SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २७८ चन्द्रप्रमचरितम् [११, ९२यस्मा केलिमसावुवास विदधलब्धोदयः सद्वने तस्मात्तं वनकेलिरित्यवितथं नाम्ना प्रघोष्यामुना । प्राविक्षत्क्षितिपो महेन महता चञ्चत्पताकं पुरं शृण्वन्पौरजनः प्रहृष्टरुदयैरुद्गीयमानं यशः ॥२२॥ ___ इति श्रीवीरनन्दिकृतावुदयाङ्क चन्द्रप्रभचरिते महाकाव्ये एकादशः सर्गः ॥११॥ नास्ति हि। अर्थान्तरन्यासः ॥९१।। यस्मादिति । लब्धोदयः प्राप्त सामर्थ्यः असौ पद्मनाभः। यस्मात् कारणात । सद्वने समीचीनारण्ये । केलि क्रीडाम । विदधत कुर्वन । उवास वसति स्म । वस निवासे लिट् । तस्मात्, तं गजम् । वनकेलि: इति वनक्रीडा इति (?)। अवितथं सत्यं यया तथा। अमुना एतेन । नाम्ना नामधेयेन । [ प्रघोष्य घोषयित्वा ] प्रहृष्टहृदयैः संतुष्टचित्तः । पौरजनैः पुरजनैः। उद्गीयमानं प्रस्तूयमानम् । यशः कोर्तिम् । शृण्वन् आकर्णयन् । क्षितिमः पद्मनाभः । महता पटुना। महेन उत्सवेन । चञ्चत्पताकं चञ्चन्त्यो भासमानाः पताका वैजयन्त्यो यस्य तत् । पुरं रत्नसंचयपुरम् । प्राविक्षत् प्रविशति स्म । विश प्रवेशने लुङ् ॥१२॥ __इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लमाख्ये एकादशः सर्गः ॥११॥ नहीं है ॥९१॥ हाथीको वशमें करके पद्मनाभ चूंकि सुन्दर वन में क्रीड़ा करने लगा और फिर वहीं पर ठहर भी गया, इसलिए उसने हाथीका 'वनकेलि' यह सार्थक नाम घोषित कर दिया। इसके उपरान्त उसने राजधानीमें प्रवेश किया, जहाँ बड़ा भारी उत्सव मनाया जा रहा था, पताकाएं फहरा रहीं थीं और पुरवासी लोग प्रसन्न चित्त होकर पद्मनाभका यशोगान कर रहे थे ॥१२॥ इस प्रकार महाकवि वीरनन्दि विरचित उदयाङ्क चन्द्रप्रम चरित महाकाव्यमें ग्यारहवाँ सर्ग समाप्त हुआ ॥११॥ १. अ तस्मात् । २. अ लिमसाधुना स । ३. क ख ग घ म प्रपोष्या। ४. आ पृथुना। ५. = यस्मिन् । ६. श तद्वयाख्यायां । ७. श°वल्लभाख्यायाम् । For Private & Personal Use Only www.jainelibrary.org. Jain Education International
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy