SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् ज़म्भाभवत्सततसंनिहिता सखीव नान्तं मुमोच वरमित्रमिवालसत्वम् । लज्जाभरः सममगादुदरेण वृद्धिमभ्युद्यमः सह ननाश बलित्रयेण ॥ ६६ ।। नीलोत्पलानि निजया विजितानि तावत्कान्त्या मया सहजया सह पुण्डरीकैः। स्पर्धेऽधुनावह मितीव विचिन्त्य तस्या नेत्रद्वयं धवलतामगमत्कृशाङ्गया ॥ ६७॥ गर्भस्थितस्य जननान्तरबोजबन्धं बालस्य तस्य वचनेन विना वदन्ति । तस्याः शिरीषसुकुमारतनोर्बभूवुरेकान्ततोऽपि जिनपूजनदौहृदानि ॥ ६८॥ कुचद्वयं तस्य विपाण्डुरता एव गुणः सर्पश्चासौ कुचद्वयस्य विपाण्डुरतागुणश्च तेन । हृतद्युतिरिव हृतापहता धुतिर्यस्य स इव । हारः मुक्ताहारः। संघर्षणेन संमईनेन । अस्य कुचद्वयस्य । मुखे अग्रे । मलयोनिका मलस्य योजनिकाम् । चकार करोति स्म । डुकृञ् करणे लिट् । गुणिनां गुणसहितानाम् । गुणेषु । कुतोऽपि कस्मादपि [ हेतोः ] निमत्सरः मत्सररहितः । विरल: अल्पो हि । अर्थान्तरन्यासः ॥६५।। जम्भेति । जम्मा जृम्भणम् । सखीव वयस्येव । सततसंनिहिता सततं संनिहिता समीपस्था । अभवत् अभूत् । भू सत्तायां लङ् । अलसत्वम् आलस्यम् । परममित्रमिव मित्र श्रेष्ठ इव । अन्तं समोपम् । न मुमोच न त्यजति स्म । मुच्लू मोक्षणे लिट् । लज्जाभर: लज्जायास्त्रपाया भरो भारोऽतिशयो वा । अधरेण रदनच्छदेन । समं साकम् । वृद्धि समृद्धिम् । अगात् अगमत् । इण् गतौ लुङ् । अभ्युद्यमः उद्योगः । बलित्रयेण सह त्रिवलिना साकम् । ननाश नश्यति स्म । नश अदर्शने लिट् । उपमालङ्कारः ॥६६॥ नीलेति । मया निजया स्वकीयया । सहजया सहजातया । कान्त्या किरणेन । नीलोत्पलानि कुमुदानि । तावत् प्रथमम् । विजितानि निराकृतानि। अधुना इदानीं तु । अहं पुण्डरीकैः सह सिताम्भोजैः साकम् । स्पर्द्ध संघर्षणं करोमि । स्पर्द्ध संघर्षे लट् । इति एवम् । विचिन्त्यैव ध्यात्वैव (विचिन्त्येव ध्यात्वेव )। कृशाङ्गयाः तन्वङ्गयाः । तस्याः श्रीकान्तायाः । नेत्रद्वयं नयनयुगलम् । धवलतां शुभ्रत्वम् । अगमत् अगात् । गम्ल गतौ लुङः । उत्प्रेक्षा ।।६७।। गर्मति । शिरीषमकमारतनोः शिरीषमिव सकमारा तनर्गावं यस्याः सा तस्याः । तस्याः- श्रीकान्त गर्भे कुऔ स्थितस्य । तप्य बालस्य । जननान्तरबोजबन्धं जननान्तरमेव बोजं कारणं यस्य स चासो सफेदी चारों फैल रही थी और उनके ऊपर पड़े हुए हारको कान्ति लुप्त हो गयी। अतएव ऐसा जान पड़ता था मानो उसे स्तनोंको सफेदीने हर लिया हो। और इसीलिए लगता है कि उस (हार ) ने उनके मुखपर खूब मलकर कज्जल पोत दिया है ( स्तनोंका अग्रभाग बिलकुल काला पड़ गया था, इसीलिए यह कल्पना की गयी है )। सच तो यह है कि गुणियोंके समुदायमें भी ऐसे विरले हो होते हैं, जो किसीसे भी डाह न करते हों ॥६५।। जमुहाई सखीकी तरह निरन्तर उसको निकटवर्तिनी हो गयो- सदा जमुहाईयाँ आने लगीं। अच्छे मित्रके समान आलस उसके पाससे नहीं हटता था। पेटके साथ लज्जा बढ़ गयी और उदरकी तीन वलियोंके साथ स्फूति लुप्त हो गयो ।।६६॥ 'हमने अपनो स्वाभाविक कान्तिसे नीलकमलोंको पहले ही जीत लिया है, अब केवल सफेद कमलोंसे हो हमें डाह है' मानो यही सोचकर उस कृशांगी रानोके दोनों नेत्र सफेद हो गये ॥६७॥ रानो पहलेसे हो सुकुमारशरीरा थी, पर इस अवस्थामें उसका शरीर शिरीष पुष्पके समान और भी अधिक सुकुमार हो गया, और १. क ख ग घ म नान्वह। २. श प्रतावेत्र 'गुणेषु' इति समुपलभ्यते । ३. आ प्रतौ केवलम् 'अर्थान्तरन्यासः' इति । ४. 'अधरेण' इति टीकाकारसंमतः पाठः, सर्वास्वपि प्रतिषु 'उदरेण' पदं समुपलभ्यते । ५. = त्रिबल्या। ६. = सहोक्तिश्च । ७. =दप्त्या । ८. आ प्रतौ केवलं 'तस्याः ' इति समुपलभ्यते । ९. श स संबन्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy