SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १९१ चन्द्रप्रमचरितम् काचिद्विहाय गृहभित्तिगतं विचित्रं चित्रं गवातवदनाभरणीकृताक्षी। तद्रपदर्शनसमुद्भवमन्यदेव चित्रं स्वचेतसि चकार चकोरनेत्रा ।। ८४॥ कस्याश्चिदन्यजनसंकुलमार्गगाया धर्मोदबिन्दुरुचिरे कुचकुम्भमध्ये । जातत्रपेव परभागमनश्नुवाना तुत्रोट हारलतिका 'लतिकाकृशाङ्गयाः ।। ८५॥ आर्द्रदत्तनवयावकमण्डनेन काचिद्विकासिरुचिराधरपल्लवेन । तद्रूपदर्शनसमुत्थममान्तमङ्गे बभ्राम रागमतिरिक्तमिवोद्गिरन्ती॥८६॥ ॥८३।। काचिदिति । गृहभित्तिगतं गृहस्य सदनस्य भित्ति गच्छतिस्म गृहभित्तिगतम्-कुडयगतम् । विचित्रं नानाविधम् । चित्रं रचनाम् । विहाय त्यक्त्वा । गवाक्षवदनाभरणीकृताक्षी गवाक्षस्य वातायनस्य मुखस्य आभरणोकृते अलंकारविहिते अक्षिणी नयने यस्याः सा। चकोरनेत्रा चकोर इव नेत्रे यस्या: सा। उपमा । काचित् कापि स्त्री। तद्रपूदर्शनसमुद्भवं तस्य चक्रिणो रूपस्य दर्शने वीक्षणे समुद्भवं संजातम् । अन्यदेव भिन्नमेव । चित्र रचनाम् विस्मयं च । स्वचेतसि स्वचित्ते। चकार करोति स्म । डुकृञ् करणे लिट् ॥८४॥ कस्या इति । अन्यजनसंकुलमार्गगाया: अन्यैः शेषर्जनैः संकुलं संकोण मार्ग पन्थानं गच्छतीत्यन्य जनसंकुलमार्गगा तस्याः । लतिकाकृशाङ्गयाः लतिकेव कृशमङ्ग यस्यास्तस्याः। 'असहनञ्-'इत्यादिना ङो । कस्याश्चित् एकस्या नार्याः । धर्मोदबिन्दुरुचिरे धर्मोदस्य स्वेदोदकस्य बिन्दुभी रुचिरे मनोहरे। कुचकुम्भमध्ये कुचावेव कुम्भो तयोर्मध्ये मध्यप्रदेशे। परभागं शोभाम । 'भागो रूपाधके प्रोक्तो भागधेयक देशयोः ।' 'परः स्यादुत्तमानात्मवैरिदुरेषु केवल:।' इत्यु भयत्रापि विश्वः । अनश्नुवाना अलभमाना। हारलतिका हार एवं लतिका। रूपकम् । जातत्रपेव जातलज्जेव । तुत्रोट भनक्ति स्म । त्रुटति स्म । श्रुट छेदने लिट् । उत्प्रेक्षा ।।८५॥ आति । काचित एका वनिता । आर्द्रदत्तनवयावकमण्डवेन आद्रमा दत्तं लिप्तं नवं नूतनं यावकमण्डनं यस्य'' तेन । विकासिरुचिराधरपल्लवेन अधर एव ओष्ठ एव पल्लवस्तथोक्तः, विकासिना रुचिरेणाधरपल्लवेन । तद्रूपदर्शनसमुत्थं तस्य चक्रिणो रूपदर्शनेन समुत्थमुत्पन्नम् । अङ्गे शरीरे। अमान्तम् असंमितम् । अतिरिक्तम् अतिक्रान्तम् । रागमिव अनुरागमिव । उद्गिरन्तीव उद्वमन्तीव । बभ्राम चचाल । ही रोककर एक बुद्धिमान् पुरुष की भांति पतनसे बचा लिया ।। ८३ ।। एक चकोराक्षो नायिका अपने घरकी दीवारपर एक आश्चर्यकारी सुन्दर चित्र बना रही थी, उसे छोड़कर वह खिड़की के पास जाकर खड़ी हो गई। उनके नेत्रोंसे खिड़कीकी शोभा बढ़ गई । चक्रवर्तीको देखते ही उसके मन में दूसरा ही चित्र आ गया। और दीवारके चित्रसे मनका चित्र कहीं सुन्दर है, यह सोचकर उसके मन में चित्र ( आश्चर्य ) भी उत्पन्न हो गया ॥ ८४ ।। अजितसेनके दर्शनोंके लिए छरहरे वदनको कोई युवतो बहुत ही भीड़भरे रास्तेसे चली जा रही थी। जाते-जाते वह पसोनेसे सराबोर हो गई। पसोनेकी बिन्दुओंसे स्तनकलशोंका मध्यभाग बहुत ही सुन्दर प्रतीत होने लगा। वहींपर एक लड़ीका हार भी लटक रहा था, पर पसीनेकी बिन्दुओंकी सुषमाके सामने उसकी सुषमा फीकी पड़ गई, मानो इसी कारणसे वह लज्जित होकर सहसा टूट गया ।। ८५ ॥ शीघ्रतावश एक नायिका पैरोंमें लगाने योग्य महावरको अपने सुन्दर होठपर लगाकर अजितसेनको देखनेके लिए चल पड़ी। अजितसेनको देखते समय भी उसके होठपर लगा हुआ महावर गोला था और नीचेकी ओर फैलता जा रहा था। अतएव ऐसा जान पड़ता था मानो उसके देखनेसे उत्पन्न हुए रागको - जो उसके शरीर में समा १. अ क ख ग घ म सहसा कृशा । २. अ क ख ग घ म मान्तमन्त । ३. = विलक्षणम् । ४. - चित्ररचनाम् । ५. =ऊवभागस्येत्यर्थः । ६. = मण्डनोकृते । ७. = यया । ८. = दर्शनाद् वीक्षणात् । ९. = आलेखप-रचनां । १०. श 'एका वनिता' इति नास्ति । ११. = यत्र । १२. = रागम् अनुरागम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy