SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २२६ चन्द्रप्रमचरितम् [९,४४कठिनकुचविचूर्णितोऽप्यपप्तद्धदि मुहुरूमिचयो विलासिनीनाम् । व्रजति खलु बुधोऽपि विप्रमोहं युवतिषु कैव कथा जलात्मकानाम् ।। ४४ ॥ कृतदयितविवञ्चना मुहूर्त यदकृत वारिणि मजनं मृगाक्षी। स्फुटमजनि तदङ्गरागगन्धादुपरि परिभ्रमतालिनीकुलेन ।। ४५ ॥ व्रजति मम जलक्रिया समाप्ति वरतनु तावक एव कान्तितोये। किमपरमधिकं जलैर्विगाढरिति दयितां दृढमालिलिङ्ग कश्चित् ॥ ४६॥ मुखमिदमरविन्दसुन्दरं नः प्रकृतिभवं मुषितं न पङ्कजिन्याः।। इति पयसि चिरं निमज्य नार्यो ददुरिव दिव्यविशुद्धिमीश्वराय ॥४७॥ यावकरागं गृहीत्वा तासां पुनः मनोनुरागं ददति स्म- इत्यर्थः ॥४३॥ कठिनेति । मिचय: उर्मीणां तरङ्गाणां चयः समूहः । विलासिनीनां सुन्दरीणाम् । कठिन कुच विचूर्णितः कठिनै. कर्कशैः कुचैः स्तनैविचूर्णितः पेषितः अपि । मुहुः पुनः । हृदि हृदये। अपप्नत् पतित स्म। पत्लु गती लुङ् । 'सतिशास्तिइत्यादिना अङ् । 'श्वयत्य-' इत्यादिना पमागमः । युवतिषु तरुणीषु । बुधोऽपि६ प्राज्ञोऽपि । विप्रमोहं भ्रान्तिम् । व्रजति खलु गच्छति खलु । जडात्म कानाम् अज्ञानरूपाणाम्, पक्षे जलस्वरूपाणाम् । कैव कथा कैव वार्ता ॥४४॥ कृतेति । यत् । कृतदयितविकञ्चना कृतं दयितस्य विवञ्चनं यस्या सा। मृगाक्षी कुर ङ्गाक्षी। तत् ( ? )। वारिणि जले। मुहूर्त घटिकाद्वयपर्यन्तम् । मज्जनं स्नानम् । अकृत अकरोत् । डुकृञ् करणे लुङ् । तदा तत्समये । तदङ्गगन्धात् तस्या मृगाक्ष्या अङ्गस्य शरीरस्य गन्धात् परिमलात् । उपरि ऊर्श्वभागे। परिभ्रमता पर्यटता। अलिनीकुलेन अलनीनां भ्रमरीणां कुलेन सन्दोहेन । स्फुटं व्यक्तम् । अजनि अजायत । जनै प्रादुर्भावे लुङ । अनुमितिः ॥४५।। व्रजतीति । वरतनु भो मनोहरगात्रि । तावक एव तवेदं ताबकं तस्मिन् तावक एव । 'युष्मदस्मद्-' इत्यादिना अन् । तद्योगे एकत्वे तवक इत्यादेशः । कान्तितोये कान्तिदेहकान्ति: सैव तोयं तस्मिन् । रूपकम् । मम मे । जलक्रिया जलक्रीडा । समाप्ति संपूर्णम् । व्रजति गच्छति । व्रज गती लट् । विग द.२९ प्रयातः। जलै: उदकैः । अपरम अन्यत । अधिकं किम ? यद् भवति-इत्यध्याहारः। इति, कश्चित् नायकः । दयितां वनिताम् । दृढं ग ढम् । आलिलिङ्ग आलिङ्गति स्म । लिगु गती लिट् । ४६।। मुखमिति । नः अस्माकम् । अरविन्दसुन्दरम् अरविन्दमिव कमलमिव सु-दरं रुचिरम् । इदम् एतत् । मुखं वदनम् । प्रकृतिभवं प्रकृत्या स्वभावेन भवं जातम् । पङ्कजिन्याः ( स्वयं लाल होकर ) और उनके हृदयमें राग-अनुराग उत्पन्न करके विनिमय-अदल बदलके व्यवहारका पालन किया ॥४३॥ नायिकाओंके कठोर स्तनोंके आघातसे चूर-चूर होकर भी जलके तरङ्ग बार-बार उन्हीं ( नायिकाओं ) के हृदय पर जा गिरते थे। ठीक है, जब बुधजन भी युवतियोंके मोहमें पड़ जाते हैं तो जड़ों ( जल ) की क्या बात है ॥४४॥ एक मृगनयनोने अपने पतिको धोखा देकर थोड़ी देर जल में डुबकी साध ली। उसका पति उसे इधर-उधर खोजने लगा। इतने में नायिकाके लेपको सुगन्धि पाकर उसके ऊपर ( जहाँ वह डुबकी साधकर बैठी हुई थी ) भौंरियोंका झुण्ड मँडराने लगा, जिससे उसका स्पष्ट ही पता लग गया ॥४५।। हे सुन्दर शरीर वाली प्रिये ! तुम्हारे कान्तिके जल में ही मेरी जलक्रीड़ा समाप्त हो जाती है, फिर जलाशयके जलमें अवगाहन करनेसे और अधिक क्या हो सकता है ? यह कहकर किसो नायकने अपनी नायिकासे गाढ़ आलिङ्गन कर लिया ॥४६॥ 'हमारा यह कमल जैसा सुन्दर मुख स्वाभाविक है, कमलिनीसे चुराया हुआ नहीं है' यह कहकर स्त्रियाँ जलमें बहुत देर तक डुबकी १. म मिशयो । २. श दधति । ३. उर्मिणां । ४. आ शेषितः । ५. श पत । ६. श बुद्धोऽपि । ७. = यया। ८. = स्वल्पकालं यावत् । ९. आ जनो । १०. = संपूर्णताम् । ११. = कृतप्रवेशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy