SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ - १२, ९.] द्वादशः सर्गः रहितः सहजेन तेजसा पशुवत्केन बलान वाह्यते । महतामत एव वल्लभा ननु वृत्तिमृगराजसेविता ॥४॥ अवगाच्च्युतनीति मा भवानिदमेकान्तत एव मद्वचः। अहमीश यतो ब्रवीम्यदः सकलं कालबलव्यपेक्षया ।।५।। स्वयमेव न वेत्ति किं प्रभुः स यथा क्षीणबलो बलाहवे । ससुहृद्व्यसनश्च वर्तते विगृहीतं कुलजैर्महाबलः ।।१६।। अभियातुमतः प्रयुज्यते भवतो वृद्धिमतः क्षये स्थितः। प्रभवेत्खलु भाग्यसंपदा सहितः स्थानगतोऽप्यरातिषु ॥९७।। भञ्जनाम् । क: को वा । खल स्फटम । सहते क्षमते । पहि मर्षणे लट । अर्थान्तरन्यास: ।।९३।। रहित इति । सहजेन निसर्गजेन । तेजसा प्रतापेन । रहित: विरहितः । पशुवत् बलोवर्द इव । बलं पराक्रमः ( बलात् हठात् )। न बाध्यते न पोड्यते। वाह्यते इति वा पाठः । अतएव एतस्मात् कारणादेव । मृगराजसेदिता मृगराजेन सिंहेन सेविता आश्रिता । वृत्तिः वर्तनम् । महतां महापुरुषाणाम् । वल्लभा प्रिया । ननु निश्चयम् । प्रतापयुक्तप्रवृत्तिरेव न बाध्यते ( वाह्यते वा) इत्यभिप्रायः। अर्थान्तरन्यासः । ९४॥ अवेति । ईश भो स्वामिन् । इदम् एतत् । मद्वचः मम मे वचो व वनम् । एकान्ततः सर्वया । च्युतनीति च्युतानीतिर्येन ( यस्य ) तत् । 'क्ताः' इति च्युतशब्दस्य पूर्वनिपातः । भवान् त्वम् । मा अवगात मा जानोष्व । इण् गतो लुङ् । 'गैत्योः' इति गादेशः। अहं यतः यस्मात् । कालबलव्यपेक्षया काल बलयोयंपेक्षया आश्रयण । अदः एतत् । सकलं सर्वम् । ब्रवीमि निगदामि । व्रज व्यक्तायां वाचि लट् ।।९।। स्वमिति । यथा येन प्रकारेण । सः पृथ्वीपाल: । बलाहवे बलस्य बलराजस्या हवे संग्रामे । क्षीण बलः क्षीणं नष्टं बलं चतुरङ्गबलं यस्य सः । [ महाबलैः प्रबलैः ] कुलजैः दायादैः सह । महाबले महाबलराजे (?) । विगृहीते संग्रामे विहिते सति [ विगृहीतः सन् ] । ससुहृदव्यसनश्च सुहृदो मित्रस्य व्यसनं विपत् तेन सह वर्तते इति तथोक्तः। वर्तते तिष्ठति । वतङ वर्तने लट। इति प्रभुः पद्मनाभः । स्वयमेव न वेत्ति कि न जानाति किम् ? ॥९६।। अभियातुमिति । अतः एतत्कारणात् । वृद्धिमतः कोशदण्डाधिक्यलक्षणद्धियुक्तस्य । भवतः तव । क्षये क्षीणस्थान । कोशदण्डादीनां हीयमानत्वं क्षयः । स्थितः प्रवृत्तः पृथिवीपालः। अभियातुम् अपमानको कौन सह सकता है ? ॥९३॥ जो पुरुष तेज रहित होता है, वह पशु सरीखा हो जाता है । पशुकी तरह उसपर कौन जबरन सवार नहीं हो जाता ? पशुकी ही भांति उसे कौन नहीं बलात् जोत लेता है ? इसीलिए तो महान् पुरुषोंको सिंहवृत्ति प्यारी होती है ।।९४।। राजन् ! आप मेरे कथनको सर्वथा नीति रहित नहीं समझ लीजियेगा। क्योंकि यह सब मैं समय और शक्तिको समझ कर कह रहा हूँ ॥९५॥ राजन् ! क्या आप यह नहीं जानते कि बल नामक राजाके साथ संग्राम छिड जानेसे पथिवीपालका सैन्यबल क्षीण हो गया है। यों पृथिवीपाल बड़ा बलवान् है, पर अपने कुलके लोगोंसे भो उसका संधर्ष चल रहा है, अत: उसके ऊपर मित्र-संकट भी छाया हुआ है। इस समय पृथिवीपालकी स्थिति क्या घर और क्या बाहर दोनों ही जगह गिरी हुई है ॥९६।। राजन् ! इस समय आप कोष और सैन्यकी दृष्टिसे सम्पन्न हैं और पृथिवीपाल विपन्न । वह कोष और सैन्यकी दृष्टिसे बहुत ही गिरी हुई–क्षयको अवस्था में हैं, अतएव आपको १. आ इ होते कुलजे महाबले । २. = निश्चयेन । ३. आ मा ज्ञासिष्ट । ४. आ 'कालबलव्यपेक्षया' इति नास्ति । ५. =पथिवोपालः। ६. आ 'बलराजस्य' इति नास्ति। ७. आ वृत् । ८. आ °दण्डादिना । ९. श स पृथ्वीपाल: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy