SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [७,०कादम्बरीमद इवाशयसंप्रमोहं संस्कारनाश इव च स्मृतिविप्रमोषम् । कुर्वन्प्रभञ्जन इवाखिलदेहभङ्गं चिक्रीड तासु मदनो ग्रहतुल्यवृत्तिः ॥९० ॥ इत्थं नारीःक्षणरुचिरुचःक्षोभयनीतिदक्षः क्षीणक्षोभः क्षपितनिखिलारातिपक्षोऽम्बुजाक्षः। क्षोणीनाथो विनिहितमहामङ्गलद्रव्यशोभं प्रापत्तेजोविजिततपनो मन्दिरद्वारदेशम् ।।११॥ प्रविश्य भवनान्तरं क्षणचतुष्कमध्यस्थितः प्रतीक्ष्य जरतीकृतं कुशलमङ्गलारोपणम् । नमन्नपि स पादयोर्गुरुजनस्य बद्धाञ्जलिर्बभूव भृशमुन्नतो यदिदमद्भुतादद्भुतम् ॥ १२ ॥ समभवत् । भू सत्तायां लुङ् । शिथिलतया द्वेष्या शृङ्गारतया प्रोता - इत्यर्थः ॥८९॥ कादम्बरीति । कादम्बरीमद इव कादम्बर्या मद्येन जातमद इव उन्माद इव । आशयसंप्रमोहम् आशयस्य चित्तस्य संप्रमोहं भ्रान्तिम् ( मूछी वैचित्यं वा ) । संस्कारनाश इव संस्कारस्य धारणाज्ञानस्य नाश इव विनाश इव । चः समुच्चयार्थः । स्मृतिविप्रमोषं स्मृतेः स्मरणस्य विप्रमोषं भ्रंशम् । प्रमजन इव वायुरिव ( वातरोग इव )। अखिलदेहभङ्गम् अखिलानां सर्वेषां देहभङ्ग कम्पनम् । कुर्वन् विदधत् । मदनः कामः । ग्रहतुल्यवृत्तिः ग्रहेण भूतेन तुल्या समाना वृत्ति यस्य सः, सन् । तासु वनितासु । चिक्रोड विजहार । क्रीड' विहारे स्ट् ि । उपमा ।।९।। इत्थमिति । नोतिदक्षः न त्यां नीतिशास्त्रे दक्षः प्रवीणः। क्षोणक्षोभः क्षीणो नष्टः क्षोभश्चित्तविक्षेपो यस्य सः । क्षपितनिखिलारातिपक्षः क्षपितो निराकृतो निखिलानां समस्तानामरातीनां पक्षो येन सः । अम्बुजाक्षः अम्बुजं* कमलमिवाक्षिणी यस्य सः। तेजोविजिततानः तेजसा प्रतापेन विजितो निराकृतस्तपन: सूर्यो यस्य सः । क्षोणीनाथ: क्षोण्या भूम्या नायः प्रभुः। क्षणरुचिरुचः क्षणचिरिव विद्युदिव रुक् कान्तिर्यास ताः । नारो: पुरवनिताः। इत्यम् अनेन प्रकारेण । क्षोभयन् विकारयन् । विनिहितमहामङ्गलद्रव्यशोभं विनिहितानां महामङ्गलद्रव्याणां प्रशस् पूर्णकुम्भादिमङ्गलव तूनां शोभा यत्र तम् । मन्दिरद्वारदेशं मन्दिरस्य राजसद तस्य द्वारस्य देशं प्रदेशम् । प्रापत् अगमत् । आप्लू व्याप्ती लुङ् । 'सतिशास्ति-' इत्यङ्. प्रत्ययः । उपमा । ९१।। प्रविश्यति । सः चक्री। भवनान्तरे सदनमध्ये । प्रविश्य गत्वा । क्षण चतुष्कमध्य. स्थितः सन् क्षणस्योत्सवस्य चतुष्कस्य मण्डपस्य मध्ये मध्यप्रदेशे स्थितः सन् । जरतीकृतं जरत्या वृद्धया कृतं रचितम् । कुशलमङ्गलारोपणं कुशलस्य क्षेमकरणस्य मङ्गलस्यारोपणं नीराजनम् प्रतीक्ष्य प्रतिपाल्य, गृह त्वा-इत्यर्थः । बद्धाजलि: सन् बद्धो रचितोऽजलियन सः । गुरुजनस्य शिष्ट जनस्य । पादयोः बचाया, इसलिए प्रिय, और रोमञ्चसे कसने लगी, अतः द्वेष्य ॥ ८९ ।। चक्रवर्तीको देखकर स्त्रियोंमें काम उत्पन्न हो गया। उस (कामदेव) ने शराबके नशेके समान उनके हृदय में बेहोशी-सी उत्पन्न कर दी, संस्कारनाशकी तरह उसने उनको स्मृतिको नष्ट कर दिया-वे अपनी सुध-बुध खो बैठी, वायुकी भांति उसने उनके शरीर में कम्पन उत्पन्न कर दिया और वह उनमें ग्रह-भूतकी तरह क्रोड़ा करने लगा ॥९०। सम्राट अजितसेन नीतिनिपुण था; उसके मन में कभी क्षोभ नहीं होता था; उसने शत्रुओंको पार्टियाँ समाप्त कर दी थीं; उसके लोचन कमल-सरीखे थे; उसने अपने प्रतापसे सूर्यको परास्त कर दिया था, और वह समस्त पृथ्वीका स्वामी था। राजमार्गमें चलते समय देखनेवाली स्त्रियोंके मन में उसने विकार उत्पन्न कर दिया था। धोरे-धीरे वह राजमहलके द्वार तक-जहाँ रखे गये बड़े-बड़े मंगल कलश आदि मांगलिक वस्तुओंसे शोभा बढ़ गयी थी-पहुँच गया ।।९१॥ राजमहलके अन्दर जाकर अजितसेन मंगल चौकके बीचमें बैठ गया। फिर वृद्धाओंने आरती उतारकर उसके ऊपर मांगलिक अक्षतोंका प्रक्षेप किया, जिसे उसने सादर स्वीकार किया। फिर उसने हाथ जोड़कर गुरुजनोंके चरणोंमें प्रणाम किया। चरणोंमें १. आ क्रोड । २. = अम्बुजं कमलं तद्वदक्षिणी यस्य सः । ३. = येन । ४. आ यस्य सः । ५. = स्थापितानां । ६. श यस्य स तम् । ७. = मङ्गलाक्षतप्रक्षेपं वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy