SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २ . -१२,.] द्वादशः सर्गः विधिना द्रवरूपताम्बुधेर्विहिता मूलत एव शान्तये । तव धैर्यजितेन लजया द्रवता नाभिभवो यदीक्षितः ।।८।। विवृणोति मनोगतामियं नयवृत्तिर्भवतः सुशीलताम् । अनुकूलतया प्रकाश्यते निजनेतुः करिणो हि भद्रता ॥२॥ गुणवानपि स त्वमीहशो मदनिश्चेतनधीरिवेक्ष्यसे । कियतापि पुरातनं क्रमं यदतिक्रम्य विचेष्टसेऽन्यथा ॥१०॥ प्रणमन्ति मदन्वयोद्भवं तव वंश्या इति पूर्वजस्थितिः। करिणेव मदश्चुतार्गला भवता सा सकलापि लविता ।।११।। भिरिव पुष्पैरिव । अनुमीयते अनुमानं क्रियते। माङ् माने कर्मणि लट् । अनुमितिः ॥७॥ विधिनेति । यदि । अम्बुधेः समुद्रस्य । विधिना ब्रह्मणा। मूलत एव सृष्टिकाले एव, प्रथमत एव वा । शान्तये तिरस्कारजनितशोकविच्छित्तये। द्रवरूपता प्रस्रवरूपत्वम् । विहिता कृता। (तत् तस्माद्धेतोः)। तव ते । धैर्यजितेन घोरत्वेन विजितेन । तिरस्कारजनितस्वेदलक्षणहेतुकेन । लज्जया जोडया। द्रवत समद्रेण, अभिमवः तिरस्कारः। न ईक्षितः न लोकितः। उत्प्रेक्षा ॥८॥ विवृणोतीति । भवतः तव । इयम् एषा। नयवृत्तिः नीतिसहितवर्तना। मनोगता (ता)चित्तगता (ताम् )। सुशोलतां प्रशस्तस्वभावयुक्तत्वम् । अनुकूलतया अनुकूलत्वेन । विवृणोति व्यक्तीकरोति । निजनेतुः स्वस्य प्रभोः । अनुकूलतया, करिणः गजस्य । भद्रता भद्रजातित्वम् । प्रकाश्यते प्रशस्यते । अनुमितिः ॥९।। गुणवानिति । यत् यस्म कारणात । पुरातनं पूर्वकालभवम् । क्रमं परिपाटीम् । अतिक्रम्य अतिक्रमणं कृत्वा। कियतापि अल्पकार्येणापि । अन्यथा अन्यप्रकारेण । विचेष्टसे वर्तसे। ( अत एव )। ईदृशः एतादृशः । गुणवानपि गुणयुक्तोऽपि । सः त्वं भवान् । मदनिश्चेतनधीरिव मदेन ऐश्वर्यादिमदेन निश्चेतना मूढा बुद्धिर्यस्य स इव । ईक्ष्यसे नृश्यसे । ईक्ष दर्शने कर्मणि लट् ॥ उपमा ॥१०॥ प्रणमन्तीति । तव ते। वंश्याः वंशे भवा वंश्याः । मदन्वयोद्भवं मम मे अन्वये सन्ताने उद्भवम् उत्पन्नम्। प्रणमन्ति नमस्कुर्वन्ति । णम प्रहत्वे शब्दे लट् । इति एवम् । [ पूर्वजस्थितिः ] पूर्वजा प्रारजाता स्थितिमर्यादा । मदश्चुता मदं श्चोततीति क्षरतीति मदश्चुत् तेन । करिणा गजेन । अर्गलेव निगल (ड) इव । भवता त्वया। सकलापि सर्वापि । सा स्थितिः, लङ्घिता उद्गता विनय व्यवहारका अनुमान लग रहा है ॥७॥ समुद्रको शान्त रखनेके लिए ब्रह्माने सृष्टिके प्रारम्भसे ही उसे द्रव रूपमें रचा। मानो इसीलिए धोरतामें आपसे पराजित होनेपर भी वह पानी-पानी होकर रह गया, अपमानका खयाल करके आग-बबूला नहीं हुआ ॥८॥ आपका नैतिक व्यवहार आपके हृदयकी सुशीलताको प्रकाशित करता है। जैसे अपने स्वामीके प्रति अनुकूल व्यवहार करनेसे निश्चय ही हाथीको भद्रता-भद्रजाति प्रकाशित हो जाती है। हाथीके व्यवहारसे उसकी भद्रताका पता चल जाता है, इसी प्रकार आपके न्याय्य व्यवहारसे आपकी सुशीलताका स्पष्ट आभास हो जाता है ॥९॥ आप गुणी हैं, फिर भी कुछ दिनोंमे आप ऐसे मदान्ध-से देख पड़ते हैं कि अपनी पुरानी परिपाटोको ताकमें रखकर और अपने प्राचीन वंशकी मर्यादाका उल्लङ्घन करके विपरीत चेष्टा करने लगे हैं ॥१०॥ आपके वंशज हमारे वंशजोंको प्रणाम करते आ रहे हैं, यह पुरानो परिपाटो है, जिसे आपने बिलकुल ही तोड़ दिया है । १. आ इ सुशीतलताम् । २. क ख ग म प्रकाशते । ३. आ इ °रिवेक्षसे । ४. आ इ मदच्युतागला, म मदतागला। ५. श मान । ६. श पोडया । ७. = उल्लङ्घय । ८. = वंशे। ९. आ णमु प्रह्वत्वे शब्दे च । १०. = अतिक्रान्ता । ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy