SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १२५ - ५, ३७ ] पञ्चमः सर्गः जयशालिनः सहजभद्रतया परिभूषितस्य गुरुवंशभृतः । अजनिष्ट यस्य न मनागपि दिक्करिणोऽपि कीर्तिनिलयस्य मदः ॥३४।। वसुधां पयोनिधिपयोवसनां परिघाकृती दधति यस्य भुजे । गुरुभारभुग्नमहिराजशिरोनिकुरुम्बमुन्नतिमवाप चिरात् ॥३५।। निजरूपविभ्रममनोरमयाजितसेनया स कुलपुत्रिकया। प्रजगाम योगमवनीतिलको रजनीमुखे विधुरिवात्मरुचा ॥३६।। यदभूत्सुरासुरवधूसमितेरुपपादने महदतीवतराम् । प्रकटं विधातुमिव तद्विधना निजकार्यकौशलमजन्यत या ॥३७॥ अर्थशून्यम् अर्थेन शून्यम् । दधुः धरन्ति स्म । डुधाञ् धारणे च लिट् ।।३३।। जयेति । जयशालिनः जयेन शालिनः संपूर्णस्य । सहज भद्रतया सहजया सहजातया भद्रतया मङ्गलत्वेन भद्रजातितया । परिभूषितस्य अलङ्कृतस्य । गुरवंशभृतः गुरुं महन्तं वंशं पृष्ठास्थि भृतः धरस्य, पक्षे महान्वयभृतः कीर्तिनिलयस्य कीतनिलयस्य निवासस्य । दिकारिणोऽपि दिग्दन्तिनोऽपि । यस्य राज्ञः । मनाक ईषत् । मदो नाजनिष्ट नाजायत । जनैङ् प्रादुर्भावे लुङ् । श्लेषः ।।३४।। वसुधामिति । परिघाकृतो परिघस्येव अर्गलाया इवाकृतिराकारो यस्य तस्मिन् । यस्य राज्ञः । भुजे बाहौ। दधति धरति सति । गुरुभारभुग्नं गुरुणा महता भारेण भुग्नं रुग्णम् । अहिराजशिरोनिकुरम्बम् अहिराजस्य महाशेषस्य शिरसां शोर्षाणां निकुरम्बं कदम्बकम् । चिरात् चिरकालात् । उन्नतिम् उन्नमनम् । अवाप आयाति स्म । आप्ल व्याप्ती लिट् ॥३५।। निजेति । अवनीतिलकः भूतिलकः । सः अजितंजयः । निजरूपविभ्रममनोहरया [ मनोरमय 1 निजस्य स्वकीयस्य विभ्रमेण विलासेन मनोहरया [ मनोरमया मनोहरया] । अजितसेनया अजितसेनादेव्या । कुलपुत्रिकया कूलसंजातया। रजनीमुखे रजन्या राया मुखे प्रारम्भे । आत्मरुचा स्वस्य कान्त्या। विधुरिव चन्द्र इव । योगं संबन्धम् । प्रजगाम प्रययौ । गम्ल गती लिट । उपमा ।।३६॥ यदिति । सरासरवधसमिती सराणां देवानामसराणां भवनवासिनां च वधूनां वनितानां समिती समूहे । 'सधे सभायां समितिः' इत्यभिधान त् । अतीवतरां नितान्तम् । यत् आदि समस्त दिक्पालोंके लोक-प्रसिद्ध नाम निरर्थक हो गये - वे कोरे नामके ही दिक्पाल रह गये ॥३३॥ दिग्गज विजयसे सुशोभित होता है, भद्र जातिसे विभूषित होता है, उभरी हुई रीढ़को हड्डीसे युक्त होता है और बहुत यशस्वी होता है किन्तु निर्मद-मद जलसे रहित नहीं होता। पर यह एक विचित्र-सी बात है कि वह राजा विजयसे अलंकृत था, स्वाभाविक भद्रतासे विभूषित था, बहुत बड़े वंश में उत्पन्न हुआ था, यशस्वी था और था दिक्करी-समस्त दिशाओंसे टैक्स बसूल करनेवाला ( दिग्गज ), किन्तु उसे मद-अहंकार ( मदजल ) तनिक भी नहीं था ॥३४॥ पृथ्वीके भारी भारसे शेष नागके सारे ( एक हजार ) सिर ( फण ) नोचेकी ओर झुक गये थे। किन्तु उस राजाने जब अपने परिघ सरीखे बाहुसे समुद्र तकको पूरी पृथ्वीको संभाल लिया तो उन्हें ( शेषनागके शिरोंको ) बहुत समयके बाद ऊपर उठनेका अवसर मिल गया ॥३५॥ वह पृथ्वीका तिलक था। उसका विवाह अजितसेना नामकी कुलीन कन्याके साथ हुआ। वह अपने सौन्दर्य और हाव-भावसे अजितंजयके मनको रमाने वाली थी। अजितंजय और अजितसेनाकी जोड़ी बड़ी सुन्दर थी, जैसी रात्रिके प्रारम्भमें चाँद और चाँदनीकी होती है ॥३६॥ सुर-कल्पवासी देवों और असुर-भवनवासी, व्यन्तर तथा १. क ख ग घ तीवतरम् । २. बिभर्तीति पृष्ठास्थिभूत, तस्थ । ३. आ अजितसेनः । ४. आ गमल गती। श स गम गतौ। ५. आ श स प्रतिषु 'स' इत्येव पाठः समुपलभ्यते, परम् अमरकोशे 'सङ्गे' पाठो वर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy