SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः [ १२. द्वादशः सर्गः] अथ कश्चिदुपेत्य शासनान्निजभर्तुविदितः सभागतम् । तमिलाधिपतिं कुशाग्रधीरिदमूचे वचनं वचोहरः॥१॥ रविणेव निजेन तेजसा कठिनांस्तापयता महीभृतः। विहिताः सह मित्रबान्धवै रिपवो येन महापदाश्रिताः ॥२॥ परया प्रभुशक्तिसंपदा परिरक्षन्सकलां वसुंधराम् । नयति प्रथितं यथार्थतां पृथिवीपाल इति स्वनाम यः॥३॥ नयविक्रमशक्तिशोभितो मतिमान्यो द्वितयेन मानदः । प्रणतेषु ददाति नाभवद्दयतिना तद्विपरीतवृत्तिषु ॥४॥ ___ अथेति । अथ गजवशीकरणानन्तरम् । कुशाग्रधीः कुशस्य दर्भस्याग्रमिव धोर्बुद्धिर्यस्य सः, तीक्ष्णबुद्धिः -इत्यर्थः । विदितः प्रतीतः ! कश्चित् एकः। वचोहरः दूतः । निजभतु : स्वस्य स्वामिनः । शासनात् आज्ञायाः । सभागतम् आस्थानगतम् । तम् इलाधिपति पद्मनाभमहीपतिम् । उपेत्य गत्वा।' इदम् एतत् । वचनं भाषणम् (वचः)। ऊचे जगाद । ब्रज व्यक्तायां वाचि लिट् । वैताली ( वियोगिनी ) वृत्तम् ॥१॥ रविणेति । रविणेव सूर्येणेव । निजेन स्वकीयेन । तेजसा प्रतापेन । कठिनान् कर्कशान् । महीभृतः क्षितिपतीन्, ( पक्षे ) पर्वतान् । तापयता संतापयता, पोडयता--इत्यर्थः । येन राज्ञा । रिपवः शत्रवः। मित्रबान्धवैः मित्रबन्धुभिः । सह साकम । महापदाश्रिताः महापदं महास्थानम, वैरिपक्षे महाविपदम् आश्रिताः । विहिताः कृताः । श्लेषः ॥२॥ परयेति । परया प्रकृष्टया। प्रभुशक्तिसंपदा प्रभुशक्तेः संपदा समृद्धया । सकलां समस्ताम् । वसुन्धरां भूमिम् । परिरक्षन् पालयन् । यः राजा। प्रथितं प्रसिद्धम् । “पृथिवीपाल इति स्वनाम स्वस्य नामधेयम् । यथार्थतां सत्यार्थयुक्तत्वम् । नयति प्रापयति । णोञ् प्रापणे लट् ॥३॥ नयेति । नयविक्रमशक्तिशोभित: नयन नीत्या विक्रमेण पराक्रमेण शक्तिभिः त्रिशक्तिभिः शोभितो विराजितः । यः राजा। प्रणतेषु विनतेषु । ददातिना दानक्रियया। तद्विपरीतवृत्तिषु तस्य प्रणमनस्य विपरीता प्रणमनर इसके पश्चात् एक दिनकी बात है राजा पद्मनाभ अपनी सभामें बैठा हुआ था, इतनेमें प्रवेशकी स्वीकृति लेकर उसके पास एक कुशाग्रबुद्धि दूत आया, जो अपने स्वामी पृथिवीपालके आदेशके अनुसार यों कहने लगा-॥१॥ राजन् ! पृथिवीपाल राजा सूर्यके समान है। जिस प्रकार सूर्य अपने तेजसे कठोर पहाड़ोंको तपाकर अपने स्नेही कमल-बन्धओंको लक्ष्मीका स्थान बना देता है और कुमुद आदि शत्रुओंको विपत्तिमें डाल देता है-~-संकुचित कर देता है । इसी प्रकार हमारा पृथिवीपाल राजा अपने प्रतापसे कठोर और घमण्डी राजाओंको सन्ताप देता है, मित्रों और बन्धुओंको उन्नत पद प्रदान करता है और शत्रुओंको बड़ो विपदाओं में गिरा देता है ॥२॥ राजन् ! उत्कृष्ट प्रभुशक्ति अर्थात् सेना और कोषको समृद्धिसे सारी पृथिवीका पालन करके हमारा राजा अपने पृथिवीपाल इस प्रसिद्ध नामको सार्थक कर रहा है । ( पृथिवीं पालयतीति पृथिवीपाल:--जो पृथिवीका पालन करे, उसे पृथिवीपाल कहते हैं ) ॥३॥ राजा पृथिवीपाल नीति, पराक्रम, प्रभुशक्ति, मन्त्रशक्ति और उत्साह शक्तिसे सुशोभित है, बुद्धिमान् १. आ इ शोभिताद्वितयो यो । २. भा परेति । ३. आ संवृद्धया । ४. श पृथ्वी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy