SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ - १२, ७४ ] द्वादशः सर्गः अधिकारपदे 'स्थितैस्तथाप्यनुशिष्यः प्रभुरात्मशक्तितः । तुषाराशिकणक्रमाद्भवेदपि बालाद्विरलं सुभाषितम् ||७१ || पुरुषेण जिगीषुणा सदाप्यवलम्ब्यौ नयविक्रमद्रुमो । तावहाय विद्यते फलसिद्धेरपरं निबन्धनम् ॥७२॥ नयविक्रमयोर्नयो बली नयहीनस्य वृथा पराक्रमः । प्रविदारितमत्तकुञ्जरः शबरेणापि निहन्यते हरिः ||७३ || बलवानपि जायते रिपुः सुखसाध्यः खलु नीतिवर्तिनाम् । मदमन्थरमप्युपायतो ननु बध्नन्ति गजं वनेचराः ॥ ७४ ॥ २९७ - विभाति । राजन दोप्तो लट् । अलक्ष्यवेदिनः अलक्ष्यं वेत्तीत्येवंशीलोऽलक्ष्यवेदी तस्य - लक्ष्यपरिज्ञानरहियस्य । पुरुषस्य नरस्य । सकलं समस्तम् । संदिग्धं संदेहयुक्तम् । ननु निश्चयम् । अर्थान्तरन्यासः ॥ ७० ॥ अधिकारेति । तथापि, अधिकारपदस्थितैः अधिकारे श्रेष्ठे पदे स्थाने स्थितैनियोजितैः । आत्मशक्तितः आत्मनां स्वेषां शक्तितः सामर्थ्यात् । प्रभुः स्वामी । अनुशिष्य : ४ शिक्षितु योग्यः । तुषशशिकणक्रमात् तुषाणां धान्यत्वचां राशौ पुञ्जे स्थिततण्डुलकणस्य क्रमात् न्यायात् । बालात् अज्ञानिनः सकाशादपि । सुभाषितं प्रशस्तवचनं महतां पुरः स्वल्पं भवति — इत्यर्थः । भवेत् । लिङ् । अर्थान्तरन्यासः ||७१|| पुरुषेणेति । जिगीषुणा जेतुमिच्छु । पुरुषेण राजपुरुषेण । नयविक्रमद्रुमौ नयो नीतिविक्रमः पराक्रमः, नयश्च विक्रमश्च तथोक्ती, नवविक्रमावेव द्रुम वृक्षी । रूपकम् । सदापि सर्वकालेऽपि । अवलम्ब्यो अवलम्बयितु' योग्यौ । तो नय विक्रमम । अपहाय विमुच्य । फलसिद्धेः कार्यसिद्धेः, पक्षसिद्धेः - इति ध्वनिः । अपरम् अन्यत् । निबन्धनं कारणम् । नहि नास्ति हि । वृक्षमपहाय फलसिद्धिर्नास्ति — इत्युक्तिलेशः । अर्थान्तरन्यासः ॥ ७२ ॥ नयेति । नयविक्रमयोः नीतिविक्रमयोर्मध्ये | नयः नीतिगुणः । बलो बलवान् । नयहीनस्य नयगुणरहितस्य । पराक्रमः विक्रमः । वृथा निष्फलं (लो) भवति । प्रविदारितमत्तकुञ्जरः प्रविदारिता विदलिता मत्तकुञ्जरा मत्तमतङ्गजा येन सः । हरिः सिंहः । शबरेणापि व्याधेनापि । निहन्यते निर्हिस्यते । हन हिंसागत्योः कर्मणि लट् । नयहीनस्य केबल ( — पराक्रमवतः ) कार्यसिद्धिर्न भवति - इत्यर्थः । अर्थान्तरन्यासः ॥ ७३ ॥ बलवानिति । बलवानपि पराक्रमवानपि । रिपुः शत्रुः । नीतिवर्तिनां नीतौ वर्तिनां विद्यमानानाम् । सुखसाध्यः सुखेन सुलभेन साध्यः जायते उत्पद्यते । खलु स्फुटम् । मदमन्थरमपि मदेन मन्थरो मन्दगामी, तमपि । गजं करिणम् । वनेचराः सन्देह से भरा रहता है । लक्ष्यको जानने पर होलक्षणका ज्ञान सन्देहमुक्त होता है । उदाहरण न जाननेवाले वैयाकरणका व्याकरण सम्बन्धी ज्ञान भ्रमसे भरा हुआ रहता है || ७० || तो भी उच्च पदों पर नियुक्त अधिकारियोंके द्वारा अपनी शक्ति के अनुसार राजाको शिक्षा दी ही जानी चाहिए। जिस प्रकार खोजनेपर भूसेकी ढेरीमें चावलके कुछ कण मिल जाते हैं, इसी तरह बालक अथवा अल्पज्ञानीसे भी कभी-कभी थोड़ी-सी अच्छी बात सुनने को मिल जाती है ॥ ७१ ॥ विजयके अभिलाषी पुरुषको हमेशा नय-नीति और पराक्रमके वृक्षोंका आश्रय लेते रहना चाहिए क्योंकि इन दोनों को छोड़ देनेपर फल (कार्य) की सिद्धिका और कोई साधन नहीं है ||७२ || नय और विक्रम इन दोनोंमें नय बलवान् है । नयहोनका पराक्रम निष्फल होता है । जो पराक्रमी (नीतिमान् नहीं) सिंह मदमाते हाथियोंको चीर डालता है, वह एक शिकारीके द्वारा भी मारा जाता है || ७३ ॥ बलवान्से - बलवान् भी पराक्रमी शत्रु नीति मार्गपर चलनेवालोंके लिए आसानीसे जीतने योग्य होता है । भील या १. अ आ इ स्थ 1 २. श प्राप्तम् । ३ = निश्चयेन । ४. आ 'शिक्ष्यः । ५. आ 'राजपुरुषेण' इति नास्ति । ६. श फलसिद्धिः कार्यसिद्धिः पक्वसिद्धिः । ७ = अनायाससाध्यः । Jain Education Internati For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy