SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २४७ - १०, ६९] दशमः सर्गः धर्माशोरुदयमहीध्ररुद्धमूर्तेः कुन्ताग्रेरिव किरणाङ्करैः प्रणुन्नम् । संश्लिष्यद्वनगिरिगह्वरेषु वृत्ति ध्वान्त त्वद्विषदनुशीलतां दधाति ।।६७।। प्रत्यूषोद्भवहिमबिन्दुभिः पतद्भिर्मुक्ताभैरवनिरुहाः' परिष्कृताङ्गाः । रत्युत्थश्रमसलिलो भवानिवैते लक्ष्यन्ते तरुणलतावधूपगूढाः ॥६।। गच्छन्ती तितितलरोपितैकपादा शय्यास्थं यदतिरसेन चुम्बतीशम् । पाथेयं धरणिपते वधूवं तद्गृहीते गुरुविरहावलङ्घनाय ।।६।। कामिन्या: वनितायाः । हृदयस्थले हृदयस्य स्थले प्रदेशे। कुडू न काश्मीरजेनाक्तं रक्तम् । वक्षोजद्वयमिव वक्षोजयोस्तनयोयमिव द्वन्द्वमिव । विभाति भासते । उत्प्रेक्षा ॥६६॥ घमांशोरिति । उदयमहीध्ररुद्धमूर्तेः उदयेन उदयनाम्ना महीध्रेण पर्वतेन रुद्धा आवृना मूर्ति रवयवो यस्य तस्य । घर्माशोः सूर्यस्य । कुन्तारिव कुन्तानामायुबविशेषाणामग्रेरिव । किरणाङ्करैः किरणानां मयूखानामङ्करैः । प्रणुन्नं विद्धम् । वनगिरिगह्वरेषु वनेषु गिरिषु गह्वरेषु गुहासु । संश्लिष्यत् संबन्धयत् ध्वान्तम् अन्धतमसम् । त्वद्विषदनुशीलतां तव ते द्विषतां शत्रूणामनुशीलता सादृश्यम् ( यत्र त.म् )। वृत्ति वर्तनम् । दधाति धरति । डुघा धारणे च लट् । उत्प्रेक्षा ( उपमा ) ॥६७॥ प्रत्यूषेत । पतद्भिः आपतद्भिः। मुक्ताभैः मौक्तिकसमानः । प्रत्यूषोद्भवहिमबिन्दुभिः प्रत्यूषे प्रभाते उद्भवस्योत्पद्यमाः स्य हिमस्य बिन्दुभिः । परिष्कृताङ्गाः परिष्कृतमलङकृतमङ्गं येषां ते । तरुणलतावधूपगढा: तरुणा:3 कोमला: लता एव वल्लर्य एव वध्वः स्त्रियः, तामिगूढा आलिङ्गिताः । एते इमे। अवनिरुहाः वृक्षाः । रत्युत्थश्रमपलिलः रतो संभोगे उत्थामत्पन्न श्रमाज्जातं सलिलं यस्य सः । भवानिव त्वमिव । लक्ष्यन्ते दश्यन्ते । लक्षे दर्शनाङ्गनयोर्लट् उत्प्रेक्षा ।।६८।। गच्छन्तीति । धरणिपते भूमिपते । क्षितितलोपितकपादा क्षितितले भूतले रोपितः क्षिप्तः ( एकः ) पादो यस्याः सा । वधूः वनिता। शय्यास्थ शयनस्थम् । ईशं प्रभुम् । यत् यस्मात् । अतिरसेन अतिप्रीत्या । चुम्बति चुबि वक्त्रसंयोगे लट् । तत् गुरु विरहावलङ्घनाय गुरुर्महान् विरह एव वियोग एव अध्वा मार्गस्तस्य लङ्घनाय गमनाय । पाथेयं मार्गहितम् । गृह्णोते स्वीकरोति । ध्रुवं निश्चयम् । होनेसे दोनों-चकवा और चकवी, ऐसे जान पड़ते हैं मानों विरहको अग्निसे लिप्त हों। राजन् ! सरोवरमें दोनोंकी वही शोभा है जो आपके सोनेपर आपकी नायिकाके काश्मीरी केसरसे लिप्त स्तनोंकी होती है ॥६६॥ राजन् ! इस समय सूर्य उदयाचलको ओटमें है । उसको भालोंकी नौक सरीखी किरणोंसे घायल हुआ अन्धकार सघन वनों और पर्वतोंकी गुफाओंमें घुसकर आपके शत्रुओंका अनुसरण कर रहा है ॥६७। राजन् ! ये वृक्ष इस समय आप सरीखे लग रहे हैं । आप लताओंके समान छरहरे वदनकी युवतियोंसे आलिंगन करते हैं, ये छरहरे वदनकी युवतियों के समान नवीन लताओंसे आलिंगन कर रहे हैं। आप संभोगके परिश्रमके कारण मोतियों जैसी पसीनेको बिन्दुओंसे सुशोभित होने लगते हैं तो ये भी प्रभातकी वेलामें गिरनेवालो मोतियों सरीखी ओसको बिन्दुओंसे विभूषित हो रहे हैं ॥६८॥ राजन् ! शयनागारसे बाहर जानेवाली एक नायिका अपने एक पैरको नीचे (और एक को सेजके ऊपर) रखकर, सेजपर लेटे हुए पतिका जो खूब ही स्नेहसे चुम्बनकर रही है सो ऐसा जान पड़ता है मानो वह १. अ क ख ग घ रनिरुहः । २. = संबन्धं भजत् । ३. = नूतनाः। 'तरुणः कुब्जपुष्पे स्यादेरण्डे यून नूतन ।' इत्यनेकार्थसंग्रहः । ४. श लक्षि। ५. = यया। ६. = चुम्बनं करोति । ७. = निश्चितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy