SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १०, ७६ दशमः सर्गः कोsपत्थं प्रणयरुषा विवृत्य सुप्तां प्रेमान्धः प्रियवचसानुनीय कान्ताम् । संपूर्णाधिगतल नोपमानभावा मालिङ्गन्न खपदपल्लवैर्विधत्ते ||७४ || सतीनां रुचिरनवातपप्लुतानामज्ञात्वातिशयमरञ्जितेतरेभ्यः । तिग्मांशोर्विदधति वाजिभूषकास्ते प्रौढत्वे करकृतकुङ्कुमाः प्रतीक्षाम् ॥७५॥ शक्नोतीक्षितुमधरीकृत प्रतापी भूपालो न खलु ममोपरि प्रयातम् । रोचिष्मानिति भवतोभयादिवायमाकाशप्रर्णाय शनैः करोति बिम्बम् ॥७६॥ २ २४९ यामि । विषवनमध्य संप्रसूतः विषाणां विषवृक्षाणां वनस्य काननस्य मध्ये संप्रसूतः संजातः । महामृतस्य महामृतरूपस्य । वृक्षः महीरुहः । माधुर्यं स्वादुत्वम् । जातु सकृत् । त्यजति किं मुञ्चति किम् । न त्यजति — इत्यर्थः । अर्थान्तरन्यासः ।।७३।। कोऽपोत्थमिति । प्रेमान्धः प्रेम्णा प्रीत्या अन्धो मूढः । कोऽपि कश्चिन्नायकः । प्रणयरुषा प्रणयेन स्नेहेन जातया रुषा कोपेन । विवृत्य पराङ्मुखी भूत्वा । सुप्तां निद्रायिताम् । कान्तां वनिताम् । इत्थम् अनेन प्रकारेण । प्रियवचसा प्रियवचनेन । अनुनीय संतर्प्य । आलिङ्गन् आश्लिष्यन् । नखपद पल्लवैः नखानां कररुहाणां पदा एवं क्षता एव पल्लवाः किसलयानि तैः । संपूर्णाधिगतलतोपमानभावां संपूर्णं गताया याताया लताया वल्लर्या उपमानः समानो भावो यस्याः ताम् । विधत्ते करोति । डुधान् धारणे लट् । कुलकम् ||७४|| सप्तीनामिति । रुचिरनवातपप्लुतानां रुचिरेण मनोहरेणातपेन उद्योतेन प्लुतानां मग्नानाम् । सप्तीनां तुरङ्गमाणाम्° । अरञ्जितेतरेभ्यः अरञ्जितेभ्यः कुङ्कुमालङ्कारशून्येभ्य इतरेभ्यः कुङ्कुमालङ्कारिम्य " स्तुरगेभ्यः । अतिशयं भेदम् । अज्ञात्वा अबुध्वा । ते, प्रौढत्वे तीक्ष्णत्वे । करकृतकुङ्कुमाः करे हस्ते कृतं कुङ्कुमं यैः । वाजिभूषकाः १२ वाजिनस्तुरङ्गान् ( भूषयन्तीति वाजि - ) भूषका अलङ्कारकाः । तिग्मांशोः सूर्यस्य । प्रतीक्षां वाञ्छाम् । विदधति कुर्वन्ति । बालातपेन व्याप्तान् सूर्यतुरगान् कुङ्कुमरतिगन् ज्ञात्वा रञ्जितानपि रज्यन्ति १४ इत्यर्थः १५ । भ्रान्तिमान् ॥ ७५ ॥ शक्नोतीति । अधरीकृत प्रतापिभूपाल : १६ अधरीकृता संसर्गसे तुम्हारे हृदयमें कठोरता आ गई है । विषवनके बीच में उत्पन्न हुआ अमृत वृक्ष क्या कभी अपनो मधुरताको छोड़ सकता है ? ||७३ || किसी रागान्ध नायकने ऐसे प्रिय वचन सुना कर, प्रणयक्रोपसे विमुख होकर सोई हुई अपनी नायिकाको अनुकूल बना लिया। फिर आलिंगन करते हुए उसने उसे नखक्षतों के पल्लवोंसे अलंकृत करके पूर्णतया लताको समता पाने योग्य बना दिया । वह छरहरे शरीर से पहले अंशतः लताके समान थी, अब नखक्षत रूपी पल्लवोंसे अलंकृत होकर पूरी तौरसे लता के समान हो गई । नखक्षतोंने पल्लवों की कमीको दूरकर दिया || ७४ ॥ राजन् ! घोड़ोंका शृंगार करनेवाले लोग, घोड़ोंको केशर लगा रहे थे । इतने में बाल सूर्यकी सुन्दर अरुण आभाके पड़ते ही सभी घोड़े अरुण वर्णके हो गये । तब उन घोड़ों का पहचानना कठिन हो गया, जिन्हें केशर नहीं लगाई गई थी; क्योंकि जिन्हें केशर लगाई जा चुकी थी; उनसे उन घोड़ोंका अन्तर ही ज्ञात नहीं हो सका, जिन्हें केशर नहीं लगाई गई थी ! ऐसी स्थिति में श्रृंगार करनेवाले लोग हाथमें केशर लेकर सूर्यके प्रौढ़ होने की प्रतीक्षा करने लगे ॥७५॥ प्रतापी राजाओं के छक्के छुड़ानेवाला राजा (अजित सेन) निश्चय ही १. कखगघ भूषते । २. आ इ कुङ्कुमै । ३. आ श क इति । ४. = प्रणयकोपेन | ५. पदानि चिह्नान्येव क्षतान्येव । ६. संपूर्णोऽधिगतो लताया उपमानभावः साम्यं यया सा ताम् । ७. श धारणे च लट् ॥ ८. प्रभातारुणिना । ९ = व्याप्तानाम् । १०. आ तुरगाणाम् । ११. श रेभ्यः । १२. श सूताः । १३. = प्रतिपालनाम् १४. = रञ्जयन्ति । १५. प्रमातारुणिम्ना प्रभवितानश्वान् रञ्जितान् ज्ञात्वा न रञ्जयन्ति वाजिभूषकाः । परं कर कृतकुङ्कुमाः सन्तः ते तिग्मांशोः प्रौढत्वं प्रतीक्षन्ते । १६. एष टोकाश्रयः पाठः प्रतिषु तु 'अधरीकृत प्रतापिभूपाल:' इत्येव समुपलभ्यते । For Private & Personal Use Only Jain Education Internation www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy