SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१,८५तस्मान्न दुष्टकरिणो यदि पौरलोकं रक्षामि तन्मम वृथा क्षितिपालशब्दः । संचिन्तयन्निति स बाहुबलाद्वितीयो निर्गत्य तस्य बलिनोऽभिमुखीबभूव ॥८५|| बद्धवा दृढं परिकरं विनिवार्य दूरे सामन्तलोकमिभमाजुहुवे तमेकः। सोऽप्युन्नमय्य करमुन्नतपूर्वकायस्तत्संमुखं प्रचुररोषवशादधावत् ।.८६।। तस्यायतः करिवधूज्झितमूत्रसिक्तं चिक्षेप वस्त्रमभिवक्त्रमसौ करेणोः । यावत्ल शक्तिमुपगच्छति तत्र तावत्पार्श्व निपत्य लकुटेन जवाजघान ।।८७|| यावत्पुनः स वलतेऽभिमुखं जवेन तावद्बभूव वसुधापतिरन्यपावें । तत्रापि वाहयति यावदसौ निवृत्य हस्तं तलेन निरियाय स तावदीशः ||८il चित्तेन । परिमृशन् विचारयन् । किञ्चित् ईषत् । विषादमपि खेदमपि । भेजे भजति स्म । भज सेवायां लिट् । अनुमितिः (?) ।।८४|| तस्मादिति । यदि तस्मात् दुष्टकरिण: दुष्टगजात् । तं पौरलोक पौरजनम् । न रक्षामि न पालयामि चेत् । मम [ तद् मम ] मे। क्षितिपालशब्दः क्षितिपाल इति शब्दः । वृथा इति निष्फलम् इति । संचिन्तयन् विचारयन् । बाहुबलाद्वितोय: बाहुबलेन भुजबलेन अद्वितीय उपमारहितः । सः पद्मनाभः। निर्गत्य निर्याय । बलिनः शक्तिमतः। तस्य दन्तिनः । अभिमुखीबभूव प्रागनभिमुख इदानोमभिमखो बभव, इति ॥८५।। बदध्वेति । परिकरम् अकुशाधुपकरणं परिवारं वा । दृढं गाढम् । बद्ध्वा । दूरे विप्रकृष्टे । सामन्तलोकं राजलोकम् । विनिवार्य निरुध्य । एकः असहायो राजा। तमिभं तं गजम् । आजुहुवे आकारयति स्म । हृञ् स्पर्धयां (शब्दे च ) लिट् । उन्नतपूर्वकाय उन्नतः पूर्वकायो यस्य सः सोऽपि गजोऽपि । करं शुण्डादण्डम् । उन्नमय्य उद्धृत्य । प्रचुररोषवशात् प्रचुरस्य प्रकृष्टस्य रोषस्य कोपस्य वशात् । तत्संमुखं तस्य भूपस्य ( संमुखम् ) अभिमुखम् । अधावत् धावतिस्म। सृ गतौ लङ् । 'सर्ते? वेगे' इति धावादेशः । जातिः ।।८६।। तस्येति । असौ राजा। आयतः आगच्छतः । तस्य कारणोः 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः, गजस्य। करिवधुज्झितमूत्रतिक्तं करिणो गजस्य वध्वा वनिताया उज्झितेन मूत्रेण सिक्तं सेचितम् । वस्त्रं चेलम् । अभिवक्त्रं वक्त्रस्योपरि । 'लक्षणेनाभि-' इत्यादिना अव्ययीभावः । चिक्षेप निक्षिप्तवान् । क्षिप प्रेरणे लिट । स: गजः । तत्र वस्त्रे। सक्तिम् आसक्तिम् । यावत्, उपगच्छति उपयाति तावत्, जवात् शीघ्रम् । पार्वे पार्श्वभागे । निपत्य आगत्य । लगुडेन दण्डेन । जघान ताडयतिस्म । हन हिंसागत्योलिट् ।।८७॥ यावदिति । सः गजः । पुनः पश्चात् । अभिमुखं स्वस्याभिमुखम् । वलते आवर्तते । वलि वल्लि संवरणे लट् । तावत् तावन्मात्रे । वसुधाधिपः पद्मनाभः। जवेन शोघ्रम् । अन्यपाश्र्वे अन्यस्मिन् चुके थे-आनेके समाचार सुनकर मन-ही-मन प्रसन्न हुआ, और अपने मनसे यह सोचकर कि उसे वशमें करना कठिन है, कुछ खिन्न भी हुआ ॥८४॥ यदि मैं उस दुष्ट हाथीसे अपने पुरवासी लोगोंको नहीं बचाता, तो मेरा 'क्षितिपाल' शब्द व्यर्थ है । इस तरह सोचता हुआ वह राजा पद्मनाभ-जो बाहुबल में बेजोड़ था-राजमहलसे निकलकर उस बलवान् हाथीके सामने जा पहुँचा ॥८५।। खूब मजबूतोसे कमर कसकर और सामन्त लोगोंको दूर हटाकर अकेले पद्मनाभने हो उस हाथीको ललकारा। वह भी अपनी सूंडको ऊपर उठाकर तथा अगले भागको कुछ ऊपर उठाकर बड़े रोषसे उसके सामने दौड़ा ॥८६॥ दौड़कर सामने आते हुए उस हाथोके मुखपर पद्मनाभने हथिनोकी पेशाबसे सिञ्चित कपड़ा फेक दिया। उधर वह उस कपड़े में आसक्त होता है इधर पद्मनाभ शीघ्र ही उसकी बगल में जाकर डण्डेका प्रहार कर देता है ।।८७।। जब-तक पुनः वह सामने आनेको हुआ, तब-तक पद्मनाभ शीघ्र ही १. अ क ख ग घ म °बलद्वि । २. अग्रतः । ३. आ इ क ख ग घ म विवृत्य । ४. श यस्मात् । ५. = कटिं वा । ६. आ 'पुनः पश्चात्' इति नास्ति। . Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy