SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ १४४ चन्द्रप्रमचरितम् [१०, ५५ - दयितामतिपोवरस्तनी परिरब्धं दृढबन्धमक्षमः । स्पृहयालुरभूत्समाकुलो भुजदैर्ध्यातिशयाय कश्चन ॥५५।। प्रियचाटुषु कोविदोऽपरो दधतीं मानकषायमङ्गनाम् । परिसान्त्व्य' रसैस्तदोष्ठजै मदनाग्नि मनसि व्यदिध्यपत् । ५६।। अदयं दयितेन पातितैरपि काठिन्यगुणेन योषिताम् । नवकुङ्कुमकेसरैरिवोपरि तस्थे स्तनयोनखक्षतैः ॥५७।। करताडनमोष्ठखण्डन नखपातप्रसरः कचग्रहः । अजनोष्टजनेऽपि कामिनां चरितं वाममहो मनोभुवः ।।५८।। हृदयप्रदेशेषु। असंभवन् स्थानमलभमानः । शृङ्गाररसः शृङ्गार एव रसः सलिल रूपः । विगलत्स्वेदपदेन विगलन् द्रवन् स्वेद इति धर्म ( -जलम् ) इति पदेन व्याजेन । विनिय याविव निर्गच्छति स्मेव । या प्रापणे लिट् । रूपकमुत्प्रेक्षा ( कैतवापह नुतिश्च ) ॥५४॥ दयितामिति । अतिपीवरस्तनीम् अतिपीवरी अत्यन्त स्थूलो स्तनो कुचो यस्याः, ताम् । दयितां वल्लभाम् । दृढ बन्धं दृढो ग ढो बन्धो बन्धनं यस्मिन् कर्मणि तत् । परिरब्धं परिरम्भणाय, आलिङ्गनाय-इत्यर्थः । अक्षमः शक्ति रहितः । कश्चन पुरुषः । भुजदैातिश याय भुजयो ह्वोर्यस्य दोघंत्वस्य अतिशयाय अतिशयं । स्पृहयालुः वाञ्छाशीलः सन् । 'श्रद्धा' इत्यादिना शोलार्थे आलु-प्रत्ययः । 'स्पहे वर्वा' इति कर्मणि चतुर्थी । समाकुल: व्याकुल ( -ता ) सहितः । अभूत् अभवत् । भू सत्तायां लुङ्॥५५।। प्रियचाटुषु । प्रियवचनेषु । कोविदः प्रवीणः। कोऽपि कश्चन । मानकषायं मानस्य गर्वस्य कषायं परिणामम् । दधतीं धरन्तीम् । अङ्गनां वतिताम् । परिसान्त्व्य शमयित्वा । तदोष्ठजः तस्या वनिताया ओष्ठरधरसंजातैः । रसैः सलिलै: मनसि मानसे । मदनाग्नि कामाग्निम । व्यदिध्यपत शमयति स्म । ध्यै चिन्तायां णिजन्ताल्लुङः ॥५६॥ अदय मिति। काठिन्यगुणेन काठिन्यं गणो यस्य तेन । दयितेन नायकेन । अदयं कृपारहितं यथा तथा । योषितां स्त्रीणाम् । स्तनयोः कुचयोः । उपतस्थे क्षिप्यते स्म । पातितः अङ्कितैः । नखक्षतैः नखानां क्षतैतिरपि । नवकुङ्कम के सरैरिव नवस्य नूतनस्य कुङ्कमस्य काश्मीरजस्य केसरैरिव किजल्कैरिव । उत्प्रेक्षा ।।५७॥ करेति । करताडनं हस्तताडनम् । ओष्ठखण्डनम् अधरखण्डनम् । नखपातप्रसरः नखानां कररुहाणां पातानां प्रसर: समूहः । कचग्रहः कचानां केशानां ग्रह आकर्षणम् । कामिना कामुकानाम् । जने अपि लोके अपि ( इष्ट जने अपि प्रियजने अपि, प्रियावर्गे अपिआलिंगन करनेपर नायिकाओंको पसीना आने लगा, और वह बहकर चारों ओर फैल गया, जिससे ऐसा जान पड़ता था मानो शृंगाररस, उनके हृदयमें समा नहीं सकनेसे बहते हुए पसोनेके बहाने बाहर निकल आया हो ॥५४॥ अपनी अत्यन्त पीन स्तनोंवाली घरवालीको बाहुओंमें लपेटकर गाढ़ आलिंगन करने में असमर्थ कोई नायक व्याकुल होकर पर्याप्त मात्रामें अपनी बाहुओंकी लम्बाई प्राप्त करनेके लिए लालायित हो उठा ॥५५॥ प्रिय वचनोंकी रचना करने में कुशल दूसरे नायकने अपनी मानवती पत्नीको समझा-बुझाकर शान्त किया, फिर उसके अधरके रस (अथ च जल) से अपने मन की कामाग्निको शान्त किया ॥५६॥ नायिकाओंके स्तनोंपर उनके पतियोंने निर्दयतापूर्वक जो नखक्षत किये, वे उन ( स्तनों ) की कठोरताके कारण काश्मोरी केसरकी भाँति उन ( स्तनों ) के ऊपर ही रह गये, अन्दर प्रवेश नहीं कर सके ॥५७॥ कामी पुरुषोंने अपने प्रिय वर्ग ( स्त्री वर्ग ) में भी करताडन, दन्तक्षत, नखक्षत १. श परि शाम्य । २. क ख ग घ रसै: प्रदोषजैः । ३. = स्रवन् । ४ = लब्धुमिति शेषः । ५. = व्याकुल: । ६. श परिशान्त्य । ७. श ध्ये स्म। ८. आ ण्यन्ताल्लुङ् । ९. = अदयमिति। दयितेन । अदयं निर्दयं यथा स्यात् तया। पातितैरपि अङ्कितैरपि। नखक्षत: नख्वर्णः। योषितां तरुणोनाम्। स्तनयोः कुचयोः। वाठिन्यगुणेन कठोर.या। नवकुङ्कुमकेसरैरिवअभिनव कुङ्कुमकिल्कैरिव। उपर्येव बहिरेव । उपतस्थे स्थीयते स्म॥५७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy