SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। अथ प्रजानां नयनाभिरामो लक्ष्मीलतालिङ्गितसुन्दराङ्गः। वृद्धि स पद्माकरवत्प्रपेदे दिनानुसारेण शनैः कुमारः ॥ १॥ व्रजन्सहैवोन्नतिमुज्ज्वलाभिः कलाभिरानन्दितसर्वलोकः । स कान्तिमांश्चन्द्रमसा तदानीं जनैरुपामीयत राजपुत्रः ॥ २॥ गुरून्गुरून्सम्यगुणास्य तेभ्यो विद्योपविद्या विधिना विदित्वा । तद्वेदिनोऽसौ गणितैरहोभिरधो व्यधादीधितिमानिवेद्धः ॥ ३॥ श्रेयोनिधि सकलमङ्गलहेतुभूतं लोकोत्तमं शरणमप्रतिमं जिनेशम् । श्रेयः सदानतमहोत्सवदानदक्षं श्रेयोऽभिधानजिनपं प्रणमामि नित्यम् ।। अथेति । अथ कुमारोदयानन्तरम् । प्रजानां जनानाम् । नयनाभिरामः नयनानां नेत्राणामभिरामो मनोहरः । लक्ष्मोलतालिङ्गितसुन्दराङ्गः लक्ष्मीः सम्पत्तिरेवलता वल्लरी तयालिङ्गितं लालितं सुन मनोहरमङ्ग गात्रं यस्य सः। रूपकम् । स: श्रीवर्मकुमारः। पद्माकरवत् सरोवरवत्' । दिनानुसारेण दिनस्यानुसारेणानुक्रमेण । शनैः मन्दम् । वृद्धि वर्धनम् । प्रपेदे प्रययौ । पदि गतौ लिट् ॥१॥ ब्रजन्निति । उज्ज्वलाभिः प्रदोप्ताभिः । कलाभिः चतुःषष्टिकलाभिः षोडशभागैश्च । सहैव साकमेव । उन्नतिं वृद्धिम् । व्रजन् गच्छन् । आनन्दितसर्वलोकः आनन्दिताः आह्लादिताः सर्वे लोकाः जनाः येन सः । कान्तिमान् द्युतिमान् । सः राजपुत्रः । तदानों तस्मिन काले । जनै. लोकः । चन्द्रमसा चन्द्रेण । उपामीयत उपमा [-विषयोऽतक्रियत कर्मणि लङ् । श्लेषोपमा ॥२।। गुरूनिति । दोधितिमानिव दीधितिरस्यास्तीति दीधितिमान् सूर य इव [दोधितयोऽस्य सन्तोति दीधितिमान् सूर्यः, स इव] । इद्धः दोप्तः । असो कूमारः । गुरून् श्रेष्ठन् । गुरून् उपदेशकान् । सम्यगपास्य आराध्य । तेभ्यः गरुभ्यः । विद्योपविद्याः विद्याः आन्वीक्षिकी त्रयी वार्ता दण्डनीतिः इति चतस्रो जिस प्रकार सरोवर सबके नेत्रोंको सुन्दर लगता है, बांधपर लगी हुई सुन्दर लताएं उसके प्रदेशोंकी छविको बढ़ाती हैं और वर्षा ऋतुके दिनोंके अनुसार धीरे-धीरे उसको वृद्धि होती है, तथा जिस प्रकार कमलोंका समूह सबके नेत्रोंको सुन्दर प्रतीत होता है, उसके ऊपर लक्ष्मी निवास करती है और वह दिनके समयके अनुसार धीरे-धीरे विकसित होता है, उसी प्रकार वह राजकुमार श्रीवर्मा समस्त प्रजाके नेत्रोंको प्रिय था, उसके पूरे शरीरपर लक्ष्मीको छाया थी और वह अपनी आयुके दिनोंके अनुसार धीरे-धीरे बढ़ रहा था ॥१॥ राजकुमार चौंसठ उज्ज्वल कलाओंकी उन्नतिके साथ-ही-साथ अपनी उन्नति कर रहा था, उसके शरीरपर कान्ति थी और इसीलिए उसे देखकर सभी लोगोंको बड़ा आनन्द होता था। उस समय उसे जो भी देखते थे वे उसकी तुलना चन्द्रमासे करते थे, क्योंकि चन्द्रमा भी सोलह कलाओंकी उन्नतिके साथ अपनी उन्नति करता है, सारे संसारको आनन्द देता है और मनोहर कान्तिको धारण करता है ।।२॥ वह सूर्यके समान तेजस्वी था। उसने श्रेष्ठ गुरुओं की सच्ची उपासना की और उनसे आन्वीक्षिकी आदि चार विद्याओं तथा उनकी सहायक चौंसठ उपविद्याओंको सीखा। १. आ प्रतो पद्यमिदं नो लभ्यते । २. आ संप्रीति । ३. आ प्रतावेव केवलं 'सरोवरवत्' इति पदमुपलापते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy