SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २४२ चन्द्रप्रमचरितम् [.., १६ - सहसापहृताधरांशुकः किल यावज्जघनं कुतूहली । परिपश्यति तावदङ्गना प्रियमासञ्जयति स्म चुम्बने ॥४७।। करताडनमास्यचुम्बनं परिरम्भो दशनच्छदग्रहः । विविधेति विलासिनां क्रिया मदनाग्नेरभवदघृताहुतिः ॥४८॥ हृदये हरिणीदृशां प्रियप्रथमालिङ्गनगाढपीडिते । पुलकैः प्रमदाङ्करैरिवानवकाशैः पदमादधे बहिः ॥१६॥ अनुरागपरापि बिभ्रती ह्रियमासन्नगते सखीजने । मुखचुम्बनलोलुपं प्रियं परिरम्भण वधूरजीगमत् ॥५०॥ यया सा। अङ्गना वनिता । च्युतं श्लथम् अपि । वसनं वस्त्रम् । न ददर्श न पश्यति स्म । दृशृ प्रेक्षणे लिट् । केवलं परम् । अधःपतत्प्रियदृष्टया अध: पतन्त्या प्रियस्य नायकस्य दृष्टयां नयनेन । अन्वमिमीत अनुमिमीते स्म । मा माने लिट् । अनुमित्यलङ्कारः ॥४६।। सहसेति । सहसा शीघ्रम् । 'सहसा झटिति ध्रुम् ( द्रुतम् ) । अपहृताधरांशुकः अपहृतं निवारितमघरमन्तरीय मंशुकं वस्त्रं यस्य सः । कुतूहली कोतुको । यावत् यावत्पर्यन्तम् । जघनं नितम्बम् । परिपश्यति परितो वीक्षते । दृशृ' प्रेक्षणे लट् । तावत्, अङ्गना वनिता । चुम्बने बक्त्रसंयोजने। आसञ्जयति स्म किल संबन्धयति स्म किल । षज सङ्गे णि जन्ताल्लट् ।।४७॥ करताडनमिति । करताडनं करस्य हस्तस्य ताडनं हुननम् । आस्पचुम्बनम् आस्यस्य मुखस्य चुम्न नं वक्त्रसंयोजनम् । परिरम्भः आलिङ्गनम् । दशनच्छदग्रहः दशनच्छदस्य ओष्ठस्य ग्रहो ग्रहणम् । इति एवम् । विलासिनां कामकानाम् । विविधा नानाप्रकारा:। क्रियाः कृत्या (नि)। मदनाग्ने: मदन एव मन्मथ एवामिस्तस्य । रूपकम् । घृताहुतिः घृतस्याहुतिः सपिर्धारा। अभवत् अभूत् । लङ् ॥४८।। हृदय इति । हरिणो दृशां हरिपा (दृशो ) इव दृशो नेत्रे यासा तासाम् । प्रियप्रथमालिङ्गनगाढ पीडिते प्रियस्य नायकस्य प्रधमेन पौरस्त्येनालिङ्गने। परिरम्भणेन पीडित बाधिते । हृदये हृदयप्रदेशे। अनवकाशः स्थातुमनवकाशैरवकाशरहितः । प्रमदाङ्करैरिव प्रमदस्य संतोषस्याङ्करैरिव । पुलकैः रोमाञ्चै । बहिः, पदं स्थानम् आदधे जगृहे। डुघाञ् धारणे"कर्मणि लिट् । नत्प्रेक्षा ।।४९ । अनुरागेति । वधूः वनिता । अनुरागपरारि अनुगगे प्रीतो परापि तत्रापि । स वोजने 'सा एवं जनः (सखीनां जनो वर्ग: ) तस्मिन रूपकम् (?)। आसन्न गते आसन्नं सभीपं गते याते सति । ह्रियं लजताम् । बिभ्रती घरन्ती । मुखचुम्बनदृष्टिका प्रसार रुक गया। इस कारण वह नीचे गिरे हुए अपने अधोवस्त्रको न देख सकी, पर पतिकी दृष्टिसे-जो बार-बार उसी ओर लगी हुई थो-उसने केवल अनुमान कर लिया'मेरा अधोवस्त्र नीचे गिर गया है। क्योंकि ये बार-बार नोचे की ओर घूर-घूरकर देख रहे हैं।' ॥ ४६॥ एकाएक अधोवस्त्र खींचकर एक रसिक ज्यों हो अपनी प्रियाके जघनको देखनेको उद्यत हुआ, त्यों ही उसको प्रियाने उसे ( अपने प्रियको ) चुम्बन में विलमा लिया ॥४७॥ हाथसे थपथपाना, मुख चुम्बन करना, आलिंगन करना और अधर पान करना आदि अनेक प्रकारको विलासियों को चेष्टाएं कामाग्निको प्रज्वलित करनेके लिए घो की आहुति का काम करने लगों ॥४८।। मृगनयनियोंका हृदय, प्रथम आलिंगनके अवसरपर उनके पतियोंके द्वारा जब खूब जोरसे दबा दिया गया, तब उन्हें रोमांच हो आया, जो ऐमा जान पड़ता था मानो सन्तोषके अंकुर भीतर स्थान न मिलनेसे बाहर फूट निकले हों ॥४९॥ पतिसे अनुराग होनेपर १. अदङ्गना: । २. अ जनयन्ति चुम्बने । ३. = यस्याः । ४. = पतितम् । ५. श श्लथितम् । ६. दृशिर । ७. श लिट् इति नास्ति । ८. = अवलोकनेन । ९. = यैन । १०. आ दृशिर । ११. = लगयति स्म वा । १२. आ साञ्ज । १३. श विलासिनीनां कामिनीनाम् । १४. श डुदाञ् दाने । १५. = सखीनां जनो वर्गः तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy