SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २८० चन्द्रप्रमचरितम् [१२, ५ परिरभ्य दृढं स मत्प्रभुमयि संक्रामितवाक्यपद्धतिः । वदतीति भवन्तमक्षतप्रणयं दूतमुखा हि पार्थिवाः ॥५॥ महतामतिदूरवर्तिनोऽप्यनुरागं जनयन्ति ते गुणाः । शरदभ्रनिभा गभस्तयः कुमुदानामिव कौमुदीपतेः ॥६॥ तव कीर्तिभिरेव सर्वदिग्वितताभिविनयकवृत्तितार सुमनोभिरिवानुमीयते फलसंपन्महती महातरोः ॥७॥ हिता वृत्तिर्वर्तनं येषां तेषु । द्यतिना खण्डनक्रियया । दो अवखण्डने । तद्वितये द्वयवयवे । प्रणते प्रणतजने । द्वितयेन द्वयवयवेन । मानदः मानं पूजां ददातीति मानदः पूजादायकः । मानमहंकारं द्यति खण्डयतीति मानदो गर्वखण्डनः । प्रणतपक्षे पूजादायकः, तत्र डुदान दाने, तद्विपरीतपक्षे गर्वखण्डनः, तत्र दो अवखण्डने । अभवत् अभूत् । भू सत्तायां लङ् । ३लेषः ॥४॥ परिरभ्येति । मयि, संक्रामितवाक्यपद्धति: संक्रामिता स्थापिता वाक्यस्य पदसमदायस्य पद्धति?रणी येन सः। मत्प्रभः मम मे प्रभः स्वामो। अक्षतप्रणयम अक्षतोऽखण्डितः प्रणयः प्रोतिर्यस्मिन् कर्मणि ततः। भवन्तं पूज्यं त्वाम् । परिरभ्य आलिङ्गय । इति वक्ष्यमाणप्रकारेण । वदति ब्रवीति । पार्थिवाः राजानः । दूतमुखा: हि दूता एव मुखं वदनं येषां ते तथोक्ताः । अर्थान्तरन्यासः॥५॥ महतामिति । अतिदूरवर्तिनोऽपि अतिदूरं वर्तते इत्येवं शोल: (अतिदूरवर्ती) तस्य । [ ते तव ] | शरदभ्रनिभाः शरदः शरत्कालस्याभ्रस्य मेघस्य निभाः समाः। ते तव । गुणाः, कौमुदोपतेः कौमुद्या ज्योत्स्नायाः पतेः ( पत्युः) चन्द्रस्य । गभस्तयः किरणाः । कुमुदानामिव कुवलयानामिव । महतां सत्पुरुषाणाम् । अनुरागं प्रीतिम् । जनयन्ति उत्पादयन्ति । उत्प्रेक्षा ( उपमा) ॥६। तवेति । सर्वदिग्वितताभिः सर्वाः दिशः (सर्वासु दिक्षु) वितताभिर्व्याप्ताभिः। तव ते । कीर्तिभिरेव यशोभिरेव । विनयकवृत्तिता विनय एव एकावृत्तिर्यस्याः तस्या भावो विनयमुख्यवृत्तित्वम् । महातरोः महावृक्षस्य । महतो, फलसंपत् फलसंपत्तिः । सुमनो है और दो प्रकारसे मानद है-(१) नम्र व्यक्तियोंको मान देनेसे (२) और घमण्डियोंके मानका दलन करनेसे । (मानं ददातीति मानद :--जो विनम्र व्यक्तियोंको सम्मान प्रदान करे उसे मानद कहते हैं और 'मानं द्यति खण्डयतीति मानद :-जो मानियोंके मानका भजन करे, उसे भी मानद कहते हैं ) ॥४॥ मेरा स्वामो पृथिवीपाल आपसे आलिङ्गन करके अत्यन्त स्नेहपूर्वक मेरे द्वारा यों कह रहा है। आपके पास भेजते समय उसने मुझसे वे बातें कही थीं, जो मैं आपसे इस समय कह रहा हूँ : मैं उसका दूत जो ठहरा। और दूत ही तो राजाओंके मुख होते हैं। ( बुद्धिशस्त्रः प्रकृत्यङ्गः धनसंवृतिकञ्चुकः । चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ॥ राजा अद्भुत पुरुष है, जिसका शस्त्र बुद्धि है; जिसका शरीर प्रजा है; जिसका कवच मन्त्रगुप्ति है; जिसके नेत्र गुप्तचर हैं और जिसका मुख दूत हैं । ) ॥५॥ राजन् ! आपके गुण शरद् ऋतुके मेधोंके समान उज्ज्वल हैं, और वे स्वयं दूर रहकर भी महान् पुरुषोंको अनुराग उत्पन्न कर रहे हैं। जैसे शरद् ऋतुके मेघोंकी भाँति शुभ्र, चन्द्रमाकी किरणें कुमुदोंको अनुराग उत्पन्न कर देती हैं ॥६॥ जिस प्रकार फूलोंसे महान् वृक्षकी महती फल सम्पत्तिका अनुमान लगा जाता है, इसी प्रकार सभी दिशाओं में फैली हुई कोतिसे ही तुम्हारे १. मा परिरम्भेति । २. शन: मत् । ३. श स्वरूपेण । ४. श 'यशोभिरेव' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy