SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ - ७, ८९] सप्तमः सर्गः अन्योन्यसंहतकराङ्गुलिवाहुयुग्ममन्या निधाय निजमूर्धनि जृम्भमाणा। तदर्शनात्प्रविशतो हृदये स्मरस्य माङ्गल्यतोरणमिवोत्क्षिपती रराज ।। ८७ ॥ संभावितैकनयना रुचिराजनेन तद्रिक्तमेव दधतीक्षणमन्यदन्या। लोकस्य सस्मितविलोकनकारिणोऽर्धनारीश्वरस्मरणकारणतां जगाम ।।८।। वस्त्रं गलद्विगतनोवितया दधाना रोमोद्गमोपचयगाढतया रुजन्ती । वित्रस्तकेशनियमाकुलिताप्रपाणेद्वेष्या प्रिया च समभूद्रशना परस्याः ।।८९॥ भ्रमु चलने लिट् । उत्प्रेक्षा ॥८६। अन्योन्येति । अन्योन्यसंहतकराङ्गलिबाहयुग्मम् अन्योन्यं संहताः संयुक्ता कराङ्गुलयो यस्य तद् बाह्वोर्भुजयोर्युग्मं, अन्योन्यसंहितं कराङ्गुलिवाहुयुग्मं यस्मिन् तत् । निजमूर्धनि स्वमस्तके । निधाय संस्थाप्य । जम्भमाणा गात्रविनामं कुर्वन्ती । अन्या एका स्त्री। तद्दर्शनात् तस्य चक्रिणो दर्शनात् । हृदये चित्ते । प्रविशतः अन्तर्गच्छतः । स्मरस्य मारस्य । माङ्गल्यतोरणं माङ्गल्याय मङ्गलनिमित्तं वर्तमानं तोरणं वन्दनमालाम् । उत्क्षिपतोव नयन्तीव । रराज बभौ। राजन दीप्तौ लिटा उत्प्रेक्षा ॥८७॥ संभावीति । रुचिराञ्जनेन रुचिरेण मनोहरेणाजनेन नेत्राजनेन । संभावितकनयना संभावितं सत्कृतम् एकं नयनं यस्याः सा । तद्रिक्तमेव तेनाञ्जनेन रिक्त मेव । अन्यत् एकम् । दधती घरन्ती। बन्या एका नारी। सस्मितविलोकनकारिण: सस्मितमीषद्धसनसहितं विलोकनकारिणो दर्शनकारिणः लोकस्य जनस्य । अर्धनारीश्वरस्मरणकारणताम् अर्धनारेः अर्धं नारीरूपयुक्तस्य ईश्वरस्य स्मरणस्य कारणतां हेतुत्वम् । जगाय ययौ । गम्ल गती लिट् । उत्प्रेक्षा ।।८८।। वस्त्रमिति । विधुतनीवितया [ विगतनीवितया ] विधृतया नीवितया ( विगता विस्रस्ता नीविर्वस्त्रग्रन्थिस्तस्या भावस्तया)। गलत पतत् । वस्त्रं बसनम् । दधाना परन्ती। रोमोद्गमोपचयगाढतया रोम्णां तनूरुहाणामुद्गमस्य ( मेन ) गाढतया दृढतया। रुजन्ती तुदन्ती। रशना काञ्बी। विसस्तकेशनियमाकुलिताग्रपाणिः (णेः ) विस्रस्तानां शिथिलतानां केशानां मध जानां नियमे बन्धने आकूलितो व्यापारितोऽम्रपाणि र्यस्याः सा ( यया सा तस्याः)। अपरस्याः अन्यस्याः । द्वेष्पा कोपनीया ( द्वेषविषया, अप्रिया-इत्यर्थः ) । प्रिया च ( तद्विपरीता च )। समभूत् नहीं रहा था-बाहर निकाल रही हो ॥ ८६ ॥ कोई स्त्री अंगुलियों में अंगुलियाँ डालकर दोनों बाहओंको सिरपर रख करके जंभाई ले रही थी। अतएव ऐसा जान पड़ता था मानो अजितसेन को देखकर हृदय में प्रवेश करनेवाले कामदेवके लिए वह ऊपर मङ्गल तोरण उठा रही हो । इस अवसरपर उसकी शोभा देखते ही बनती थी ॥ ८७ ॥ शीघ्रतावश एक स्त्री अपनी एक आँख में सुन्दर अञ्जन आंज कर और दूसरोको बिना आँजे ही सम्राट्के दर्शनोंके लिए दौड़ी चली गई । उसे आश्चर्यके साथ देखनेवालोंको वह अर्धनारीश्वरका स्मरण दिलाने में कारण बन गई-उसे देखकर दर्शकोंको अर्धनारीश्वरकी याद आ गई। अर्धनारीश्वरके वामभागमें पार्वती और दक्षिण भागमें शिवजी हैं ॥ ८८ ॥ एक युवती अपने बालोंको संवार रही थी, पर चक्रवर्तीके आनेके समाचारको सुनकर वह बिखरे हुए बालोंको एक हाथसे पकड़कर दौड़ी चली जा रही थी। दौड़नेसे उसका वस्त्र नीचे गिरने ही वाला था, पर उसकी गांठ करधनी में फंसी हुई थी, इसलिए गिर नहीं सका । फलतः नायिकाको वह करधनी बड़ी प्रिय लगी। चक्रवर्तीको देखते ही उसे रोमाञ्च हो आया, जिससे करधनी कमरमें कसने लगी और उसे पोड़ा देने लगी। इसीलिए करधनी उसे द्वेष्य भी बन गई। वस्त्रको गिरनेसे १. युगलम् । २. आ कुवती । ३. = संस्कृतमलंकृतं वा । ४. = अनजितमेव । ५. = दक्षिणनेत्रमिति यावत् । 'संव्यं हि पूर्व मनुष्या अजते' इति वचनात् । ६. = सस्मेरं विलोकयतः-इत्यर्थः । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy