SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [५,५४ - प्रतिबुद्धवानसुरमोहनजं क्षणमात्रकेण परिधूय तमः। सकलं ससंभ्रममिलाधिपतिः सुतशून्यमैक्षत सभाभवनम् ॥५४॥ इदमिन्द्रजालमुत धातुगता विकृतिर्मनः किमुत विप्लवि मे । अवलोकयामि यदहं युवराड्विकलामिमां निजसभा परितः ॥५५॥ अथ मायिनान्यभववैरवशाद्रजनीचरेण दृढबद्धरुषा। असुरेण वासुसदृशस्तनुभूरकृपेण के नचिदहारि स मे ।।५६।। इति तर्कयन्विकलमङ्गभुवा गणयन्नरण्यमिव जीर्णमसौ। सकलं सदो दयितया सहितः प्रललाप मुक्तकरुणातरवम् ॥५०॥ इलापतेः भूमिपतेः । तं सुतम् अजितसेनकुमारम् । रुषा कोपेन । अपजहार अपहरति स्म ।।५३॥ प्रतीति । असुरमोहनजं चण्डरुचिमोहनेन जनितम् । तमः अज्ञानम् । क्षणमात्रकेण अल्पकालेनैव । परिधूय निराकृत्य । प्रतिबुद्धवान् जागरितवान् । इलाधिपतिः भूमिपतिः । ससंभ्रमं विस्मयसहितं यथा तथा । सुतशून्यं कुमाररहितम् । सभाभवन सभासदनम् । ऐक्षत अपश्यत । ईक्षि' दर्शने लडः । ५४॥ इदमिति । यत यस्मात्कार. णात् । अहं युवराड्विका युवराजेन विकलां रहिताम् । इमाम् एताम् । निजसभा निजस्य स्वस्य सभाम् । परितः समन्तात् । अवलोकयामि वीक्षे । लोकृञ् दर्शने लट् । इदम् एतत् । इन्द्रजालम् इन्द्रजालविद्या । उत अथवा । धतुगता धातून सप्तवातून गता याता। विकृतिः विकारः । उत अथवा । मे मम । मनः मानसम् । विप्लवि भ्रान्तं किम् । संशयः ।।५५।। अथेति । अथ अथवा । अन्यभववैरवशात् अन्य भवस्य पूर्वभवस्य वैरवशाद् विरोधवशात् । दृढ बद्धरुषा दृढं गाढं बद्धा रुड् येन तेन । मायिना मायायुक्तेन । रजनीचरेण रात्रिचरेण । वा अथवा । अकृपेग कृपारहितेन । केनचिदसुरेण असुर देवेन । असूसदश: असूनां प्राणानां सदृशः समानः । मे मम । तनुभूः कुमारः। अहारि अह्रियत। हृञ् हरणे कर्मणि लुङ । संशयः ।।५६।। इतीति । इति एवं प्रकारेण । तयन विवारयन । असौ राजा । अङ्गभवा तनजेन । विकलं रहितम । सकलं समस्तम् । सदः सभाम् । जीणं शिथिलितम् । अरण्यमिव कानन मव । गणयन विचारयन । दयितया निजप्रियया । सहितः युक्तः । मुक्तकरुणारिवं मुक्तया करुण या शोकरसे नार्त: पोडितो रवो ध्वनियस्मिन् पहचान लिया, फिर सारी सभाको मूछित करके बड़े क्रोधसे उसे हर ले गया ॥५३॥ क्षण भरके बाद ही उस असुरकी मोहिनी विद्या के प्रभावसे उत्पन्न हुई मूर्छासे छुटकारा पाते ही वह राजा घबराकर ज्योंही सभाको ओर देखता है त्यों ही उसे पता लग गया कि राजकुमार गायब हैं । उसके बिना सारी सभा उसे सूनी मालूम पड़ने लगी ॥५४॥ मैं सारी सभाको चारों ओरसे देख रहा हूँ, किन्तु राजकुमार कहीं भी नहीं देख पड़ते । किसीने इन्द्रजाल-जादू फैला दिया है, धातुओं में विकार उत्पन्न हो गया हैं या मेरे मन में ही कोई भ्रम उत्पन्न हो गया है ? ॥५५॥ अथवा जन्मान्तरके तीन वैरके कारण कोई मायावी और तीव्र क्रोधी राक्षस या असुर मेरे प्राण-प्रिय उस पुत्रको हर ले गया है ? ॥५६॥ इस तरह उसके मन में नाना प्रकारके तर्क-वितर्क उठ रहे थे। पुत्रके बिना उसे सारी सभा पुराने जंगल सरीखी लगने लगी। इतने में उसकी रानी भी वहाँ जा पहुँची। उसके साथ वह दुःख भरे करुणाजनक शब्दोंमें १. म केन। २. ध विभ्रमि । ३. म वाशुसदृश । ४. = लब्धचेतन इत्यर्थः । ५. श स ईक्ष । ६. आ वीक्ष्ये । ७. आ लोकृ । ८. श स अहीयत । = हृत इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy