SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ -२,९२] द्वितीयः सर्गः येऽप्यजीवादयो भावास्तदपेक्षा व्यवस्थिताः । तेऽपि संप्रति संसिद्धास्तन्न तत्त्वमुपप्लुतम् ॥ ८९ ॥ जीवाजीवादिषड्वर्ग प्रतिपद्यापरे पुनः । मोक्षे विप्रतिपद्यन्ते मीमांसापक्षपातिनः ॥ १० ॥ तेषामप्यनुमाबाधा परिधावति पृष्ठतः। यतः कर्मक्षयो मोक्षः स च सिद्धोऽनुमानतः ।। ६१ ॥ तथाहि क्वचिदप्यस्ति पुंसि कृत्स्नावृतिक्षयः। तत्कार्यसकलकत्वस्यान्यथानुपपत्तितः॥ १२ ॥ प्रमाणात । जीव: आत्मा। सिद्धः निश्चितः ।।८८। ये इति । येऽपि तदपेक्षा: तस्यापेक्षा येषां ते तदपेक्षा जोवतत्त्वव्यपेक्षाः । अजीवादयः न विद्यते जीवो यस्य स एवादिर्येषां ते तयोक्ताः अजीवप्रमुखाः । भावा: पदार्थाः। व्यवस्थिताः स्यापिताः । स्युरित्यध्याहारः । तेऽपि अजीवादयोऽपि । संप्रति इदानीम् । संसिद्धा: प्रमाणप्रसिद्धाः। तत् तस्मात् कारणात् । तत्त्वं द्रव्यम् । उपप्लुतं बाधितम् । न न भवति ॥८९।। जीवेति । मीमांसापक्षपातिनः मीमांसायाः मोमांसेति नामधेयशास्त्रस्य पक्षेऽङ्गोकारे पातिनः प्रवर्तमानाः । अन्यवादिनः अपरे केचित् । जीवाजीवादिषड्वर्ग जोवाजीवादीनां षण्णां वर्गम् । प्रतिपद्य प्रतिपदनं पूर्व'। पुनः पश्चात् अङ्गीकृत्य। मोक्षे परमनिर्वाणे । विप्रतिपद्यन्ते विवादं कुर्वन्ति, जीवस्य मोक्ष एवं नास्तोति विवदन्ते इत्यर्थः । पदि गतो लट् ।।९०॥ तेषामिति । यतः यस्मात् । कर्मक्षयः कर्मणां क्षयो नाशः । मोक्ष: पर ननिर्वाणं, पुण्यसपकर्मणां प्रध्वंस एन मोक्ष इत्यर्थः । न च [सच] मोक्षः । अनुमानतः अनुमानप्रमाणात्, दोषावरणयोर्हानिः क्वचित् पुंसि निःशेषास्त्यतिशायनादित्यनुमानादित्यर्थः । 'बम्धहेत्वाभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः' इति सूत्रकारवचनाच्च । सिद्धः निश्चितः। तेषामपि मीमांसकानामपि । पृष्ठतः पृष्ठे पृष्ठतः पश्चाद्धागे। अनुमाबाधा अनुमानबाधा । परिधावति परिपलायते, कथमपि न मुञ्चतोति भावः । सृ गतो लट् । 'सर्ते धौ वेगे' इति धावादेशः ॥९१॥ तथेति । तथाहि-उक्तार्थ विवृणोति । क्वचिदपि कस्मिश्चिदपि । पुंसि पुरुषविशेषे । कृत्स्नावृतिक्षयः कृत्स्नायाः समस्ताया आवृतेरावरणस्य क्षयो नाशः । अस्ति वर्तते । तत्कार्यसकलज्ञत्वस्य तस्य समस्तावरणक्षयस्य कार्यस्य सकलज्ञत्वस्य सर्वज्ञहै ॥८८॥ इस प्रकार जीवको सत्ता सिद्ध हो जानेपर, उसकी अपेक्षा रखनेवाले अन्य अजीव आदि पदार्थ भी प्रस्तुत प्रसङ्गमें सिद्ध हो जाते हैं, और उन सभी पदार्थोंके सिद्ध हो जानेपर यह निश्चत हुआ कि तत्त्वोपप्लवादीका कहना ठीक नहीं । तत्त्वोपप्लव वादी सभी तत्त्वोंको बाधित मानता है ॥८९।। मीमांसक लोग जीव-अजोव आदि छहों पदार्थों को स्वीकार करते हैं, किन्तु वे मोक्षके विषय में विवाद करते हैं-मोक्ष नहीं मानते ॥९०॥ मीमांसकोंका यह विवाद ठीक नहीं; क्योंकि अनुमान बाधा उनका पीछा कर रही है। कारण कि समस्त कर्मोके क्षयको मोक्ष कहते हैं, जो अनुमान प्रमाणसे सिद्ध है ॥९१। वह इस प्रकार सिद्ध है-किसी भी पुरुषमें समस्त आवरणोंका क्षय हो जाता है; क्योंकि आवरणोंका क्षय हुए बिना उसमें सर्वज्ञता नहीं हो सकती । कायंसे कारणका अनुमान किया जाता है, यह निश्चित है। प्रस्तुत प्रसङ्ग में कर्मोका क्षय कारण हैं और सर्वज्ञता उसका कार्य है। पुरुषमें सर्वज्ञता १. श स °क्षप्रमा। २. आत्त्वस्यापेक्षाः। ३. ठुतं । ४. = अपरे अन्ये केचित्, मोमांसका इत्यर्थः । ५. = पश्चात् किञ्चित् । ६. आ प्रतो केवलं 'तेषामिति' इति समुपलभ्यते । ६. = 'दोषावरणयोर्हानिनिश्शेषास्त्यतिशायनात् । क्वचिद्य या स्वहेतुभ्यो बहिरन्तर्मलक्षयः ।। ७. आ 'सत ढौं ब्वे न' श स 'सुते धो वेग' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy