SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ - १२, ८२ ] द्वादशः सर्गः प्रथमं द्विपि साम बुद्धिमानथ भेदादि युनक्ति सिद्धये । गुरुदण्डनिपीडना रिपोरियमन्त्या हि विवेकिनां क्रिया ॥७६ प्रभु दोषशतं प्रमार्जितुं पुरुषस्यैकमपि प्रियं वचः । पयसैव जनस्य वल्लभा ननु वज्रादिमुचः पयोमुचः ||८०|| धनहानिरुपप्रदानतो बलहानिर्नियमेन दण्डतः । रिपोः शत्रोः । अयशः कपटीति भेदतो बहुभद्रं नहि सामतः परम् ||८१|| प्रणिगद्य नयान्वितं वचः पुरुभूताविति मौनमास्थिते । युवराजथ पौरुषाश्रयामिति सासूयमुदाहरद्गिरम् ||२|| किम् । | वा गतिगन्धनयोर्लट् । अर्थान्तरन्यासः | ७८ || प्रथममिति । बुद्धिमान् धीमान् । सिद्धये' कार्यसिद्धये । प्रथमं पूर्वम् । द्विषि शत्रौ । साम सामोपायम् । युनक्ति प्रयोजयति । अथ पश्चात् । भेदादि जयनिमित्तं भेदाद्युपायः प्रयोक्तव्यः । इयम् एषा । गुरुदण्डपीडना गुरुणा महता दण्डेन पीडना बाघना | विवेकिनां सम्यग्ज्ञानिनाम् । अन्त्या अवसानवर्तिनी । क्रिया हि विधेया हि ॥ ७९ ॥ प्रभिवति । पुरुषस्य नरस्य । एकमपि प्रियं प्रीतिभूतम् । वचः वचनम् । दोषशतं दोषाणामपराधानां शतमकम् । प्रमार्जितुं निवारयितुम् । प्रभु समर्थम् । 5 वज्रादिमुचः वज्रा दोन् मुञ्चन्तीति तथोक्ताः । पयोमुच: मेघाः । पयसैव जलेनैव । जनस्य लोकस्य । वल्लभाः प्रीतिकरा ननु ||८०| धनहानिरिति । उपप्रदानतः दानोपायात् धनहानिः द्रव्यनाशः । दण्डतः दण्डोपायात् । नियमेन निश्चयेन । बलहानिः चतुरङ्गबलहानिः । भेदतः भेदोपायात् । कपटी — इति कपटयुक्त इति । अयश: अपकीर्तिः । सामतः सामोपायतः । परम् अन्यत् । बहुभद्रं प्रचुरमङ्गलरूपम् । न हि नास्ति हि ॥ ८१ ॥ प्रणिगद्येति । पुरुभूती पुरुभूतनामधेयमन्त्रिणि । इति उक्तप्रकारेण । नयान्वितं नीतियुक्तम् । वचः वचनम् । प्रणिगद्य उक्त्वा । मौनं तूष्णीम् | आस्थिते आसिते सति । अथ पुरुभूतिप्रोक्त्तानन्तरम् । युवराट् सुवर्णनाभकुमारः । पौरुषाश्रयां पराक्रमयुक्ताम् । गिरं वाणीम् । नासूर्य दोषरहितं ( सासूयम् असूयासहितं ) यथा तथा । इति वक्ष्यमाणप्रकारेण । उदाहरत् अवोचत् । २९९ अग्नि अग्नि बुझ सकती है ? | ७८ ॥ बुद्धिमान् राजा अपनी सिद्धिके लिए शत्रुके साथ पहले साम मधुर वचनोंका प्रयोग करता है, सुलह करता है । यदि सामसे सफलता न मिले तो भेदका प्रयोग करता है – शत्रुके पक्ष के लोगोंमें फूट डालता है अथवा उसे दान देता है । साम, भेद और दान इन तीनों ही उपायोंसे जब सफलताकी आशा न हो, तब दण्ड नीतिका प्रयोग करता है । दण्डसे शत्रुको पीड़ा देना — उसपर चढ़ाई कर देना, यह विवेकियोंका अन्तिम उपाय है ।। ७९ ।। मनुष्यका केवल एक ही प्रिय वचन सैकड़ों दोषोंका निवारण करने में समर्थ होता है । केवल जल बरासानेके कारण ही मेघ - जो वज्र आदि भी गिरा देते हैं—लोगोंको प्यारे होते हैं ||८०|| दानसे धन की हानि होती है, दण्डसे निश्चय ही सेनाका विनाश होता है और भेदसे 'यह कपटी है' इस प्रकारका अपयश फैलता है । अतएव सामसे बढ़कर और कोई अत्यधिक मंगलकारी उपाय नहीं है— दान, दण्ड और भेद इन तोन उपायोंसे हानि ही होती है और सामसे लाभ ही होता है, अतः सामसे उत्कृष्ट मंगलकारी कोई उपाय नहीं है || ८१|| इस प्रकार नीतिमय बचन सुनाकर - वक्तव्य देकर पुरुभूति मन्त्री चुप हो गया । इसके उपरान्त युवराज सुवर्णनाभ पराक्रमकी भावनासे भरे हुए जोशीले और असूयासे भरे हुए शब्दों में यों बोला १. = वशोकरणाय । २. = विधिः । ३ आ स्वस्तिकान्तर्गतः पाठो नास्ति । ४ = पुरुभूतिनिगदनानन्तरम् । ५. एष टोकाश्रयः पाठो मूलप्रतिषु तु सर्वासु 'सासूयं' इत्येव समुपलभ्यते । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy