SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ - १२, ६६] द्वादशः सर्गः क्रमतेऽरिषु मत्पराक्रमो भवतामेव धिया पुरस्कृतः । नहि धामधनोऽप्यसारथिनभसः पारमुपैति भास्करः ॥६२।। स्वयमेव भवद्भिराहितश्रुतिभिः किं न सभागतैः श्रतम् । निजदूतमुखेन निष्ठुरं मयि यत्तेन शठेन भाषितम् ॥६३॥ परुषं मम शृण्वतस्तथा सहसा क्षोभमुपवजन्मनः । किममन्त्रि गृहं तदीयमित्यपवादेन जनस्य वारितम् ॥६४।। भजते गदवन्न विक्रियामुदयन्नेव रिपुश्चिकित्सितः। इति वक्रमतिः स कैतवाद्रुत मस्मानभिहन्तुमीहते ।।६।। श्रत एव च दण्डवर्जितः सदुपायोस्ति न तस्य सिद्धये । वदतास्ति' स चेत्प्रकृष्यते मतिरासर्वविदो हि देहिनाम् ।।६६।। वर्तयेत् निवारयेत । उपमा ।।६१।। क्रमत इति । भवतामेव युष्माव मेव । धिया बुद्ध्या । पुरस्कृतः अग्रे कृतः । मत्पराक्रमः मम मे पराक्रमः सामर्थ्यम ( अरिषु ) शत्रषु । क्रमते आक्रमते वर्तते वा। धामधनोऽपि धामैव किरण एव धनं यस्य सः अपि । असारथिः सारथिरहितः । भास्करः सूर्यः । नमसः गगनस्य । पारं गमनम् । न हि उपैति नोपयाति हि। अर्थान्तरन्यासः ॥६२।। स्वयमिति । निजदुतमखेन निजस्य स्वस्य दूतस्य वचोहरस्य मुखेन । शठेन धुर्तेन । तेन पृथिवीपालेन । मयि, यत् निष्ठरं कर्कशम् । भाषितं प्रोक्तम् । आहितश्रुतिभिः आहिताः संनद्धाः श्रुतयः कर्णा येषां तैः । सभागतैः, भवद्भिः युष्माभिः । स्वयमेव न श्रुतं न आकणितं किम् । ६३।। परुषमिति । परुषं निष्ठरं वचनम् । शृण्वतः आकर्णयतः । मम मे । तदा तत्समये । सहसा शीघ्रम् । क्षोभं संचलम् । उपव्रजत् उपगच्छत् । मनः चित्तम् । तदीयं पद्मनाभसंबन्धि । गृहं मन्दिरम् । अमन्त्रि मन्त्रिरहितं किम् । इति जनस्य लोकस्य । अपवादेन निन्दया । बारितं निवारितम् । मनो वारितम्-इत्यभिप्रायः ।।६४।। मजत इति । गदवत् व्याधिरिव । उदयस्ये[न्ने]व अभ्युदयं प्राप्नुवन् एव । चिकित्सितः प्रतिकारं श्रितः । रिपुः शत्रुः । विक्रियां विपरीतक्रियाम् । न भजते नाश्रयते । इति एवम् । विक्रमतिः ऋजु(ता)रहितबुद्धिः । सः पृथिवीपालः । कैतवात् गजव्याजात् कपटाद्वा । द्रुतं शोघ्रम् । अस्मान, अभिहन्तुं मारयितुम् । ईहते प्रवर्तते । उपमा । ६५ । अत इति। अत एव एतस्मात्कारणादेव । तस्य पथिवीपालस्य । सिद्धये जयाय। दण्डवजित: दण्डोपायेन वजितो रहितः। सदपायः ( आप लोग ) अंकुश न बने रहते, तो उन्मार्गसे कौन बचाता ? ॥६१॥ आप ही सबको बुद्धिका सहयोग पाकर हमारा पराक्रम आगे बढ़कर शत्रुओंके छक्के छुड़ा देता है। सूर्य अत्यन्त तेजस्वी होकर भी सारथीके बिना आकाशका पार नहीं पाता ॥६२।। उस धूर्त पृथिवीपालने दूतके मुखसे निष्ठुरता-भरी जो बातें मुझसे कहीं, उन्हें आप सबने-जो सभामें बैठे हुए थेक्या स्वयं कान लगाकर नहीं सुना ? ॥६३॥ उसकी निष्ठुरताभरी बातें सुनकर मेरा मन उसी समय सहसा क्षुब्ध हो उठा, पर मैंने अपने क्षुब्ध मनको यह सोचकर शान्त कर लिया, कि यदि दूतको मार डाला तो जगत् में यह अपवाद फैल जायेगा कि पद्मनाभके घर में कोई समझदार सलाहकार नहीं रहा ॥६४॥ 'रोगकी तरह शत्रुका भी यदि प्रारम्भमें ही प्रतीकार कर दिया जाये तो वह शान्त हो जाता है' यह सोचकर पृथिवीपाल- जिसकी बुद्धि में कूट-कूटकर कपट भरा हुआ है-हाथीका बहाना बनाकर हमें मारना चाहता है ॥६५॥ अतएव मेरे खयालसे उसे जीतनेके लिए दण्डके सिवा और कोई अच्छा उपाय नहीं है। यदि है तो आपलोग बत १. आ इ ध्रुवमस्मानभि। २. म पायोऽस्मि। ३. म 'तास्मि। ४. श पृथ्वी । ५. आ चञ्चलम् । ६. = कुटिल बुद्धिः । ७. श पृथ्वी । ८. श पृथ्वी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy