SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २१० चन्द्रप्रमचरितम् विश्रान्त्यर्थं समनुसरति प्रस्थमम्भोधराध्वभ्रान्त्युद्भूतश्रम इव रवौ पश्चिमस्याचलस्य। गत्वा भूपः' पुरमुदयवांस्त्यक्ततोयावगाहश्चके कृत्स्नं सह परिजनैरन्नपानादिकृत्यम् ।।५९॥ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये नवमः सर्गः ॥९॥ ॥५८॥ विश्रास्यर्थमिति । रवी सूर्ये । अम्भोधराध्वभ्रान्त्युद्भूतश्रम इव अम्भोधराध्वनो गगनस्य भ्रान्त्या भ्रमणेनोद्भूत उत्पन्नः श्रमो यस्य तस्मिन्निव । पश्चिमस्य अपरदिकस्थस्य पर्वतस्य । प्रस्थं सानुम् । विश्रान्त्यर्थं विश्रमार्थम् । समनुसरति समनुगच्छति सति । त्यसतोयावगाहः त्यक्तो मुक्लस्तोयस्य जलस्या वाहः क्रीडा येन सः। उदयवान् ऐश्वर्यवान् । भूपः चक्रवर्ती । पुरं नगरीम् । गत्वा एत्य । परिजनैः । भृत्यजनः । सह साकम् । अन्नपानादि भोजनपानादि । कृत्स्नं सकलम् । कृत्यं कार्यम् ! चक्रे करोति स्म । उत्प्रेक्षा ॥५९। इति वोरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लमाख्ये नवमः सर्गः ॥९॥ शोकके कारण आँसू बहा रहे हों ।।५८॥ आकाशमें भ्रमण करनेसे सूर्य मानो थककर विश्राम करने के लिए अस्ताचलके शिखरकी ओर चल दिया। यह देखकर चक्रवर्ती अजितसेन जो उत्तरोत्तर प्रगति कर रहा था-जलक्रीड़ा बन्द करके पुरकी ओर चला गया। वहाँ जाकर उसने अपने परिवारके लोगोके साथ भोजन आदि सभी आवश्यक कार्य किये ॥५९॥ इस प्रकार महाकवि वीरनन्दि विरचित उदयाङ्क चन्द्रप्रभ चरित महाकाव्यमें नवां सगं समाप्त हुआ ॥९॥ १. क ख ग घ म भूयः। २. आ विश्रान्ति इति, श विश्रान्तीति । ३.भा स्थानम। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy