SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ १३,७ ] प्रसृतया बभतुर्वरकुण्डलग्रथितवारिजरागमणित्विषा । सरसगैरिकपङ्कपरिष्कृतौ करिकराविव भूमिभुजो भुजौ ||४|| मुकुटरत्नचयेन परस्परव्यतिकरोल्लसितामलरोचिषा । जलदकाल इवेन्द्रधनुः श्रियं प्रविततान महीपतिरम्बरे ||५|| परिभवत्यरिनिर्जयनिर्गतो निखिलमाण्डलिकाननतानयम् ॥ इति भयेन तदीयभुजद्वयं शशिरवी इव भेजतुरङ्गदे ||६|| शिखिगलाकृतिना रशनाश्मनो रुचिचयेन निरन्तरपूरितम् । क्षितिपतेरखिलां यमुनाहदश्रियमलुम्पत नाभिसरोवरम् (र:) ||७|| त्रयोदशः सर्गः ३०९ ४ भादो लिट् । उपमा' । पद्मनाभस्यालंकरणम् ||३|| प्रसृतयेति । प्रसृतया विस्तृतया । वरकुण्डलग्रथितवारिजरागमणित्विषा वरयो 'महतोः कुण्डलयोः कर्णवेष्टनयोः ग्रथितानां कीलितानां वारिजरागमणीनां पद्मरागमणीनां विष कान्त्या । सरसगैरिकरागपरिष्कृतो सरसस्यार्द्रतायुक्तस्य गैरिकस्य मनःशिलायाः पङ्केन कर्दमेन परिष्कृतावलङ्कृत! | 'संपर्युपात्कृञः -' इत्यादिना सडागमः । करिकराविव गजशुण्डादण्डाविव । भूमिभुजः पद्मनाभस्य । भुजौ बाहू । बभतुः रेजतुः । भा दीप्तो लिट् । उत्प्रेक्षा ||४|| मकुटेति । सः महीपतिः पद्मनाभभूपः । परस्परव्यतिकरोल्लसितामलरोचिषा परस्परमन्योन्यं व्यतिकरेण मिश्रणेनोल्लसितं विलसितममलं रोचिः कान्तिर्यस्य तेन । मकुट रत्नचयेन मकुटे किरीटे विद्यमानानां रत्नानां चयेन समूहेन । जलदकाल इव वर्षाकाल इव । अम्बरे गगने । इन्द्रधनुषः सुरचापस्य श्रियं शोभाम् । विततान वितनोति स्म । तनू विस्तारे लिट् । उत्प्रेक्षा ॥ ५॥ परिभवतीति । अरिनिर्जयनिर्गतः अरेः शत्रोनिर्जयाय निर्गतो निर्यातः । अयं पद्मनाभः । अनतान् नमनविमुखान् । निखिलमाण्डलिकान् निखिलान् सकलान् माण्डलिकान् देशाधिपतीन् । परिभवति तिरस्करोति । भू सत्तायां लट् । इति भयेन भीत्या । शशिरवो इव सूर्याचन्द्रमसा - विव । तदीयभुजद्वयं तदीयं तस्य संबन्धं भुजयोर्द्वयम् । अङ्गदे केयूरे । भेजतुः भजतः स्म । भजि सेवायां लिट् । चन्द्रसूर्ययोरपि मण्डलवत्त्वात् तावस्याश्रितावित्यर्थः । उपमा ||६|| शिखीति । रशनाश्मन: १२ रशनायां काञ्चयां कोलितस्याश्मनो हरिन्मणेः । शिखिगलाकृतिना शिखिनो मयूरस्य गल इव कण्ठ इवाकृतिपद्मनाभके कानों में जो कुण्डल थे, उनमें पद्मराग मणियोंसे अपूर्व सुषमा उत्पन्न हो गयी थी । उनकी लाल प्रभाके पड़नेसे उसके दोनों भुज हाथीकी उन सूड़ोंके समान सुशोभित हो रहे थे, जिनपर अभी-अभी गेरूका लेप किया गया हो ॥४॥ | जिस तरह वर्षा ऋतुका समय आकाशमें इन्द्रधनुष की शोभा उत्पन्न कर देता है, उसी प्रकार पद्मनाभने अपने मुकुटमें जड़ी हुई रत्नराशिकी परस्पर में मिलकर फैलनेवाली किरणोंकी प्रभासे आकाशमें इन्द्रधनुष सरीखी शोभा उत्पन्न कर दो थी || ५ || पद्मनाभ शत्रुओं पर विजय पानेके लिए निकला है। यह नमन न करनेवाले सभी माण्डलीक राजाओंका तिरस्कार करेगा, इस भयके कारण मानो चन्द्र और सूर्य अङ्गदके रूप में उसके दोनों बाहुओंके आभूषण बनकर सेवा करने लगे । अपने-अपने मण्डलों - देशों की रक्षा करनेवाले अविनीत राजा अपमानित होने लगेंगे, तो हम दोनों भी तो मण्डल- वर्तुलाकार वाले हैं और राजाको नमन भी नहीं करते, अतः हम दोनोंका भी अपमान होगा, मानो यही सोचकर सूर्य और चन्द्र केयूरका रूप लेकर उसके भुजाओंको सेवामें उपस्थित हो गये ||६|| पद्मनाभकी कमर में करधनी शोभा बढ़ा रही थी । उसमें लगे हुए वैडूर्यमणियों Jain Education International १. = उत्प्रेक्षा । २. = श्रेष्ठयोः । ३. आ मुकुट । ४. आ मुकुटे । ५. आ तनु । ६. उपमा निदर्शना च । ७. श दिशाधि । ८. श इतीति । ९. संबन्धि । १०. आ भज । ११ = उत्प्रेक्षा । १२. एष टोकाश्रयः पाठः प्रतिषु तु 'श्मनां' इत्येव समवलोक्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy