SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [१३, ३०अविदितागमवारणभीभवत्पतनभग्नबृहदधिपात्रया। निववृते क्षणशोचितनाशया नृपपथात्किल बल्लवयोषिता ॥३०॥ गुरुभरग्रहकुब्जितविग्र हैश्चिरतराच्चलितैरपि चकिरे। कटकिनः प्रथमं कृतनिर्गमाः सपदि वैवधिकैरनुयायिनः ॥३२॥ नृपवधूजनयानवितानकैरलघुभिः कटकं निचितान्तरम् । तमवलोक्य जनेन न सस्मरे प्रचुरपोतचितः सरितां पतिः ॥३२॥ भग्नाया धुरो यानमुखस्य द्वितये भागद्वये सति । विपुललाभकृते विपुलाय महते ला माय (विपुललामस्य कृते, लाभनिमित्तम् । कृते इत्ययम् । अटत: गच्छतः। वणिज: वाणिजस्य । मनसा सह मानसेन साकम् । घृतघट: घृतस्य घटैः कलश:। पुस्फुटे स्फुटयते स्म । स्फुट विभेदने भावे लिट । चित्तेन सह घतघभिन्नमित्यर्थः । सहोक्तिः ॥२९॥ अविदितेति । अविदितागमवारणभीभवत्पतनभग्नबहदधिपात्रया अविदित आगम' आगमनं यस्य तस्माद् वारणाजातेन भयेन ( जातया भिया ) भवता जायमानेन पतनेन भग्नं विभिन्न बहद् महद् दधिपात्रं यस्यास्तया। क्षणशोचितनाशया क्षणं स्वल्पकालं शोचितः शोकितो नाशो यस्याः तया । बल्लवयोषिता बल्लवया गोपालया योषिता स्त्रिया, बल्लवस्य योषिता वा। नपपथात राजमार्गात् । विववृते किल आवियते स्म । वृञ् वरणे कर्मणि लिट् ।।३०।। गुरुभरेति । गुरुभरग्रहकुब्जितविग्रहः गरोमहतो भारस्य ग्रहेण स्वीकारेण कूब्जितो ह्रस्वीकृतो विग्रहः शरीरं येषां तेः । चिर कालात। चलितः आगतः । वैवधिकः भारवाह:, कावहिर्वा । अपि प्रथम पर्वम ( अपि)। कृतनिर्गमाः कृतो विहितो निर्गमो निर्याणं येषां'ते। कटकिनः सेनानायकाः। सपदि शोघ्रम् । अनुयायिनः पश्चादगामिनः । चक्रिरे चक्रुः । डुकृञ् करणे लिट् ॥३१॥ नृपेति । अलघुभिः महद्भिः। उपवधूजनयानवितानकैः नपस्य राज्ञो वध्व एव स्त्रिय एव जनाः ( वधूनां जनाः समूहाः ) तेषां यानानां शिबिकानां वितानकैः समूहः । निचितान्तरं निचितं परिपूर्णमन्तरं मध्यं यस्य तम् । तं कटकं सेनाम् । अवलोक्य वोक्ष्य । जनैः लोकः प्रचरपोतचितः निकले हुए 'फू' शब्दको सुनकर बैल घबराकर ऐसे ढंगसे भागे कि गाड़ीके धुरेके दोनों अगले भाग टूट गये, और गाड़ी में रखे हुए धोके घड़े, खूब मुनाफेकी इच्छासे सेनाके साथ गमन करनेवाले व्यापारीके हृदयके साथ फूट गये ॥२९॥ दहीसे भरे हुए बहुत बड़े घड़ेको अपने सिरपर रखकर एक ग्वालिन सड़कसे चली जा रही थी, इतनेमें अचानक एक हाथी सामनेसे आ गया, उसे देखकर वह घबरा उठी और उसका घड़ा नीचे गिरकर फूट गया। बेचारी थोड़ी देर तक वहीं खड़ी-खड़ी दहोके विनाशके बारे में शोक करती रही, फिर वहाँसे लौटकर अपने घर चली गयी ॥३०॥ कुछ भार ढोनेवाले पुरुष अपने कन्धोंपर अत्यधिक बोझिल बहंगी-कांवर रखकर चले जा रहे थे । भारी भारके कारण उसके शरीर कुबड़ेकी भांति आगेकी ओर झुके जा रहे थे, फिर भी उन्होंने उन सेनापतियोंको पीछे कर दिया, जो बहुत पहले ही प्रस्थान कर चुके थे। कुलो लोगोंने बहुत पीछे प्रस्थान किया था, पर तेज चलनेके कारण वे सेनापतियोंसे भी आगे निकल गये ॥३१॥ जिन शिविकाओंमें रानियाँ बैठी थीं, वे बहुत बड़ी-बड़ी थीं, उनसे सेनाका मध्य भाग घिरा हुआ था। इस अवसरपर सेनाको देखकर लोगोंको प्रचुर जहाजोंसे घिरे हुए समुद्रका स्मरण नहीं हो आया, यह बात नहीं थी-अर्थात् अवश्य ही स्मरण हो आया। १. अ क ख ग घ म गतवारण । २. म न स सस्मरे । ३. म 'स्फुटयते स्म' इति नास्ति । ४. आ अविदितमज्ञातपागमं । ५. एष टोकाश्रयः पाठः, प्रतिषु 'आगतम्' इति दक्ष्यते । ६. = चिन्तितः । ७. = यया । ८. = गोपालिकया। ९. 'विववृते' इति टोकाश्रयस्य पाठस्य स्थाने मूलप्रतिषु 'निववृते' इति पाठः समुपलभ्यते । १०. = अतिविलम्बत इति यावत् । ११. यैः । १२. मध्यं' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy