SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ११, १३ ] नवमः सर्गः गदेन मुक्तोऽशनिना कटाक्ष्यते तदुज्झितः शस्त्रविषाग्निकण्टकैः । अनेक मृत्यूद्भवसंकटे नरः कियद्वराकश्चिरमेष 'जीवतु ||११|| वपुर्धनं यौवनमायुरन्यदप्यशाश्वतं सर्वमिदं शरीरिणाम् । तथाप्ययं शाश्वतमेव मन्यते जनः प्रमोहः खलु कोऽव्ययं महान् ||१२|| इदं करोम्यद्य परुद्दिनेष्विदं परार्यदश्च प्रविधेयमित्ययम् । अनेक कर्तव्यशताकुलः पुमान्न मृत्युमासन्नमपीक्षितुं क्षमः || १३ || शरत्कालस्याम्बुदैर्वारिवाहैः । समं साकम् । तडिद्विलासा: तडितः सौदामिन्याः विलासाः शोभाः । अतिदूरेण भृशं दूरेण विप्रकृष्टेन ( नितान्तम् - इत्यर्थ: ) । जिता : अभिभूताः । भवगर्तवर्तिनां भवः संसारः स एव गर्तोवटः तस्मिन् वर्तिनां विद्यमानानाम् । नाराणां मनुष्याणाम् । अशाश्वतीम् अनित्याम् । जीवितस्थिति जीवनस्थितिम् । पश्यत वीक्षध्वम् । दृट 3 प्रेक्षणे लोट् । शरन्मेघेभ्योऽपि विद्युद्विलासेभ्योऽपि (च) भवस्थितिरत्यन्तनित्य इति भावः || १० || गदेनेति । गदेन रोगेण । मुक्तः त्यक्तः । अशनिना अशनिपातेन । कट क्ष्यते बाध्यते कटाक्ष इति सुन्धातोः कर्मणि लट् । तदुज्झितः ताभ्यां रोगाशनिभ्यामुज्झितो रहितः । शस्त्रविषाग्निकण्टकैः शस्त्रेण आयुधेन विषेण गरलेन अग्निना वह्निना कण्टकैः इव ( कण्टकैः क्षुद्रशत्रुभिश्च ) । अनेक मृत्यू मनि ज्ञाने लट् । अयम् एषः । अद्य इदानीम् । इदम् एतत् । संकटे अनेकैर्बहुभि मृत्यूद्भवं मरणोत्पत्तिभिः (मरणोत्पत्तिहेतुभिः - इति यावत् ) संकटे विपत्तियुक्ते ( व्याप्ते वा ) । संसारे । वराक: ( दीनः ), 'वराको नामवर्जितः' इत्यभिधानात् । कः दोनः । एषः अयम् । नरः मनुष्यः । कियत् कियत्पर्यन्तम् । 'घत्विदं किमः' इति घतुः । किमिदमः कोश' इति कि: आदेश: । चिरं स्थिरम् । जीवतु प्राणान् धारयतु । चिरजोवनं नास्ति — इत्यभिप्रायः ।। ११॥ वपुरिति । शरीरिणां प्राणिनाम् । वपुः शरीरम् । धनं द्रव्यम् । योवनं तारुण्यम् । आयुः आयुष्यम् । अन्यदपि धान्याद्यपि । इदम् एतत् । सर्वं सकलम् । अशाश्वतम् अनित्यरूपं भवति । तथापि अशाश्वतमपि । अयम् एषः जनः लोकः । शाश्वतमेव नित्यमिति । मन्यते बुध्यते । कोऽपि कश्चित् । महान् बलवान् । मोहः खलु अज्ञानं खलु ।।१२।। इदमिति । करोमि विदधामि । डुकृञ् करणे लट् । परुद्दिने तु आगामिदिवसे ' । इदम् एतत् करोमि । परारि प्रागामिदिने' (परश्वः ) ' वरुत्परारि - इति निपातनम् (वस्तुतस्तु पूर्वस्मिन् संवत्सरे परुत्, पूर्वतरे संवत्सरे परारि - इति व्याख्या भवेत्, किन्तु ग्रन्थकृता स्वयं 'परुद्दिने' इति लिखितम्, अतो व्याख्याकृतापि तदनुसारं व्याख्या कृता । मन्ये वीरनन्दिना लक्षणया 'परुद्दिने' इयि व्यलेखि । ) अद: इदम् । प्रविधेयं करणीयम् । इति ( इत्थम् ) । अनेककर्त्तव्यशताकुलः रहकर भी शरत्कालके मेघोंको और उनके साथ चपलाके विलासको भी अपनी चपलतासे पराजित कर दिया है— मानवका जीवन, शरत्कालीन मेंघों और बिजुली के विलाससे भी कहीं अधिक अस्थिर है ||१०|| यह मनुष्य यदि रोगसे बच जाता है तो वज्र या बिजुलीका शिकार हो जाता है, और यदि किसी तरह रोग, वज्र या बिजुली से बच भी गया तो शस्त्र, विष, अग्नि और शुद्र शत्रुओंके रहते नाना तरहके मौतके कारणोंका संकट हर समय बना ही रहता है । ऐसी अवस्थामें वेचारा यह मनुष्य जी भी कितना सकता है ? || ११ || मनुष्यों का यह शरीर, धन, यौवन, आयु एवं और भी संसार की सभी वस्तुएँ विनश्वर हैं । तो भी यह मनुष्य इन सभी वस्तुओं को अनिश्वर ही मानता है । निश्चय ही यह एक बड़ा भारी अद्भुत अज्ञान है || १२ | यह काम आज करता हूँ, यह कल करूंगा और फिर यह परसों करने योग्य है, अतः परसों करूंगा, इस तरह नाना प्रकारके सैकड़ों कार्योंमें व्यस्त होकर यह मनुष्य निकटमें आयी हुई तानित्या । १. क ख ग घ म जत्रिति । २. आइ पीक्षितं । ३. आ दृशिर् । ४. श लेट् । ५. आ ६. श 'बाध्यते' इत नोपलभ्यते । ७. श बुधि मनि । ८. आ दिने । ९. श प्रागादिदिने । For Private & Personal Use Only २५५ Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy