SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २४ चन्द्रप्रमचरितम् खिन्नं ते वपुरनपायिनामुनैव' भारेणोन्नतिजयिनः कुचद्वयस्य । मुञ्चेमं सुतनु वृथैव रोषभारं नो किंचित्कलमतिभग्नपीडनेन ॥७०॥ नत्वाहं विरहभयाद्भणामि यस्मादृष्टापि त्वमसि हृदि स्थिता सदा मे। किं त्वम्भोजमुखि तवैव देहतापी कोपोऽयं नियतममङ्गलावसान: ॥७१।। कालुष्यं त्यज भज तुङ्गमार्द्रभावं कः कोपः प्रणयिनि चक्रवाकवृत्तौ । इत्येवं निजविरुतैनिशान्तशंसी वक्ति त्वामिव मुहुरेष ताम्रचूडः ।।७२॥ काठिन्यं तव हृदये स्तनद्वयस्य सांनिध्यान्न खलु सुकेशि कल्पयामि । किं जातु त्यजति महामृतस्य वृक्षो माधुर्य विषवनमध्यसंप्रसूतः ॥७३।। रूपकम् ( उत्प्रक्षा च ) । ६९ । खिन्न मिति । इतः परं कश्विनायको नायकी प्रति वक्ति । वक्ष्यमाण पद्यः कुलकम् । सुतनु शोभन गात्रि। अनपायिना विगमरहितेन । अमुनैव एतेनैव । उन्नतिजयिनः उन्नति ज पूज्यस्य-इत्यर्थः । कुवयस्प वक्षोजयुगलस्य । भारेण, ते तव । वपुः शरीरम् । खिन्नं पीडितम् । (अतः) वृथैव फलरहितमेव । इमम् एनम् । रोषभारं रोषस्थ कोपस्य मारमतिशयम् । मुञ्च त्यज । मुच्ला मोक्षणे ल ट। अनिमग्नोडनेन अतिभग्नस्थातिपोडितस्य पोडनेन बाधनेन । किंचित् फलं किंचित्प्रयोजनम् । नो न भवति ।।७०॥ नात्वेति । अम्भोजमुखि अम्भोजमिव कमलमिव मुखं यस्याः तस्याः संबोधनम् । विरहभयात् विरहाद् वियोगाद् भयात् । त्वा त्वाम् । 'त्वामो द्वितीयायाः' इति त्वा-आदेशः। अहम्, न भणामि न वदामि भण शब्दे लट् । यस्मात् कारणात् । त्वम्, दृष्ट्वापि विलोक्यापि । सदा अनवरतम् । मे मम । हृदि हृदये। स्थिता, असि भवसि । अस भुवि लट । किन्तु विशेषोऽस्ति। आमङ्गलावसान: अमङ्गलमेव मङ्गलाभाव एवावसानं यस्य सः । अयम् एषः। कोपः क्रुध् । नियतं निश्चयेन । तवैव भवत्या एव । देहतापो देहस्य गात्रस्य तापी संतापकारी। भवति । उपमा ॥७१॥ कालुष्यमिति । कालुष्यं क्लेशम् । त्यज मुञ्च । त्यज हानो लोट् । तुङ्गम् उन्नतम् । आर्द्रभावम् आर्द्रत्वम् । भज आश्रय । चक्रवाकवृत्ती चक्रवाकस्य रथाङ्गपक्षिणो वृत्तिरिव वर्तनमिव वृत्तिर्यस्य तस्मिन् । वृत्तिः-इत्यर्थः ( ? )। प्रणयिनि नायके। कोपः क्रोधः। कः न कोऽपीत्यर्थः । इत्येवं प्रोक्ताकारेण । निजविरुत: निजस्य स्वस्य विरुत. ध्वनिभिः । निशान्तशंसी निशान्तस्य प्रभातकालस्य शंसी प्रशसाशोलः, सूचक इत्यर्थः । एषः अयम् । ताम्रचूडः ताम्रा लोहितवर्णा चूडा शिखा यस्य सः, कुक्कुट इत्यर्थः । मुहुः पुनः । त्वामिव भवतीमिव । वक्ति ब्रवीति । वच परिभाषणे लट् । उपमा, उत्प्रेक्षा ।।७२।। काठिन्यमिति । सुयशि सु शोभना: केशाः शिरोरुहा यस्यास्तस्याः संबोधनम् 'असहनञ् -' इत्यादिना ङो । स्तनद्वयस्य स्तनयोः कुचयो यस्य युगलस्य । सान्निध्यात् सामोप्यात्, संसर्गात्-इत्यर्थः । तव ते । हृदये उरसि। काठिन्यं कठिनत्वम् । न खलु कल्पयामि न संकल महान् विरहके मार्गको तय करनेके लिए कलेवा ले रही हो ॥६९ ॥ हे सुन्दर शरीरवाली ! तेरा शरीर अत्यन्त उन्नत स्तनोंके कभी विलग न होनेवाले इस भारसे पीड़ित है अतः व्यर्थके इस रोषके बोझको छोड़ दे । अत्यन्त पीडितको पीड़ा देने से कुछ फल भी तो नहीं मिलता ॥७०॥ हे कमलके समान मुख वाली ! मैं विरहके भयसे तुझसे नहीं कह रहा हूँ; क्योंकि तू मानके दोषसे दूषित होकर भी सदा मेरे हृदय में बसी रहती है। किन्तु इस लिए कह रहा हूँ कि अन्तमें अमंगल करनेवाला यह कोप निश्चयसे तेरे ही शरीरको सन्ताप देगा ॥७१॥ प्रभातकी सूचना देनेवाला यह मुर्गा अपने शब्दोंमें मानो तुमसे बार-बार यह कह रहा है कि चित्तकी कलुषता को छोड़ो और श्रेष्ठ कोमलताको धारण करो। चकवेकी भाँति स्नेह करनेवाले घरवालेपर कोप कैसा ? ॥७२॥ हे सुन्दरबालों वाली ! मैं निश्चय हो यह कल्पना नहीं कर सकता कि स्तनोंके १. म मारेणान्न । २. अवसानम् । ३. = नायिकां । ४. = उन्नत्या जयतीत्येवं शोलं, तस्य । ५. मा मुचल । ६.श लेट् .७. = तत्संबुद्धौ। ८. = वियोगभयात् । ९.=कलुषताम् । १०. श लेट् । ११. = पुनः पुनः । १२. = तत्संबुद्धी। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy