SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ -७, ३८] सप्तमः सर्गः प्राप वारवनिताप्रवर्तितैर्गीतनृत्यविधिभिमनोज्ञताम् । मेदिनी विहितलोकविस्मयोश्च किंनरवधूसमुद्भवैः ॥ ३५ ॥ पेठुरेत्य नटगायकादयो' मङ्गलं नृपतिमन्दिराङ्गणे । तुम्बरुप्रभृतयश्च कोकिलालापकोमलगिरो नभोङ्गणे ।। ३६ ॥ वारिकै{दुजलच्छटोद्यतः केवलं न खलु राजवर्त्मसु । वारिदैरपि मनाक्प्रवर्षिभिः पांसवः प्रशममाशु निन्यिरे।। ३७ ॥ केवलं न मणिबन्धभासुरं तेन पुण्यजयिना नृपासनम् । चक्रिरे गुरुजनाशिषोऽप्यधस्तन्मनोरथपथातिगश्रिया ॥ ३८ ॥ सदनम् । सर्वतोऽपि सर्वस्मादपि । उदितकेतु उदिताः उत्पन्ना: केतवो वजा यस्य तत् । केवलं परम् । न संबभूव संजायते स्म । भू सत्ताया लिट । अपितु भविष्यदापदां भविष्यन्ती आपद येषां तेष म । विद्विषामपि शत्रूणामपि । मन्दिरमुदितकेतु संबभूवेत्यर्थः ।।३४॥ प्रापेति । वारवनिताप्रवतितैः वारवनिताभिर्गणिकाभिः प्रवतितविहितैः । विहितलोकविस्मयः विहितः कृतो लोकस्य विस्मय आश्चर्य येषां (यः ) तै: । गीतनृत्यविधिभिः गोतनृत्ययोविधिभिविधानैः । मेदिनी भूमिः । मनोज्ञता मनोहरताम् । न प्राप न ययौ । किनरवधूसमुद्भवैः किंनरस्य स्त्रोभिः समुद्भवैरुत्पन्नैरपि । द्योश्च गगनपि । मनोजतां प्रापेत्यर्थः ॥३५।। पेठुरिति । नृपतिमन्दिराङ्गणे नृपतेर्भूतेमन्दिरस्य सदनस्याङ्गणेऽजिरे । नटगायकादयः नर्तकगायकादयः । एत्य आगत्य । मङ्गलं मङ्गलस्तोत्रम् । पेठुः गायन्ति स्म । पठ व्यक्तायां वावि लिट् । नमोऽङ्गणे गगनाङ्गणे। कोकिलालापकोमल. गिरः कोकिलानां पिकानामालाप इव कोमला मृदुला गोर्वाणी येषां ते। तुम्बरुप्र तृतयः तुम्बरुमुख्याश्च, पेठुरित्यर्थः ॥३६॥ वारिकैरिति । राजवमसु राजवीथिषु । मृदुजलच्छटोंद्यतैः मृदु जलस्य छटेन(?)से चनेन उद्यतैरुद्युक्तः । वारिकैः रथ्योदकवाहकै:। केवलं परम् । पासवः रेणवः । प्रशमम् उपशमम् आशु शीघ्रम् । न खलु निन्यिरे' नहि नयन्ति स्म। मना किंचित् । प्रवर्षिभिः प्रस्थन्दिभिः । वारिदैरपि मेधैरपि । पांसवः प्रशमं निन्यिरे, इत्यर्थः ॥३७॥ केवलमिति । पुण्यजयिना पुण्यैर्ज यतीत्येवं शोलस्तेन, धर्मजयिनेत्यर्थः । न केवल मित्रोंके बल्कि शत्रुओंके भी महल उदितकेतु हो गये थे-मित्रोंके महलोंके ऊपर केतु-पताकाएं और शत्रुओंके महलोंपर केतु-केतुग्रह दृष्टिगोचर हो रहा था। मित्रोंने हार्दिक प्रसन्नता व्यक्त करनेके लिए अपने महलोंपर पताकाएं लगाई थीं, और शत्रुओंने केवल व्यवहार वश अपने महलोंपर पताकाएं लगाई। किन्तु आश्चर्य है जो मित्रोंके महलोंपर पताकाएं ज्योंकी-त्यों फहगती रहीं पर शत्रुओंके महलोंकी पताकाएं कट-फटकर नीचे गिर रहीं थीं ॥ ३४ ॥ लोगोंको आश्चर्यजनक, वेश्याओंके गान और नाचसे न केवल पृथ्वी हो, बल्कि गन्धर्वोकी अङ्गनाओंके अद्भुत गान और नाचको विधिसे आकाश भी मनोज्ञ हो गया ॥ ३५ ॥ इधर राजमहलके आँगनमें पहुँचकर नटों, गायकों और उनके सहयोगियोंने मङ्गल-स्तोत्रोंका पाठ किया उधर कोकिलकण्ठ तुम्बरु आदिने बीच आकाशमें जाकर मङ्गलमय स्तवन पढ़े ॥ ३६ ॥ न केवल जल छिड़कनेवाले लोगोंने थोड़ा-थोड़ा-सा जल छिड़ककर सड़कों की धूलिको शान्त किया, बल्कि धीमी-धीमी वर्षा करनेवाले बादलोंने भी उसी काम ( घूलि-शमन ) को उनसे कहीं पहले ही पूरा कर दिया ॥ ३७ ॥ पुण्यात्मा राजकुमार अजितसेनने न केवल रत्नजटित देदीप्यमान सिंहासनको ही ( बैठकर ) नीचा कर दिया, बल्कि गुरुजनोंके मनोरथसे भी १. म गायनादयो । २. अ वारिकैर्मुद । ३. = परितोऽपि । ४. = 'ग्रहभेदे ध्वजे के तुः ।' इत्यमरः । ५. = प्राप ययो-इति स्यात् । ६. = गीतनृत्यविधिभिरित्यर्थः। ७. = राजमार्गेषु । ८. = छटायां सेचनेसेचनकर्मणि । ९. श एधोदकवाहकैः । १०. आ श पांशवः। ११. = नीयन्तेस्म । For Private & Personal Use Only www.jainelibrary.org | Jain Education International
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy