SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २१४ [ . नवमः सर्गः ] मधुविनिहितविभ्रमाभिरामां मदकलकोकिलनादिनीं नरेन्द्रः । परिजन परिवारितो वनान्तश्रियमबलामिव वीक्षितुं प्रतस्थे ॥१॥ ललितघनतमालका मनोज्ञद्विजसुभगास्तिलका हितोरुशोभाः । स्तनजघनभरालसं प्रवेलुस्तुलितवनावलिविभ्रमा रमण्यः ||२|| संसार सिन्धुपतिप्रतिबद्ध जीवानुद्धृत्य नित्यपदवीमधितिष्ठति स्म धर्मं प्रकाशयति तं जिनधर्मनाथं तीर्थंकरो जयति सर्वविनेयजन्तोः ॥ ५ मध्विति । परिजनपरिवारितः परिजनैः सेवकजनै परिवारितः परिवृतः । नरेन्द्रः नराणामिन्द्रश्चक्री । मधुविनिहितविभ्रमाभिरामां मधुना वसन्तेन मद्येन च विनिहितेन कृतंन विभ्रमेण शोभया अभिरामां विराजमानाम्, पक्षे विभ्रमेण भ्रान्त्या अभिरामां । मनोहराम् । मदकल कोविलनादिनीं मटेन कलः कोकिलस्य नादोऽस्या अस्तीति मदकलकोकिलनादिनी, ताम् । 'मदकलः स्यान्मत्तेभे मदेनाव्यक्त वाचि च' इत्यभिधानात् । अबलामिव स्त्रियमिव । वनान्तश्रियं वनस्यान्तस्य मध्यस्य श्रियं शोभाम् । वीक्षितुं वीक्षणाय । प्रतस्थे प्रययौ । ष्ठा गतिनिवृत्तौ लिट् । श्लेषः || १ || ललितेति । ललित घनतमालकाः ललिता' मनोहरा घनतमा अलका कुन्तला यासां ताः, पक्षे ललिता मनोहरा घना निरन्तराः तमालाः तमालवृक्षा यासां ताः । मनोज्ञद्विजसुभगाः मनोज्ञमनोहरैद्विजैर्दन्तैः सुभगाः, पक्षे मनोज द्विजै: " (मनोज्ञैद्विजैः) पक्षिभि: सुभगाः । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । तिलका हितो रुशोभाः तिलकैः कस्तूर्यादितिलकै हिता कृता उरुः ( उर्वी ) महती शोभा यासां ताः, पक्षे तिलकवृक्षैः । तुलितवनावलिविभ्रमाः तुलिता समानीकृता बनाना. मावलिरिव पक्तिरिव विभ्रमा मनोहराः । रमण्यः वनिताः । स्वनजवनभरालसं स्तनजघनयोः स्तननितम्बयो [ ९, १ इसके पश्चात् वनकी शोभा देखनेके लिए राजा अजितसेनने अपने स्थानसे प्रस्थान कर दिया । इस अवसरपर वे चारों ओरसे अपने पूरे परिवारसे घिरे हुए थे । वनकी जिस शोभाको देखनेके लिए वे जा रहे थे, वह युवती के समान थी। युवती मद्यपान कर लेनेपर विलास से मनोज्ञ हो जाती है और मद्यके नशेमें कोकिलकी भाँति अव्यक्त, किन्तु मधुर शब्दों में बोलने लगती है । इसी तरह वनकी सुषमा भी वसन्तकी छटासे दर्शकोंको रमानेवाली हो जाती है तथा मतवाले कोकिलोंके शब्दोंसे आकर्षक ॥ १ ॥ उस यात्रामें स्तन और नितम्बके बोझसे जो स्त्रियाँ अलसायी हुई सीं, चली जा रहीं थीं, उनकी शोभा वन पंक्ति के समान थी । वनोंकी पंक्ति में सुन्दर एवं सघन तमाल वृक्ष होते हैं, वह मनोज्ञ पक्षियोंसे सुहावनी होती है और तिलक वृक्षोंसे उसकी श्रीवृद्धि होती है । इसी तरह उन स्त्रियोंके केश सुन्दर और अत्यधिक सघन थे, वे सुन्दर दाँतोंसे बड़ी सुहावनी थीं और सुहाग बिन्दुओंसे उनकी शोभा Jain Education International १. आ पद्यमिदं नास्ति । २. श 'सेवक जनैः' इति नास्ति । ३. आ मदे व्यक्त श मदे वाव्यक्त । ४. श अलितेति । ५. श अलित । ६. श अलिताः । ७. श अलिताः । ८. आ मनोज्ञा द्विजैः । ९. = विभ्रमाः शोभा याभिः, ताः । For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy