SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [२,८६ - क्षणिकत्वेऽपि संतानिपक्षनिक्षिप्तदूषणम् । कृतनाशादिकं तस्य सर्वमेव प्रसज्यते ॥ ८६ ॥ न च व्यापकता तस्य घटनामुपढौकते । स्वसंविदितरूपस्य बहिर्दैहादवेदनात् ।। ८७ ।। तस्मादनादिनिधनः स्थितो देहप्रमाणकः । कर्ता भोक्ता चिदाकारः सिद्धो जीवः प्रमाणतः ॥ ८८ ॥ क्षणिकैकान्तवादिनां सर्व क्षणिकमिति क्षणिकैकान्तवादिसौगतानाम् । प्रतिज्ञाहानिदोषः प्रतिज्ञायाः संगरस्य हानिरेव दोषः । स्यात भवेत । नित्यत्वाडोकारादेव क्षणिकैकान्त इति प्रतिज्ञाहानिदोषः ।।८ इति । क्षणिकत्वेऽपि संतानस्य क्षणिकधर्मवत्त्वेऽपि । तस्य आत्मनः । कृतनाशादिकं कृतस्य पापादेः नाशादिक कृतनाशाकृताभ्यागमादिकम् । सर्वमेव सकलमेव । संतानिपक्षनिक्षिप्तषणं संतानस्यं पक्षे निक्षिप्तं प्रोक्तं तच्च तद्दुषणं च तथोक्तम् । प्रसज्यते प्राप्यते ।।८६।। न चेति । तस्य जीवस्य । व्यापकता विभुत्वम् । घटनां व्यापतिम् । न चोरढोकते नोपयाति । स्वसंविदितरूपस्य स्वेन संविदितं ज्ञातं रूपं स्वरूपं यस्य तस्य । देहात् शरीरात । बहिः बाह्ये। अवेदनात अदर्शनात । आत्मनो व्यायकत्वे देहादपि बहिः दृश्यतामित्यर्थः ।।८७॥ तस्मादिति । तस्मात् देहादहिर्दर्शनं न भवति यस्मात् तस्मात् अनादिनिधनः आदिश्च निधनं च आदिनिधने, न विद्यते आदिनिधने यस्य स तथोक्तः, अ.द्यन्तरहित इत्यर्थः । स्थितः नित्यरूपः । देहप्रमाणक: देह एव प्रमाणं यस्य तथोक्तः, स्वीकृतदेहप्रमाण इत्यर्थः । कर्ता पुण्यणपयो: कर्ता। भोक्ता पुण्यपापजनितसुखदुःखादीनां भोक्ता भुंजानः । चिदाकारः चिदेवाकारो यस्य तथोक्तः, चैतन्यरूप इत्यर्थः। प्रमाणत: प्रत्यक्षादि. यह प्रतिज्ञा कि 'सर्व क्षणिक सत्त्वात्'-'सभी पदार्थ क्षणिक हैं; क्योंकि वे सत् हैं' टूट जायगी, और प्रतिज्ञाका भङ्ग (टटना) एक महान दोष है, जिससे आप नहीं बच सकेंगे ॥८५।। यदि इस दोषसे बचनेके लिए आप सन्तानको क्षणिक स्वीकार करते हैं, तो क्षणिक सन्तानीके मानने में जो कृतनाश आदि दोष दिये जाते हैं, वे सब-के-सब सन्तान में भी आयेंगे - यदि सन्तान क्षणिक मानी जाय तो जो सन्तान क्षण अच्छे-बुरे कर्म करेगा, वह दूसरे क्षणमें तो रहेगा नहीं, फलतः जो दूसरे क्षणमें उत्पन्न होगा, वह उसके फलको भोगेगा। ऐसी अवस्था में करनेवाले सन्तान क्षणको कृतनाश और न करनेवाले भोक्ता सन्तान-क्षणको अकृताभ्यागमका दोष लगेगा ॥८६॥ कुछ दार्शनिक आत्माको व्यापक मानते हैं | किन्तु उनका यह मानना ठीक नहीं; क्योंकि उसकी व्यापकता सिद्ध नहीं होती । शरीरके भीतर उसको सत्ता स्वसंवेदन प्रत्यक्षसे सिद्ध है पर शरीरके बाहर रहनेवाली आत्माकी सत्ता स्वसंवेदन प्रत्यक्षसे सिद्ध नहीं है ।।८७।। अतः प्रमाणके आधारपर जीव अनादि-आदिरहित: अनिधन-अन्तरहित; नित्य; शरीरप्रमाण; अच्छे-बुरे कर्मोंका कर्ता तथा उनके फलका भोक्ता और चेतनास्वरूप सिद्ध होता १. अ आ इ प्रमाणतः। २. अ आ इ विदाकारः। ३. =क्षणिकैकान्तं वदन्तीत्येवं शीला: क्षणिक दनः तेषां सौगतानामित्यर्थः। ४. = संतानिनः सकाशात सन्ततिभिन्नाभिन्ना वा? यद्यभिन्ना तहि तत्समा, अभिन्ना चेत, नित्यानित्या वा? नित्यत्वे क्षणिकैकान्तवादिनां प्रतिज्ञाहानिदोषः स्यात । 'सर्व क्षणिकं सत्त्वात्' इति तेषां प्रतिज्ञा। ५. आ अङ्गस्य। ६. = 'कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान । उपेक्ष्य साक्षात क्षणभङ्गमिच्छन्न हो महासाहसिकः परोऽसौ।' ७. आ श स संतान । ८. = संतानिनः । ९. = अननुभवात् । १०. = उक्तविवेचनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org..
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy