सहजं स्वाभाविकमेवेति । विवेद जानाति स्म । विद ज्ञाने लिट् । अर्थान्तरन्यासः॥४५॥ शशीति । शशिकराङ्करनिर्मलगून् शशिनश्चन्द्रस्य कराः [ कराङ्कराः] किरणास्त इव निर्मला विमला गावो धेनवः, पक्षे गावो वाचो येषां तान् । बहुव्रीहिसमासत्वात् 'न्यग्गोष्यतोऽनंशी-' इति ह्रस्वः । बहिष्कृतखलान् बहिष्कृता दूरीकृताः खला धान्यराशयः, पक्षे दुर्जना यैस्तान् । निजसीमरिष्कृतान् निजे स्वकीये सोम्नि परिष्कृतानलकृतान्, पक्षे निजेन सीम्ना मर्यादया विभूषितान् । बुधनिभान् बुधैर्विद्भिनिभान् समान् । निगमान् प्रामान् । प्रविलोकयन् वीक्षमाणः । वसुधाधिपः भूमोशः । हृष्टमनाः हृष्टं संतुष्टं मनश्चित्तं यस्य सः। अजवि अभूत् । लुङ । श्लेषोपमा ( पूर्णोपमा वा ) ॥४६॥ अन्विति । सरसि सरोवरे । प्रणयार्थितं प्रणयेन स्नेहेनाथितं याचितम् । चञ्चुधृतं चञ्च्वा त्रोटया धृतं भूतम् । बिसं कमलनालम् । अनुपदाय अदत्वा । परिकोपिता प्रेम पूर्वक देखा ॥४३॥ सभीके द्वारा अभिलषणीय महती फल सम्पत्तिको पाकर भी नम्रता धारण करनेवाली धानको देखकर राजाको सज्जनोंका स्मरण हो आया, जो बड़ी-से-बड़ी विभूतिको पाकर भी नम्र रहा करते हैं ॥४४॥ क्षणभर दूसरी हंसीसे प्रणय करके आये हुए अपने पति ( हंस ) को देखकर विरूक्ष व्यवहार करनेवाली हंसीको सरोवर में देखकर राजा यह समझ गया कि स्त्रियों में माया व्यवहार उनके साथ ही उत्पन्न होता है ॥४५।। कुछ और आगे जाकर राजा पद्मनाभ, पण्डितोंको बराबरी करनेवाले ग्रामोंको देखकर मन-ही-मन बड़ा प्रसन्न हुआ । पण्डित लोग चन्द्रमाकी किरणोंके समान निर्मल वचनोंके धनी होते हैं; दुर्जनों को अपने पास नहीं फटकने देते और अपने कुल और शास्त्रकी मर्यादासे सुशोभित होते हैं। इसी प्रकार वे ग्राम चन्द्रमाकी किरणोंके समान धौली गायोंसे युक्त थे; उनके बाहर खलिहान थे और वे अपनी सीमाके भीतर साफ-सुथरे थे ॥४६॥ एक सरोवर में राजा पद्मनाभकी दृष्टि एक चकईचकवेकी जोड़ीपर जा पड़ी । चकवीने चकवेकी चोंच में स्थित मृणाल को पानेके लिए बड़े स्नेहसे याचना की, पर चकवेने उसकी पूर्ति न करके उसे रुष्ट कर दिया। इसके पश्चात् उसे मन-ही १. = अवलोकितैः। २. श कुर्वतीम् । ३. आ श ध्रीषु । ४. एष टोकाश्रयः पाठः, प्रतिषु तु 'प्रणयापितं वर्तते। .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy