SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ - १०, ७९ ] दशमः सर्गः 'द्वाराग्रग्रथितामलारुणमणिज्योतिर्भिरुत्सर्पिभिभिन्नाङ्गावयवः स्वभावमहता दीप्तो वपुस्तेजसा । घर्मा शोरुदयाचलेन्द्र शिखरादभ्युज्जिहासोः श्रियं भेजे भूमिपतिः स वासभवनान्निर्यञ्जनानन्दितः ॥ ७६ ॥ इति श्रीवीरनन्दिकृतावु दयाङ्कं चन्द्रप्रभचरिते महाकाव्ये दशमः सर्गः ॥१०॥ अङ् । उपमा ।।७८।। द्वारेति । उत्सर्पिभिः व्यापनशोले: । द्वाराग्रग्रथितामलारुणमणिज्योतिभिः द्वारस्यानं पुरोभागः तत्र ग्रथितानां स्थापितानाम् अमलानां निर्मलानामरुणमणीनां पद्मरागमणीनां ज्योतिभिः किरणैः । भिन्नाङ्गावयवः भिन्नो ४विमिश्रितोऽङ्गस्य गात्रस्यावयवो यस्य सः । स्वभावमहता स्वभावेन स्वरूपेण महता पृथुलेन । वपुस्तेजसा वपुषः शरीरस्य तेजसा कान्त्या । दीप्तः देदीप्यमानः । जगन्नन्दिनः ६ जगतो लोकस्य नन्दिनो मनोहरात् ( जगत् लोकं नन्दयतीत्येवं शीलम् तस्मात् मनोहरात् - इत्यर्थः ) । वासभवनात् गर्भागारात् । निर्यत् निर्गच्छन् । सः भूमिपतिः सार्वभौमः । उदयाचलेन्द्रशिखरात् उदयाचलेन्द्रस्योदय पर्वतस्य शिखरात् शृङ्गात् | अभ्युज्जिहासोः उदितुमिच्छो: । धर्मांशोः सूर्यस्य । श्रियं संपदम् । भेजे भजतिस्म | भज सेवायां लिट् ॥ ७९ ॥ इति वीरनन्दिकृतादयाङ्के चन्द्रप्रभचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवलमाख्ये दशमः सर्गः ॥ १० ॥ Jain Education International हो रही थी ||७८|| दरवाजेके अगले भाग में निर्मल पद्मरागमणि जड़े हुए थे, उनकी ऊपर फैलनेवाली प्रभासे राजा अजितसेनके शरीर के सारे अवयव बदल गये - लाल हो गये और वह स्वयं भी अपने स्वाभाविक अत्यधिक तेजसे देदीप्यमान हो रहा था अतएव लोगों को आनन्द प्रदान करनेवाले अपने निवासके भवनसे निकलते समय अजितसेन उदयाचलके शिखरसे उदित होनेवाले सूर्यकी सुषमाको प्राप्तकर रहा था ॥ ७९ ॥ २५१ इस प्रकार महाकवि वीरनन्दि विरचित उदयाङ्क चन्द्रप्रभचरित महाकाव्य में दसवां सर्ग समाप्त हुआ ॥ १० ॥ १. क ख ग घ म 'दभ्युद्यियासोः । २. आ 'शीलैः' इति नास्ति । ३. = खचितानाम् । ४. श 'वि' नास्ति । ५. प्रकृत्या । ६. एष टीकाकृदभिमतः पाठः प्रतिषु तु 'जनानन्दितः' इत्येव समुपलभ्यते । ७. श भजि । ८. आश चन्द्रोदयसूर्योदय वर्णनो नाम दशमः सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy